praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
āraṇyaka parva
tīrthayātrā parva
adhyāya 113
sāra
avaru rākṣasarèṃdu maganannu taḍèdarū, innòmmè vibhāṃḍakanilladiruvāga vaiśyèyu baṃdu avanannu lomapādana bal̤i karèdukòṃḍu hodudu; mal̤èsuridu bhūmiyu samṛddhavādudu; rājakumāri śāṃti mattu ṛṣyaśṛṃgara vivāha (1-11). vibhāṃḍakanu naḍèdudèllavannū svīkarisi āśīrvadisidudu (12-25).
03113001 vibhāṃḍaka uvāca|
03113001a rakṣāṃsi caitāni caraṃti putra| rūpeṇa tenādbhutadarśanena|
03113001c atulyarūpāṇyatighoravaṃti| vighnaṃ sadā tapasaściṃtayaṃti||
vibhāṃḍakanu hel̤idanu: “magane! avaru noḍalu adbhuta rūpadharisi tirugāḍuva rākṣasaru. atulya rūpavaṃtarāda ādarè ghorarāda avaru sadā tapassigè vighnavannu taṃdu nillisuttārè.
03113002a surūparūpāṇi ca tāni tāta| pralobhayaṃte vividhairupāyaiḥ|
03113002c sukhācca lokācca nipātayaṃti| tānyugrakarmāṇi munīnvaneṣu||
magū! avara suṃdara dehagal̤annu torisi vividha tarahagal̤alli avaru pralobhagòl̤isalu noḍuttiruttārè. tamma ugra karmagal̤iṃda vanagal̤allidda munigal̤annu sukha mattu lokagal̤iṃda bīl̤isuttārè.
03113003a na tāni seveta muniryatātmā| satāṃ lokānprārthayānaḥ kathaṃ cit|
03113003c kṛtvā vighnaṃ tāpasānāṃ ramaṃte| pāpācārāstapasastānyapāpa||
atmavannu niyaṃtraṇadalliṭṭukòṃḍiruva muniyu, satyavaṃtara lokagal̤annu prārthisuttiddarè, avarannu dūraviḍabeku. pāpavannu til̤iyada magane! tāpasarigè vighnavannu taṃdu ā pāpacārigal̤u saṃtoṣapaḍuttārè.
03113004a asajjanenācaritāni putra| pāpānyapeyāni madhūni tāni|
03113004c mālyāni caitāni na vai munīnāṃ| smṛtāni citrojjvalagaṃdhavaṃti||
magane! ā madya pānīyagal̤u pāpagal̤u, asacca janaru tègèdukòl̤l̤uvavu. ī baṇṇa baṇṇada, kāṃtiyukta sugaṃdhita mālègal̤u munigal̤igalla. avu rākṣasarigè.””
03113005 lomaśa uvāca|
03113005a rakṣāṃsi tānīti nivārya putraṃ| vibhāṃḍakastāṃ mṛgayāṃ babhūva|
03113005c nāsādayāmāsa yadā tryaheṇa| tadā sa paryāvavṛte'śramāya||
lomaśanu hel̤idanu: “avaru rākṣasarèṃdu maganannu taḍèdu vibhāṃḍakanu aval̤annu huḍukalu hodanu. mūru dinagal̤u huḍuki aval̤annu kāṇade, tanna āśramakkè hiṃdirugidanu.
03113006a yadā punaḥ kāśyapo vai jagāma| phalānyāhartuṃ vidhinā śrāmaṇena|
03113006c tadā punarlobhayituṃ jagāma| sā veśayoṣā muniṃ ṛśyaśṛṃgaṃ||
ādarè punaḥ kāśyapanu śrāmaṇadiṃda haṇṇugal̤u huḍukalu hodāga, ā vaiśyèyu muni ṛṣyaśṛṃganannu punaḥ lobhagòl̤isalu baṃdal̤u.
03113007a dṛṣṭvaiva tāṃ ṛśyaśṛṃgaḥ prahṛṣṭaḥ| saṃbhrāṃtarūpo'bhyapatattadānīṃ|
03113007c provāca caināṃ bhavato'śramāya| gaccāva yāvanna pitā mamaiti||
aval̤annu noḍidòḍanèye prahṛṣṭanāda ṛṣyaśṛṃganu saṃbhrāṃtagòṃḍavanaṃtè aval̤annu bheṭimāḍidanu. mattu hel̤idanu: “beganè nanna taṃdèyu baruvudaròl̤agè ninna āśramakkè hogoṇa!”
03113008a tato rājankāśyapasyaikaputraṃ| praveśya yogena vimucya nāvaṃ|
03113008c pralobhayaṃtyo vividhairupāyair| ājagmuraṃgādhipateḥ samīpaṃ||
rājan! āga aval̤u kāśyapana òbbane maganannu vividharītigal̤alli pralobhagòl̤isuttā doṇiya melè kūrisi, aṃgarājana bal̤igè karèdòydal̤u.
03113009a saṃsthāpya tāmāśramadarśane tu| saṃtāritāṃ nāvamatīva śubhrāṃ|
03113009c tīrādupādāya tathaiva cakre| rājāśramaṃ nāma vanaṃ vicitraṃ||
āśramadaṃtè kāṇuttidda atīva śubhravāgidda ā nāvèyannu adaraṃtèye toruttidda rājāśrama èṃba hèsarina baṇṇa baṇṇada vanada hattira nillisidaru.
03113010a aṃtaḥpure taṃ tu niveśya rājā| vibhāṃḍakasyātmajamekaputraṃ|
03113010c dadarśa devaṃ sahasā pravṛṣṭaṃ| āpūryamāṇaṃ ca jagajjalena||
rājanu vibhāṃḍakana òbbane maganannu aṃtaḥpuradalli irisidanu. takṣaṇave devatègal̤u mal̤èsurisidudannu noḍidanu. bhūmiyu nīriniṃda tuṃbikòṃḍitu.
03113011a sa lomapādaḥ paripūrṇakāmaḥ| sutāṃ dadāvṛśyaśṛṃgāya śāṃtāṃ|
03113011c krodhapratīkārakaraṃ ca cakre| gobhiśca mārgeṣvabhikarṣaṇaṃ ca||
tanna āsèyu paripūrṇavāgalu lomapādanu tanna magal̤u śāṃtiyannu ṛṣyaśṛṃganigè kòṭṭanu. krodhakkè pratīkāravāgi avanu mārgavannu racisi allalli govugal̤annū gopālakarannū irisidanu.
03113012a vibhāṃḍakasyāvrajataḥ sa rājā| paśūnprabhūtānpaśupāṃśca vīrān|
03113012c samādiśatputragṛddhī maharṣir| vibhāṃḍakaḥ paripṛccedyadā vaḥ||
03113013a sa vaktavyaḥ prāṃjalibhirbhavadbhiḥ| putrasya te paśavaḥ karṣaṇaṃ ca|
03113013c kiṃ te priyaṃ vai kriyatāṃ maharṣe| dāsāḥ sma sarve tava vāci baddhāḥ||
vibhāṃḍakanu baruttānè èṃdu rājanu vīra gopālakarigè hel̤idanu: “maharṣi vibhāṃḍakanu tanna maganannu huḍukikòṃḍu baṃdu nimmannu praśnisidarè avanigè prāṃjali baddharāgi hel̤abeku: “ī paśugal̤u ninna maganigè seriddu, ī bèl̤ègal̤ū kūḍa. maharṣe! ninagè priyavāguva enu kèlasavannu māḍabeku? nāvèllarū ninna dāsaru mattu mātigè baddharu.””
03113014a athopāyātsa muniścaṃḍakopaḥ| svamāśramaṃ mūlaphalāni gṛhya|
03113014c anveṣamāṇaśca na tatra putraṃ| dadarśa cukrodha tato bhṛśaṃ saḥ||
phalamūlagal̤annu hiḍidu tanna āśramakkè hiṃdirugida muniyu caṃḍakopiṣṭanādanu. alli tanna putranannu huḍukidarū alli illadiruvudannu noḍida avanu innū hèccu kupitanādanu.
03113015a tataḥ sa kopena vidīryamāṇa| āśaṃkamāno nṛpatervidhānaṃ|
03113015c jagāma caṃpāṃ pradidhakṣamāṇas| tamaṃgarājaṃ viṣayaṃ ca tasya||
avanu kopakkè siluki, idu rājana kèlasa èṃdu śaṃkisi aṃgarāja mattu avana rājyavannu suṭṭubiḍalu caṃpānagarigè hodanu.
03113016a sa vai śrāṃtaḥ kṣudhitaḥ kāśyapastān| ghoṣānsamāsāditavānsamṛddhān|
03113016c gopaiśca tairvidhivatpūjyamāno| rājeva tāṃ rātrimuvāsa tatra||
āyāsagòṃḍu hasivèyiṃda bal̤alida kāśyapanu mārgadalli samṛddhavāgidda govugal̤a hiṃḍannu noḍidanu. goparu avanigè avane rājano èṃbaṃtè vidhivattāgi pūjisidaru mattu rātri alliye taṃgidanu.
03113017a saṃprāpya satkāramatīva tebhyaḥ| provāca kasya prathitāḥ stha saumyāḥ|
03113017c ūcustataste'bhyupagamya sarve| dhanaṃ tavedaṃ vihitaṃ sutasya||
avariṃda atīva satkāravannu paḍèdu “saumyare! idu yāraddu?” èṃdu kel̤idanu. āga èllarū avana bal̤ibaṃdu “ī dhanavèllavū ninna maganaddu!” èṃdu hel̤idaru.
03113018a deśe tu deśe tu sa pūjyamānas| tāṃścaiva śṛṇvanmadhurānpralāpān|
03113018c praśāṃtabhūyiṣṭharajāḥ prahṛṣṭaḥ| samāsasādāṃgapatiṃ purasthaṃ||
sthal̤a sthal̤agal̤alli avanigè pūjè dòrèyitu mattu avariṃda ade madhura pralāpagal̤annu kel̤i siṭṭannu kal̤èdu praśāṃtanāgi saṃtoṣagòṃḍe aṃgapatiya puravannu praveśisidanu.
03113019a saṃpūjitastena nararṣabheṇa| dadarśa putraṃ divi devaṃ yatheṃdraṃ|
03113019c śāṃtāṃ snuṣāṃ caiva dadarśa tatra| saudāminīmuccaraṃtīṃ yathaiva||
ā nararṣabhanu avanannu saṃpūjisidanu. mattu alli avanu diviyalli iṃdradevanaṃtiruva maganannu mattu miṃcinaṃtè oḍāḍuttiruva sòsè śāṃtiyannu kaṃḍanu.
03113020a grāmāṃśca ghoṣāṃśca sutaṃ ca dṛṣṭvā| śāṃtāṃ ca śāṃto'sya paraḥ sa kopaḥ|
03113020c cakāra tasmai paramaṃ prasādaṃ| vibhāṃḍako bhūmipaternareṃdra||
grāmagal̤annū, go hiṃḍugal̤annū, maga mattu śāṃtiyannū noḍida avana tīvra kopavu śāṃtavāyitu. nareṃdra! āga vibhāṃḍakanu bhūmipatigè parama karuṇèyannu torisidanu.
03113021a sa tatra nikṣipya sutaṃ maharṣir| uvāca sūryāgnisamaprabhāvaṃ|
03113021c jāte putre vanamevāvrajethā| rājñaḥ priyāṇyasya sarvāṇi kṛtvā||
alliye maganannu irisi sūryāgnisamaprabhāvi maharṣiyu hel̤idanu: “maganu janisida kūḍale, rājanigè priyavādudèllavannū māḍi vanakkè maral̤abeku.
03113022a sa tadvacaḥ kṛtavānṛśyaśṛṃgo| yayau ca yatrāsya pitā babhūva|
03113022c śāṃtā cainaṃ paryacaradyathāvat| khe rohiṇī somamivānukūlā||
03113023a aruṃdhatī vā subhagā vasiṣṭhaṃ| lopāmudrā vāpi yathā hyagastyaṃ|
03113023c nalasya vā damayaṃtī yathābhūd| yathā śacī vajradharasya caiva||
03113024a nāḍāyanī ceṃdrasenā yathaiva| vaśyā nityaṃ mudgalasyājamīḍha|
03113024c tathā śāṃtā ṛśyaśṛṃgaṃ vanasthaṃ| prītyā yuktā paryacarannareṃdra||
avana mātugal̤annu nèraverisi ṛṣyaśṛṃganu tanna taṃdèyiruvalligè hodanu. śāṃtiyādaro avanannu anusarisi hodal̤u. nareṃdra! ajamīḍha! ākāśadalli rohiṇiyu caṃdranannu hiṃbālisuvaṃtè, subhagè aruṃdhatiyu vasiṣṭhanannu, lopāmudrèyu agastyanannu, damayaṃtiyu nalanannu, śaciyu vajradharanannu, nāḍāyaniyu caṃdrasenanannu, mattu vaśyèyu nityavū mudgalanannu sevègaiyuvaṃtè vanasthanāda ṛṣyaśṛṃganigè prītiyiṃda aval̤u paricariyannu māḍidal̤u.
03113025a tasyāśramaḥ puṇya eṣo vibhāti| mahāhradaṃ śobhayanpuṇyakīrteḥ|
03113025c atra snātaḥ kṛtakṛtyo viśuddhas| tīrthānyanyānyanusamyāhi rājan||
avana kāṃtisūsuva āśramave idu mattu śobhisuva puṇya mahā sarovara. rājan! illi snānamāḍi kṛtakṛtyanāgu, viśuddhanāgu. anaṃtara itara tīrthagal̤igè hogoṇa.””
samāpti
iti śrī mahābhārate āraṇyakaparvaṇi tīrthayātrāparvaṇi lomaśatīrthayātrāyāṃ ṛṣyaśṛṃgopākhyāne trayodaśādhikaśatatamo'dhyāyaḥ|
idu mahābhāratada āraṇyakaparvadalli tīrthayātrāparvadalli lomaśatīrthayātrèyalli ṛṣyaśṛṃgopākhyānadalli nūrāhadimūranèya adhyāyavu.