pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
āraṇyaka parva
tīrthayātrā parva
adhyāya 124
sāra
cyavanana nētr̥tvadalli rājā śaryātiyu yāgavannu neravērisiddudu; yāgadalli cyavananu aśvinīkumārarige sōmavannu nīḍalu iṁdranu taḍedudu (1-9). iṁdranu cyavanana mēle vajravannu eseyuttiruvāga avanannu hāgeyē nillisiddudu (10-17). iṁdranannu nuṁgalu cyavananu mada eṁba rākṣasanannu sr̥ṣṭisidudu (18-24).
03124001 lōmaśa uvāca।
03124001a tataḥ śrutvā tu śaryātirvayaḥsthaṁ cyavanaṁ kr̥taṁ।
03124001c saṁhr̥ṣṭaḥ sēnayā sārdhamupāyādbhārgavāśramaṁ।।
lōmaśanu hēḷidanu: “āga cyavananu yauvanāvastheyannu paḍediddāne eṁdu kēḷida śaryātiyu saṁtōṣagoṁḍu sēneyoṁdige bhārgavāśramakke baṁdanu.
03124002a cyavanaṁ ca sukanyāṁ ca dr̥ṣṭvā dēvasutāviva।
03124002c rēmē mahīpaḥ śaryātiḥ kr̥tsnāṁ prāpya mahīmiva।।
dēvasutaraṁtidda cyavana-sukanyeyarannu nōḍi mahīpa śaryātiyu iḍī bhūmiyannē geddenō ennuvaṣṭu saṁtōṣadiṁda nalidāḍidanu.
03124003a r̥ṣiṇā satkr̥tastēna sabhāryaḥ pr̥thivīpatiḥ।
03124003c upōpaviṣṭaḥ kalyāṇīḥ kathāścakrē mahāmanāḥ।।
r̥ṣiyu patnīsamēta rājanannu satkarisi svāgatisidanu. ā mahātmarellarū kuḷitu śubha samācāragaḷa kuritu mātanāḍidaru.
03124004a athainaṁ bhārgavō rājannuvāca parisāṁtvayan।
03124004c yājayiṣyāmi rājaṁstvāṁ saṁbhārānupakalpaya।।
āga bhārgavanu rājanige parisaṁtavisuttā hēḷidanu: “rājan! ninniṁda oṁdu yāgavannu māḍisuttēne. sāmagrigaḷa vyavasthe māḍu.”
03124005a tataḥ paramasaṁhr̥ṣṭaḥ śaryātiḥ pr̥thivīpatiḥ।
03124005c cyavanasya mahārāja tadvākyaṁ pratyapūjayat।।
03124006a praśastē'hani yajñīyē sarvakāmasamr̥ddhimat।
03124006c kārayāmāsa śaryātiryajñāyatanamuttamaṁ।।
āga parama harṣadiṁda rāja śaryātiyu cyavanana ā mātannu gauravisi, praśasta dinadalli yajñabhūmiyannu racisi sarvakāmagaḷannū pūraisuva anuttama yajñavannu neravērisidanu.
03124007a tatrainaṁ cyavanō rājanyājayāmāsa bhārgavaḥ।
03124007c adbhutāni ca tatrāsanyāni tāni nibōdha mē।।
rājan! cyavana bhārgavanu māḍisikoṭṭa adē yajñadalli adbhutagaḷu naḍedavu. avugaḷa kuritu hēḷuttēne.
03124008a agr̥hṇāccyavanaḥ sōmamaśvinōrdēvayōstadā।
03124008c tamiṁdrō vārayāmāsa gr̥hyamāṇaṁ tayōrgrahaṁ।।
āga cyavananu aśvinī dēvategaḷige sōmavannu nīḍidanu. koḍuttidda baṭṭalannu iṁdranu taḍedanu.
03124009 iṁdra uvāca।
03124009a ubhāvētau na sōmārhau nāsatyāviti mē matiḥ।
03124009c bhiṣajau dēvaputrāṇāṁ karmaṇā naivamarhataḥ।।
iṁdranu hēḷidanu: “ī ibbarū nāsatyaru sōmakke arharalla eṁdu nanna abhiprāya. avaru dēvaputrara vaidyarādudariṁda, vr̥ttiyiṁda avaru idakke arharalla!”
03124010 cyavana uvāca।
03124010a māvamaṁsthā mahātmānau rūpadraviṇavattarau।
03124010c yau cakraturmāṁ maghavanvr̥ṁdārakamivājaraṁ।।
cyavananu hēḷidanu: “rūpa mattu ārthika saṁpattugaḷannu hoṁdida ī mahātmarannu apamānagoḷisabēḍa! maghavan! avaru nannannu vr̥ddhāpyavē illada dēvategaḷaṁte māḍiddāre.
03124011a r̥tē tvāṁ vibudhāṁścānyānkathaṁ vai nārhataḥ savaṁ।
03124011c aśvināvapi dēvēṁdra dēvau viddhi puraṁdara।।
ēke avaru ninna mattu itara dēvategaḷa sālinalli arharalla? puraṁdara! dēvēṁdra! aśviniyarū kūḍa dēvategaḷennuvudannu tiḷi!”
03124012 iṁdra uvāca।
03124012a cikitsakau karmakarau kāmarūpasamanvitau।
03124012c lōkē caraṁtau martyānāṁ kathaṁ sōmamihārhataḥ।।
iṁdranu hēḷidanu: “avaru cikitsakaru. karmavannesaguvavaru. kāmarūpadiṁdiruvavaru. mattu martyara lōkagaḷige tiruguttiruttāre. avaru hēge sōmakke arharāguttāre?””
03124013 lōmaśa uvāca।
03124013a ētadēva yadā vākyamāṁrēḍayati vāsavaḥ।
03124013c anādr̥tya tataḥ śakraṁ grahaṁ jagrāha bhārgavaḥ।।
lōmaśanu hēḷidanu: “vāsavanu adannē punaḥ punaḥ hēḷuttiddarū, śakranannu anādarisi bhārgavanu sōmada pātreyannu nīḍidanu.
03124014a grahīṣyaṁtaṁ tu taṁ sōmamaśvinōruttamaṁ tadā।
03124014c samīkṣya balabhiddēva idaṁ vacanamabravīt।।
ādare avanu pātreyalli sōmavannu surugalu horaḍuttiddudannu nōḍida baladēva iṁdranu ī mātannāḍidanu:
03124015a ābhyāmarthāya sōmaṁ tvaṁ grahīṣyasi yadi svayaṁ।
03124015c vajraṁ tē prahariṣyāmi ghōrarūpamanuttamaṁ।।
“svayaṁ nīnāgiyē avarige sōmavannu suriyuttiddīye eṁdādare nanna ī ghōrarūpī, anuttama vajravannu ninna mēle praharisuttēne.”
03124016a ēvamuktaḥ smayanniṁdramabhivīkṣya sa bhārgavaḥ।
03124016c jagrāha vidhivatsōmamaśvibhyāmuttamaṁ grahaṁ।।
hīge hēḷalu bhārgavanu muguḷnakku iṁdranannē nōḍuttā uttama sōmavannu aśvinī dēvategaḷa pātrege vidhivattāgi suridanu.
03124017a tatō'smai prāharadvajraṁ ghōrarūpaṁ śacīpatiḥ।
03124017c tasya praharatō bāhuṁ staṁbhayāmāsa bhārgavaḥ।।
aṣṭaralliyē śacīpati iṁdranu ghōrarūpī vajravannu avaneḍege esedanu mattu avanu praharisuvāga bhārgavanu avanannu hāgeyē nillisibiṭṭanu.
03124018a saṁstaṁbhayitvā cyavanō juhuvē maṁtratō'nalaṁ।
03124018c kr̥tyārthī sumahātējā dēvaṁ hiṁsitumudyataḥ।।
avanannu staṁbhanannāgi māḍi ā sumahātējasvi cyavananu maṁtrapūrvaka āhutiyannu agniyalli hāki dēva iṁdranannu hiṁsisalu edurādanu.
03124019a tataḥ kr̥tyā samabhavadr̥ṣēstasya tapōbalāt।
03124019c madō nāma mahāvīryō br̥hatkāyō mahāsuraḥ।।
03124019e śarīraṁ yasya nirdēṣṭumaśakyaṁ tu surāsuraiḥ।।
anaṁtara kalpaneyō eṁbaṁte avana tapōbaladiṁda mada eṁba hesarina mahāvīra, mahākāya, mahāsuranu huṭṭidanu. avana śarīravannu niyaṁtrisalu surarū asurarū aśaktarāgiddaru.
03124020a tasyāsyamabhavadghōraṁ tīkṣṇāgradaśanaṁ mahat।
03124020c hanurēkā sthitā tasya bhūmāvēkā divaṁ gatā।।
avana bāyiyu ghōravāgittu. tīkṣṇavāgi ugravāgi kāṇuttiruva eraḍu kōredāḍegaḷiddavu - oṁdu bhūmiya mēliddare ennoṁdu ākāśavannu muṭṭuttittu.
03124021a catasra āyatā daṁṣṭrā yōjanānāṁ śataṁ śataṁ।
03124021c itarē tvasya daśanā babhūvurdaśayōjanāḥ।।
03124021e prākārasadr̥śākārāḥ śūlāgrasamadarśanāḥ।।
avana nālku nāligegaḷu nūru nūru yōjanegaḷiddavu, avana itara hallugaḷu hattu yōjanegaḷiddu kōṭeya gōpuragaḷaṁte mattu īṭiya monacāda tudiyaṁte kāṇuttiddavu.
03124022a bāhū parvatasaṁkāśāvāyatāvayutaṁ samau।
03124022c nētrē raviśaśiprakhyē vaktramaṁtakasannibhaṁ।।
avana bāhugaḷu parvatasamānavāgiddavu, oṁdoṁdū anaṁta yōjanegaḷaṣṭu uddavāgiddavu. avana kaṇṇugaḷu sūrya-caṁdragaḷaṁte mattu mukhavu sāvina hāge tōruttiddavu.
03124023a lēlihaṁ jihvayā vaktraṁ vidyuccapalalōlayā।
03124023c vyāttānanō ghōradr̥ṣṭirgrasanniva jagadbalāt।।
03124024a sa bhakṣayiṣyansaṁkruddhaḥ śatakratumupādravat।
03124024c mahatā ghōrarūpēṇa lōkāṁ śabdēna nādayan।।
miṁcinaṁte haridāḍuttiruva nāligegaḷiṁda mukhavannu savaruttā, balātkāravāgi iḍī jagattannē nuṁgibiḍuttānō eṁdu doḍḍakke bāyi kaḷedu, tanna ghōrarūpada mahā garjaneyu lōkagaḷalli moḷaguttiralu, kōpadiṁda śatakratu iṁdranannu tinnalu ōḍi baṁdanu.”
samāpti
iti śrī mahābhāratē āraṇyakaparvaṇi tīrthayātrāparvaṇi lōmaśatīrthayātrāyāṁ saukanyē caturviṁśatyadhikaśatatamō'dhyāyaḥ।
idu mahābhāratada āraṇyakaparvadalli tīrthayātrāparvadalli lōmaśatīrthayātreyalli saukanyadalli nūrāippatnālkaneya adhyāyavu.