102 lomaśatīrthayātrāyāṃ agastyopākhyānaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

āraṇyaka parva

tīrthayātrā parva

adhyāya 102

sāra

agastyanu viṃdhya parvatavannu bèl̤èyadaṃtè taḍèdudu (1-14). devatègal̤a beḍikèyaṃtè samudravannu kuḍiyalu agastyanu samudrada bal̤i baṃdudu (15-23).

03102001 yudhiṣṭhira uvāca|
03102001a kimarthaṃ sahasā viṃdhyaḥ pravṛddhaḥ krodhamūrcitaḥ|
03102001c etadiccāmyahaṃ śrotuṃ vistareṇa mahāmune||

yudhiṣṭhiranu hel̤idanu: “krodhamūrchita viṃdhyavu ekè takṣaṇave bèl̤èyalu prāraṃbhitu? mahāmune! idara kuritu vistāravāgi til̤iya bayasuttenè.”

03102002 lomaśa uvāca|
03102002a adrirājaṃ mahāśailaṃ maruṃ kanakaparvataṃ|
03102002c udayāstamaye bhānuḥ pradakṣiṇamavartata||

lomaśanu hel̤idanu: “bhānuvu udayavāguva mattu astanāguva samayagal̤alli adrirāja, mahāśaila kanakaparvata meruvannu pradakṣiṇè māḍuttiddanu.

03102003a taṃ tu dṛṣṭvā tathā viṃdhyaḥ śailaḥ sūryamathābravīt|
03102003c yathā hi merurbhavatā nityaśaḥ parigamyate||
03102003e pradakṣiṇaṃ ca kriyate māmevaṃ kuru bhāskara||

adannu kaṃḍa viṃdhya parvatanu sūryanigè hel̤idanu: “bhāskara! hegè meruvannu pratidina suttuvarèyuttīyo hāgè nannannū kūḍa pradakṣiṇè māḍu.”

03102004a evamuktastataḥ sūryaḥ śaileṃdraṃ pratyabhāṣata|
03102004c nāhamātmeccayā śaila karomyenaṃ pradakṣiṇaṃ||
03102004e eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat||

sūryanu śaileṃdrana ī mātigè uttarisidanu: “śaila! nanna icchèyiṃda nānu avanigè pradakṣiṇè māḍuttilla. ī jagattannu yāru sṛṣṭisidano avane nanagè ī mārgavannu hāki kòṭṭiddānè.”

03102005a evamuktastataḥ krodhātpravṛddhaḥ sahasācalaḥ|
03102005c sūryācaṃdramasormārgaṃ roddhumiccanparaṃtapa||

paraṃtapa! idannu kel̤i kopagòṃḍa ā parvatavu takṣaṇave bèl̤èdu sūrya mattu caṃdrara mārgagal̤annu taḍègaṭṭidanu.

03102006a tato devāḥ sahitāḥ sarva eva| seṃdrāḥ samāgamya mahādrirājaṃ|
03102006c nivārayāmāsurupāyatastaṃ| na ca sma teṣāṃ vacanaṃ cakāra||

āga iṃdranū seri sarva devatègal̤ū ā mahā parvatarājanalligè hogi avanannu taḍèyalu prayatnisidaru. ādarè avaru hel̤idaṃtè māḍalu avanu nirākarisidanu.

03102007a athābhijagmurmunimāśramasthaṃ| tapasvinaṃ dharmabhṛtāṃ variṣṭhaṃ|
03102007c agastyamatyadbhutavīryadīptaṃ| taṃ cārthamūcuḥ sahitāḥ surāste||

anaṃtara ā suraru òṭṭige āśramadallidda tapasvi, dhārmikaralliye variṣṭha muni, adbhuta vīryadīpta agastyanalligè hogi viṣayavannu til̤isidaru.

03102008 devā ūcuḥ|
03102008a sūryācaṃdramasormārgaṃ nakṣatrāṇāṃ gatiṃ tathā|
03102008c śailarājo vṛṇotyeṣa viṃdhyaḥ krodhavaśānugaḥ||

devatègal̤u hel̤idaru: “krodhavaśanāda śailarāja viṃdyanu sūrya-caṃdrara mattu nakṣatragal̤a gatiyannu nillisiddānè.

03102009a taṃ nivārayituṃ śakto nānyaḥ kaściddvijottama|
03102009c ṛte tvāṃ hi mahābhāga tasmādenaṃ nivāraya||

dvijottama! mahābhāga! ninna hòratāgi berè yārū avanannu nillisalu śakyarilla. ādudariṃda idannu nillisu.””

03102010 lomaśa uvāca|
03102010a tacchṛtvā vacanaṃ vipraḥ surāṇāṃ śailamabhyagāt|
03102010c so'bhigamyābravīdviṃdhyaṃ sadāraḥ samupasthitaḥ||

lomaśanu hel̤idanu: “surara ā mātugal̤annu kel̤ida vipranu tanna patniyòḍanè viṃdhyaparvatakkè hogi avanigè hel̤idanu:

03102011a mārgamiccāmyahaṃ dattaṃ bhavatā parvatottama|
03102011c dakṣiṇāmabhigaṃtāsmi diśaṃ kāryeṇa kena cit||

“parvatottama! ninniṃda nānu dāriyannu kel̤uttiddenè. nīḍu. yāvudo kāryakkāgi dakṣiṇadikkigè hoguttiddenè.

03102012a yāvadāgamanaṃ mahyaṃ tāvattvaṃ pratipālaya|
03102012c nivṛtte mayi śaileṃdra tato vardhasva kāmataḥ||
03102013a evaṃ sa samayaṃ kṛtvā viṃdhyenāmitrakarśana|
03102013c adyāpi dakṣiṇāddeśādvāruṇirna nivartate||

nānu hiṃdirugi baruvavarègè ninna èttaravannū hīgèye iṭṭiru. śaileṃdra! nānu hiṃdirugida naṃtara ninagiṣṭavādaṣṭu bèl̤èyabahudu!” hīgè ā amitrakarṣaṇanu viṃdhyadòṃdigè òppaṃdavannu māḍikòṃḍanu. idūvarègū vāruṇiyu dakṣiṇadeśadiṃda hiṃdirugalilla!

03102014a etatte sarvamākhyātaṃ yathā viṃdhyo na vardhate|
03102014c agastyasya prabhāvena yanmāṃ tvaṃ paripṛccasi||

nīnu nannannu kel̤ikòṃḍaṃtè agastyana prabhāvadiṃda viṃdhyavu hegè bèl̤èyuttilla ènnuvudannèllavannū hel̤iddenè.

03102015a kāleyāstu yathā rājansuraiḥ sarvairniṣūditāḥ|
03102015c agastyādvaramāsādya tanme nigadataḥ śṛṇu||

rājan! agastyaniṃda varavannu paḍèdu surarèllarū hegè kāleyarannu nāśapaḍèsidaru èṃdu hel̤uttenè, kel̤u.

03102016a tridaśānāṃ vacaḥ śrutvā maitrāvaruṇirabravīt|
03102016c kimarthamabhiyātāḥ stha varaṃ mattaḥ kimiccatha||
03102016e evamuktāstatastena devāstaṃ munimabruvan||

mūvattu devatègal̤a mātugal̤annu kel̤ida ā maitrāvaruṇiyu hel̤idanu: “nīvu illigè ekè baṃdiddīri? nanniṃda enu varavannu kel̤uttiddīri?” avanu hīgè hel̤alu devatègal̤u munigè hel̤idaru:

03102017a evaṃ tvayeccāma kṛtaṃ maharṣe| mahārṇavaṃ pīyamānaṃ mahātman|
03102017c tato vadhiṣyāma sahānubaṃdhān| kāleyasaṃjñānsuravidviṣastān||

“maharṣe! mahātman! nīnu samudravannu kuḍiyabeku èṃdu bayasuttevè. anaṃtara nāvu ā suradveṣi kāleyarannu avara bāṃdhavaròṃdigè vadhisuttevè.”

03102018a tridaśānāṃ vacaḥ śrutvā tatheti munirabravīt|
03102018c kariṣye bhavatāṃ kāmaṃ lokānāṃ ca mahatsukhaṃ||

devatègal̤a mātannu kel̤i muniyu “hāgèye āgali! lokagal̤a mahā hitakkāgi nimma āsèyannu nèraverisuttenè” èṃdu hel̤idanu.

03102019a evamuktvā tato'gaccatsamudraṃ saritāṃ patiṃ|
03102019c ṛṣibhiśca tapahsiddhaiḥ sārdhaṃ devaiśca suvrataḥ||

hīgè hel̤ida naṃtara avanu ṛṣi, tapaḥsiddha, suvrataru mattu devatègal̤òḍagūḍi saritāpati samudradabal̤i hodanu.

03102020a manuṣyoragagaṃdharvayakṣakiṃpuruṣāstathā|
03102020c anujagmurmahātmānaṃ draṣṭukāmāstadadbhutaṃ||

manaṣya-uraga-gaṃdharva-yakṣa-kiṃpuruṣaru ā mahātmana adbhuta kāryavannu noḍalu alligè baṃdu seridaru.

03102021a tato'bhyagaccansahitāḥ samudraṃ bhīmanisvanaṃ|
03102021c nṛtyaṃtamiva cormībhirvalgaṃtamiva vāyunā||
03102022a hasaṃtamiva phenaughaiḥ skhalaṃtaṃ kaṃdareṣu ca|
03102022c nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutaṃ||

avarèllarū òṭṭige bhayaṃkaravāgi bhorgarèyuttiruva, gāl̤iyiṃda allolakallolagòṃḍa alègal̤u nāṭyamāḍuvaṃtè toruttiruva, naguttiruvaṃtiruva nòrèya, òḍèda kaṃdaragal̤ul̤l̤a, nānā tarahada mīnugal̤iṃda mattu nānā vidhada pakṣigaṇagal̤iṃda kūḍida samudrada bal̤i baṃdaru.

03102023a agastyasahitā devāḥ sagaṃdharvamahoragāḥ|
03102023c ṛṣayaśca mahābhāgāḥ samāsedurmahodadhiṃ||

agastyanòṃdigè devatègal̤u, jòtègè gaṃdharvarū, mahā‌urugagal̤ū, mahābhāga ṛṣigal̤ū sumudratīradalli baṃdu seridaru.”

samāpti

iti śrī mahābhārate āraṇyakaparvaṇi tīrthayātrāparvaṇi lomaśatīrthayātrāyāṃ agastyopākhyāne dvādhikaśatatamo'dhyāyaḥ|
idu mahābhāratada āraṇyakaparvadalli tīrthayātrāparvadalli lomaśatīrthayātrèyalli agastyopākhyānadalli nūrāèraḍanèya adhyāyavu.