praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
āraṇyaka parva
tīrthayātrā parva
adhyāya 125
sāra
cyavananu bayasidaṃtèye āgalèṃdu iṃdranu hel̤alu, cyavananu madanannu viṃgaḍisi mādaka padārthagal̤alli, strīyaralli, jūjinalli beṭèyalli haṃcidudu (1-10). yudhiṣṭhirana tīrthayātrèyu muṃduvarèdu, avanu māṃdhāta-somakaru yajñamāḍida sthal̤akkè āgamisidudu (11-23).
03125001 lomaśa uvāca|
03125001a taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ śatakratuḥ|
03125001c āyāṃtaṃ bhakṣayiṣyaṃtaṃ vyāttānanamivāṃtakaṃ||
03125002a bhayātsaṃstaṃbhitabhujaḥ sṛkkiṇī lelihanmuhuḥ|
03125002c tato'bravīddevarājaścyavanaṃ bhayapīḍitaḥ||
lomaśanu hel̤idanu: “miṃcinaṃtè haridāḍuttiruva nāligègal̤iṃda mukhavannu savaruttā, balātkāravāgi iḍī jagattanne nuṃgibiḍuttāno èṃdu dòḍḍakkè bāyi kal̤èdu, tanna ghorarūpada mahā garjanèyu lokagal̤alli mòl̤aguttiralu, avanu kopadiṃda śatakratu iṃdranannu tinnalu oḍi baṃdanu.
03125003a somārhāvaśvināvetāvadya prabhṛti bhārgava|
03125003c bhaviṣyataḥ satyametadvaco brahmanbravīmi te||
“bhārgava! iṃdiniṃda aśviniyaru somakkè arharu. brahman! nānu muṃdāguva satyavanne hel̤uttiddenè.
03125004a na te mithyā samāraṃbho bhavatveṣa paro vidhiḥ|
03125004c jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi||
viprarṣe! ninna ī samāraṃbhavu parama vidhivattāgi māḍiruvaṃthaddu mithyavāgilla! nīnu yāva kèlasavannū sul̤l̤āgisada hāgè māḍuttīyè èṃdu til̤ididdenè.
03125005a somārhāvaśvināvetau yathaivādya kṛtau tvayā|
03125005c bhūya eva tu te vīryaṃ prakāśediti bhārgava||
03125006a sukanyāyāḥ pituścāsya loke kīrtiḥ prathediti|
03125006c ato mayaitadvihitaṃ tava vīryaprakāśanaṃ||
03125006e tasmātprasādaṃ kuru me bhavatvetadyatheccasi||
iṃdu nīnu hegè aśviniyarannu somakkè arharannāgi māḍisidèyo hāgèyè āgabekittu èṃdu nānu nirdharisiddè. bhārgava! idariṃda ninna vīryada pradarśanavāyitu mattu sukanyèya taṃdè śaryātiya kīrtiyu lokagal̤alli haraḍidaṃtāyitu. ādudariṃda nanna melè prasannanāgu. nīnu bayasida hāgèye āgali.”
03125007a evamuktasya śakreṇa cyavanasya mahātmanaḥ|
03125007c sa manyurvyagamacchīghraṃ mumoca ca puraṃdaraṃ||
śakrana ī mātigè mahātma cyavanana siṭṭu hòraṭuhogi, śīghradalliye puraṃdara iṃdranannu biḍugaḍè māḍidanu.
03125008a madaṃ ca vyabhajadrājanpāne strīṣu ca vīryavān|
03125008c akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ||
rājan! madanannu viṃgaḍisi òṃdòṃdaraṃtè mòdale sṛṣṭiyāgidda mādaka padārthagal̤alli, strīyaralli, jūjinalli mattu beṭèyalli haṃcidanu.
03125009a tathā madaṃ viniṣkṣipya śakraṃ saṃtarpya ceṃdunā|
03125009c aśvibhyāṃ sahitāndevānyājayitvā ca taṃ nṛpaṃ||
03125010a vikhyāpya vīryaṃ sarveṣu lokeṣu vadatāṃ varaḥ|
03125010c sukanyayā sahāraṇye vijahārānuraktayā||
ī rīti madanannu niyaṃtrisi òṃdu biṃduviniṃda śakranannu, aśviniyarannū seri devatègal̤annu tṛptipaḍisi, rājana yajñavannu saṃpūrṇagòl̤isi, tanna vīryavannu sarvalokagal̤igè til̤isi ā mātugāraralli śreṣṭha cyavananu sukanyèyòḍanè anuraktanāgi òṭṭige araṇyadalli viharisidanu.
03125011a tasyaitaddvijasaṃghuṣṭaṃ saro rājanprakāśate|
03125011c atra tvaṃ saha sodaryaiḥ pitṝndevāṃśca tarpaya||
rājan! illi prakāśisuva hakkigal̤a dhvanigal̤iṃda tuṃbida sarovaravu avanadde! alliye nīnu sahodararòṃdigè pitṛgal̤igū devatègal̤igū tarpaṇavannu nīḍu.
03125012a etaddṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata|
03125012c saiṃdhavāraṇyamāsādya kulyānāṃ kuru darśanaṃ||
03125012e puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa||
bhārata! mahīpāla! mahārāja! idannu mattu sikatākṣavannu noḍi saiṃdhavāraṇyakkè hogi puṣkarakkè seruva èlla kāluvègal̤annu noḍu mattu snānamāḍu.
03125013a ārcīkaparvataścaiva nivāso vai manīṣiṇāṃ|
03125013c sadāphalaḥ sadāsroto marutāṃ sthānamuttamaṃ||
03125013e caityāścaite bahuśatāstridaśānāṃ yudhiṣṭhira||
ṛṣimunigal̤a nivāsasthānavāda, sadā haṇṇugal̤iṃda kūḍiruva, sadā hariyuttiruva nadigal̤iṃda, taṃgāl̤iyiṃda kūḍiruva ārcīka parvatave adu. yudhiṣṭhira! illiye halavāru sāvira devatègal̤a caityagal̤ivè.
03125014a etaccaṃdramasastīrthamṛṣayaḥ paryupāsate|
03125014c vaikhānasāśca ṛṣayo vālakhilyāstathaiva ca||
idu ṛṣigal̤u, adarallū vaikhāna ṛṣigal̤u mattu vālakhilyaru upāsanè māḍuva caṃdrama tīrthavu.
03125015a śṛṃgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca|
03125015c sarvāṇyanuparikramya yathākāmamupaspṛśa||
illi mūru puṇyakara bèṭṭagal̤ū mūru jalapātagal̤ū ivè. ivèllavannū pradakṣiṇèmāḍi yathecchavāgi illi snānamāḍu.
03125016a śaṃtanuścātra kauṃteya śunakaśca narādhipa|
03125016c naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanaṃ||
narādhipa kauṃteya! illiye śaṃtanu, śunaka mattu nara-nārāyaṇaribbarū kūḍa sanātana sthānavannu paḍèdaru.
03125017a iha nityaśayā devāḥ pitaraśca maharṣibhiḥ|
03125017c ārcīkaparvate tepustānyajasva yudhiṣṭhira||
illi ārcīka parvatadalli devatègal̤u, pitṛgal̤u mattu maharṣigal̤u vāsisi tapassannu māḍiddaru. yudhiṣṭhira! avarannu pūjisu.
03125018a iha te vai carūnprāśnannṛṣayaśca viśāṃ pate|
03125018c yamunā cākṣayasrotāḥ kṛṣṇaśceha taporataḥ||
viśāṃpate! illi ā ṛṣigal̤u caruvannu tinnuttārè. idu akṣayavāgi hariyuttiruva yamunā. illi kṛṣṇanu tapassannācarisidanu.
03125019a yamau ca bhīmasenaśca kṛṣṇā cāmitrakarśana|
03125019c sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapasvinaḥ||
amitrakarśana! yamal̤aru, bhīmasena mattu kṛṣṇā èllarū kṛśarāda sutapasvigal̤aṃtè alligè hogoṇa.
03125020a etatprasravaṇaṃ puṇyamiṃdrasya manujādhipa|
03125020c yatra dhātā vidhātā ca varuṇaścordhvamāgatāḥ||
03125021a iha te nyavasanrājan kṣāṃtāḥ paramadharmiṇaḥ|
03125021c maitrāṇāmṛjubuddhīnāmayaṃ girivaraḥ śubhaḥ||
manujādhipa! idu iṃdrana puṇyakara prasravaṇa. illi dhātā, vidhātā mattu varuṇaru melina lokagal̤annu paḍèdaru. rājan! avaru kṣamāguṇavaṃtarāgi, parama dhārmikarāgi illi vāsisuttārè.
03125022a eṣā sā yamunā rājanrājarṣigaṇasevitā|
03125022c nānāyajñacitā rājanpuṇyā pāpabhayāpahā||
03125023a atra rājā maheṣvāso māṃdhātāyajata svayaṃ|
03125023c sahadevaśca kauṃteya somako dadatāṃ varaḥ||
rājan! rājarṣigaṇaru sevisuva yamunèye ival̤u. rājan! nānā yajñacitègal̤iṃda kūḍida ival̤u puṇyè mattu bhayavannu dūramāḍuvaval̤u. kauṃteya! alli rājā maheṣvāsa svayaṃ māṃdhāta mattu dānigal̤alli śreṣṭha somaka sahadevaru yajñamāḍidaru.”
samāpti
iti śrī mahābhārate āraṇyakaparvaṇi tīrthayātrāparvaṇi lomaśatīrthayātrāyāṃ saukanye paṃcaviṃśatyadhikaśatatamo'dhyāyaḥ|
idu mahābhāratada āraṇyakaparvadalli tīrthayātrāparvadalli lomaśatīrthayātrèyalli saukanyadalli nūrāippattaidanèya adhyāyavu.