104 lomaśatīrthayātrāyāṃ sagarasaṃtatikathanaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

āraṇyaka parva

tīrthayātrā parva

adhyāya 104

sāra

bahukālada naṃtara rājā bhagīrathanu tanna baṃdhugal̤a kāraṇadiṃda samudrakkè adara prākṛtika svarūpavannu kòḍuttānèṃdu brahmanu hel̤uvudu (1-2). yudhiṣṭhiranu kel̤alu lomaśanu bhagīrathana caritrèyannu prāraṃbhisidudu (3-5). ikṣvākuvaṃśada rājā sagaranu harana prasādadiṃda tanna òbbal̤u patniyalli 60,000 putrararannū innòbbal̤alli orva maganannū paḍèdudu (6-22).

03104001 lomaśa uvāca|
03104001a tānuvāca sametāṃstu brahmā lokapitāmahaḥ|
03104001c gaccadhvaṃ vibudhāḥ sarve yathākāmaṃ yathepsitaṃ||

lomaśanu hel̤idanu: “lokapitāmaha brahmanu alli seridda devatègal̤igè hel̤idanu: “vibudhare! nīvèllarū nimagiṣṭavādalligè hogi.

03104002a mahatā kālayogena prakṛtiṃ yāsyate'rṇavaḥ|
03104002c jñātīnvai kāraṇaṃ kṛtvā mahārājño bhagīrathāt||

mahā kālada naṃtara mahārāja bhagīrathanu tanna bāṃdhavara kāraṇadiṃda samudravu tanna prākṛtika svarūpavannu paḍèyuvaṃtè māḍuttānè.”

03104003 yudhiṣṭhira uvāca|
03104003a kathaṃ vai jñātayo brahmankāraṇaṃ cātra kiṃ mune|
03104003c kathaṃ samudraḥ pūrṇaśca bhagīrathapariśramāt||

yudhiṣṭhiranu hel̤idanu: “brahman! mune! bāṃdhavaru adakkè hegè kāraṇarādaru? bhagīrathana pariśramadiṃda samudravu hegè tuṃbikòṃḍitu?

03104004a etadiccāmyahaṃ śrotuṃ vistareṇa tapodhana|
03104004c kathyamānaṃ tvayā vipra rājñāṃ caritamuttamaṃ||

tapodhana! idannu vistāravāgi kel̤alu bayasuttenè. vipra! ā rājana uttama caritrèyannu nīnu hel̤u.””

03104005 vaiśaṃpāyana uvāca|
03104005a evamuktastu vipreṃdro dharmarājñā mahātmanā|
03104005c kathayāmāsa māhātmyaṃ sagarasya mahātmanaḥ||

vaiśaṃpāyananu hel̤idanu: “dharmarāja mahātmanu hīgè hel̤alu vipreṃdranu mahātma sagarana mahātmèyannu hel̤idanu.

03104006 lomaśa uvāca|
03104006a ikṣvākūṇāṃ kule jātaḥ sagaro nāma pārthivaḥ|
03104006c rūpasattvabalopetaḥ sa cāputraḥ pratāpavān||

lomaśanu hel̤idanu: “ikṣvākugal̤a kuladalli sagara èṃba hèsarina rūpa, saṃpattu mattu balānvita rājanu janisidanu. ā pratāpavaṃtanigè putrariralilla.

03104007a sa haihayānsamutsādya tālajaṃghāṃśca bhārata|
03104007c vaśe ca kṛtvā rājño'nyānsvarājyamanvaśāsata||

bhārata! avanu haihayarannu hòrahòṭṭu, tālajaṃgharannu mattu itara rājarannu vaśīkarisi tanna rājyavannu āl̤idanu.

03104008a tasya bhārye tvabhavatāṃ rūpayauvanadarpite|
03104008c vaidarbhī bharataśreṣṭha śaibyā ca bharatarṣabha||

bharataśreṣṭha! bharatarṣabha! avanigè rūpayauvanadarpitarāda ibbaru patniyariddaru - vidarbharājakumāri mattu śibiya magal̤u.

03104009a sa putrakāmo nṛpatistatāpa sumahattapaḥ|
03104009c patnībhyāṃ saha rājeṃdra kailāsaṃ girimāśritaḥ||

rājeṃdra! putrarannu bayasida ā nṛpatiyu tanna ibbarū patniyaròṃdigè kailāsa giriyannu seri mahā tapassannu ācarisidanu.

03104010a sa tapyamānaḥ sumahattapo yogasamanvitaḥ|
03104010c āsasāda mahātmānaṃ tryakṣaṃ tripuramardanaṃ||
03104011a śaṃkaraṃ bhavamīśānaṃ śūlapāniṃ pinākinaṃ|
03104011c tryaṃbakaṃ śivamugreśaṃ bahurūpamumāpatiṃ||

yogasamanvitanāgi mahātapassannu avanu tapisuttiralu alligè mahātma, mukkaṇṇa, tripuramardana, śaṃkara, bhava, īśa, śūlapāṇi, pināki, tryaṃbaka, ugreśa, bahurūpi, umāpati śivanu baṃdanu.

03104012a sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ|
03104012c praṇipatya mahābāhuḥ putrārthaṃ samayācata||

ā varadanannu kaṃḍa takṣaṇa patniyara sahita ā mahābāhu nṛpanu sāṣṭāṃga namaskarisi putranannu beḍidanu.

03104013a taṃ prītimān haraḥ prāha sabhāryaṃ nṛpasattamaṃ|
03104013c yasminvṛto muhūrte'haṃ tvayeha nṛpate varaṃ||
03104014a ṣaṣṭiḥ putrasahasrāṇi śūrāḥ samaradarpitāḥ|
03104014c ekasyāṃ saṃbhaviṣyaṃti patnyāṃ tava narottama||

avaniṃda saṃtoṣagòṃḍa haranu bhāryèyaròṃdigidda nṛpasattamanigè hel̤idanu: “nṛpate! narottama! nīnu yāva muhūrtadalli nannalli varavannu kel̤ikòṃḍiddīyo adaraṃtè ninagè aravattu sāvira śūrarāda, samaradarpita putraru ninna patniyaralli òbbal̤alli huṭṭuttārè.

03104015a te caiva sarve sahitāḥ kṣayaṃ yāsyaṃti pārthiva|
03104015c eko vaṃśadharaḥ śūra ekasyāṃ saṃbhaviṣyati||
03104015e evamuktvā tu taṃ rudrastatraivāṃtaradhīyata||

pārthiva! ādarè avarèllarū òṭṭige kṣayavannu hòṃduvaru. innòbba patniyalli vaṃśavannu naḍèsikòṃḍu hoguva òbbane śūranu huṭṭuttānè.” hīgè hel̤ida rudra śaṃkaranu alliye aṃtardhānanādanu.

03104016a sa cāpi sagaro rājā jagāma svaṃ niveśanaṃ|
03104016c patnībhyāṃ sahitastāta so'tihṛṣṭamanāstadā||

anaṃtara rāja sagaranu tanna īrvaru patniyaròṃdigè atīva saṃtoṣagòṃḍu tanna aramanègè maral̤idanu.

03104017a tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe|
03104017c vaidarbhī caiva śaibyā ca garbhiṇyau saṃbabhūvatuḥ||
03104018a tataḥ kālena vaidarbhī garbhālābuṃ vyajāyata|
03104018c śaibyā ca suṣuve putraṃ kumāraṃ devarūpiṇaṃ||

manujaśreṣṭha! āga avana īrvaru kamalekṣaṇè bhāryèyaru - vaidarbhi mattu śaibhyè - garbhiṇiyarādaru. kālāṃtaradalli vaidarbhiya garbhadiṃda cīnīkāyiyaṃtaha piṃḍavu huṭṭitu mattu śaibhyèyalli devarūpi, kumāra putranu huṭṭidanu.

03104019a tadālābuṃ samutsraṣṭuṃ manaścakre sa pārthivaḥ|
03104019c athāṃtarikṣācchuśrāva vācaṃ gaṃbhīranisvanāṃ||

rājanu ā cīnīkāyiyannu (garbhapiṃḍavannu) bisāḍalu manassumāḍidāga aṃtarikṣadiṃda gaṃbhīra dhvaniyalli vāṇiyòṃdu kel̤isitu.

03104020a rājanmā sāhasaṃ kārṣīḥ putrānna tyaktumarhasi|
03104020c alābumadhyānniṣkṛṣya bījaṃ yatnena gopyatāṃ||
03104021a sopasvedeṣu pātreṣu ghṛtapūrṇeṣu bhāgaśaḥ|

“rājan! duḍakabeḍa! ninna putrarannu tyajisabeḍa! ī cīnīkāyiyiṃda bījagal̤annu tègèdu, òṃdòṃdannū pratyeka tuppa tuṃbida kòḍagal̤alli iṭṭu jāgarūkatèyiṃda kādirisu.

03104021c tataḥ putrasahasrāṇi ṣaṣṭiṃ prāpsyasi pārthiva||
03104022a mahādevena diṣṭaṃ te putrajanma narādhipa|
03104022c anena kramayogena mā te buddhirato'nyathā||

anaṃtara pārthiva! aravattu sāvira putrarannu paḍèyuttīyè. narādhipa! hīgèye ninna putraru janisabekèṃdu mahādevanu nirdharisiddānè. berè yāva kèlasa-yocanègal̤annū nīnu māḍabāradu.””

samāpti

iti śrī mahābhārate āraṇyakaparvaṇi tīrthayātrāparvaṇi lomaśatīrthayātrāyāṃ sagarasaṃtatikathane caturadhikaśatatamo'dhyāyaḥ|
idu mahābhāratada āraṇyakaparvadalli tīrthayātrāparvadalli lomaśatīrthayātrèyalli sagarasaṃtati kathanadalli nūrānālkanèya adhyāyavu.