प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
आरण्यक पर्व
तीर्थयात्रा पर्व
अध्याय 95
सार
अगस्त्य-लोपामुद्रॆयर विवाह; अगस्त्यनु बॆलॆबाळुव उडुगॆ-आभरणगळन्नु बिसाडलु पत्निगॆ हेळिदुदु (1-12). लोपामुद्रॆयन्नु अगस्त्यनु संभोगक्कॆ करॆदाग अवळु इब्बरू दिव्याभरणगळिंद अलंकृतरागि कूडबेकॆंदु केळुवुदु; अगस्त्यनु संपत्तन्नु अरसि हॊरडुवुदु (13-24).
03095001 लोमश उवाच।
03095001a यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति।
03095001c तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिं।।
लोमशनु हेळिदनु: “अवळु गृहिणियागलु सिद्धळागिद्दाळॆ ऎंदु योचिसिद अगस्त्यनु पृथ्वीपति विदर्भराजनल्लिगॆ होगि हेळिदनु:
03095002a राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात्।
03095002c वरये त्वां महीपाल लोपामुद्रां प्रयच्च मे।।
“राजन्! पुत्रनु बेकॆंब कारणदिंद नानु मदुवॆयागलु मनस्सुमाडिद्देनॆ. महीपाल! निन्नल्लि नानु केळिकॊळ्ळुत्तिद्देनॆ - लोपामुद्रॆयन्नु ननगॆ कॊडु.”
03095003a एवमुक्तः स मुनिना महीपालो विचेतनः।
03095003c प्रत्याख्यानाय चाशक्तः प्रदातुमपि नैच्चत।।
मुनियु हीगॆ हेळलु महीपालनु निराकरिसलु अशक्तनागि, कॊडलु मनस्सिल्लदवनागि द्वंद्वदल्लि सिलुकिदनु.
03095004a ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः।
03095004c महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत्।।
आग आ राजनु तन्न हॆंडतियल्लिगॆ होगि हेळिदनु: “ई महर्षियु महावीर्यवंत! सिट्टादरॆ तन्न शापाग्नियिंद सुट्टुबिडुत्तानॆ.”
03095005a तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिं।
03095005c लोपामुद्राभिगम्येदं काले वचनमब्रवीत्।।
ई रीति तन्न पत्नियॊंदिगॆ दुःखितनागिद्द राजनन्नु नोडिद लोपामुद्रॆयु अवरल्लिगॆ होगि समयक्कॆ सरियागि ई मातुगळन्नाडिदळु:
03095006a न मत्कृते महीपाल पीडामभ्येतुमर्हसि।
03095006c प्रयच्च मामगस्त्याय त्राह्यात्मानं मया पितः।।
“अप्पा! महीपाल! नन्निंदागि ई रीतिय पीडॆयन्नु अनुभविसुवुदु सरियल्ल. नन्नन्नु अगस्त्यनिगॆ कॊडु. ई रीति नन्निंद निन्नन्नु उळिसिकॊळ्ळबहुदु.”
03095007a दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने।
03095007c लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते।।
विशांपते! तन्न मगळ मातिनंतॆ आ राजनु महात्म अगस्त्यनिगॆ लोपामुद्रॆयन्नु विधिवत्तागि कॊट्टनु.
03095008a प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत।
03095008c महार्हाण्युत्सृजैतानि वासांस्याभरणानि च।।
हॆंडतियन्नु पडॆद अगस्त्यनु लोपामुद्रॆगॆ हेळिदनु: “ई बॆलॆबाळुव उडुगॆयन्नू आभरणगळन्नु तॆगॆदु बिसाडु!”
03095009a ततः सा दर्शनीयानि महार्हाणि तनूनि च।
03095009c समुत्ससर्ज रंभोरूर्वसनान्यायतेक्षणा।।
अवुगळु अतीव सुंदरवागिद्दरू बॆलॆबाळुववुगळागिद्दरू आ रंभोरु, उद्द कण्णिनवळु तन्न उडुगॆतॊडुगॆगळन्नु बिसुटळु.
03095010a ततश्चीराणि जग्राह वल्कलान्यजिनानि च।
03095010c समानव्रतचर्या च बभूवायतलोचना।।
अनंतर आ आयतलोचनॆयु जीराणियन्नु तॆगॆदुकॊंडु वल्कल मत्तु इतर जिन वस्त्रगळन्नु उट्टु तन्न पतियॊंदिगॆ समान व्रतवन्नु कैगॊंडळु.
03095011a गंगाद्वारमथागम्य भगवानृषिसत्तमः।
03095011c उग्रमातिष्ठत तपः सह पत्न्यानुकूलया।।
भगवान् ऋषिसत्तमनु गंगाद्वारक्कॆ बंदु तन्न अनुकूलगळन्नु नडॆसिकॊडुत्तिद्द पत्नियॊंदिगॆ उग्रतम तपस्सन्नु कैगॊंडनु.
03095012a सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा।
03095012c अगस्त्यश्च परां प्रीतिं भार्यायामकरोत्प्रभुः।।
अवळु प्रीति मत्तु गौरवगळिंद तन्न पतिय परिचरियन्नु माडिदळु, मत्तु प्रभु अगस्त्यनु तन्न पत्नियिंद परम प्रीतियन्नु पडॆदनु.
03095013a ततो बहुतिथे काले लोपामुद्रां विशां पते।
03095013c तपसा द्योतितां स्नातां ददर्श भगवानृषिः।।
विशांपते! बहळ दिनगळ नंतर भगवान् ऋषियु स्नानमाडिद, तपस्सिनिंद कांतियुक्तळागिद्द लोपामुद्रॆयन्नु नोडिदनु.
03095014a स तस्याः परिचारेण शौचेन च दमेन च।
03095014c श्रिया रूपेण च प्रीतो मैथुनायाजुहाव तां।।
अवळ शौच, दम, परिचारिकॆ, रूप मत्तु गुणगळिंद प्रीतनागि अवळन्नु संभोगक्कॆ करॆदनु.
03095015a ततः सा प्रांजलिर्भूत्वा लज्जमानेव भामिनी।
03095015c तदा सप्रणयं वाक्यं भगवंतमथाब्रवीत्।।
आग आ भामिनियु अंजली बद्धळागि, नाचिकॊंडु, आ भगवंतनल्लि ई सप्रणय मातुगळन्नाडिदळु:
03095016a असंशयं प्रजाहेतोर्भार्यां पतिरविंदत।
03095016c या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि।।
03095017a यथा पितुर्गृहे विप्र प्रासादे शयनं मम।
03095017c तथाविधे त्वं शयने मामुपैतुमिहार्हसि।।
“मक्कळिगोस्कर पतियु पत्नियन्नु माडिकॊळ्ळुतानॆ ऎन्नुवुदरल्लि संशयविल्ल. ऋषे! नन्निंद निनगॆ दॊरॆयुव सुखवन्नु ननगू नीनु नीडबेकु. विप्र! नन्न तंदॆय मनॆयल्लि अंतःपुरदल्लि यावरीतिय हासिगॆयित्तो अदे रीतिय हासिगॆय मेलॆ नन्नॊडनॆ मलगबेकु.
03095018a इच्चामि त्वां स्रग्विणं च भूषणैश्च विभूषितं।
03095018c उपसर्तुं यथाकामं दिव्याभरणभूषिता।।
ननगिष्टवाद दिव्याभरणगळिंद नानु अलंकरिसिकॊळ्ळुव हागॆ नीनू कूड मालॆ मत्तु भूषणगळिंद विभूषितनागि बरबेकॆंदु बयसुत्तेनॆ.”
03095019 अगस्त्य उवाच।
03095019a न वै धनानि विद्यंते लोपामुद्रे तथा मम।
03095019c यथाविधानि कल्याणि पितुस्तव सुमध्यमे।।
अगस्त्यनु हेळिदनु: “सुमध्यमे! लोपामुद्रा! कल्याणि! आदरॆ निन्न तंदॆयल्लि इरुव हागिन धनवु नन्नल्लि इल्लवल्ल!”
03095020 लोपामुद्रोवाच 03095020a ईशोऽसि तपसा सर्वं समाहर्तुमिहेश्वर।
03095020c क्षणेन जीवलोके यद्वसु किं चन विद्यते।।
लोपामुद्रॆयु हेळिदळु: “महेश्रर! निन्न तपस्सिन शक्तियिंद ई जीवलोकदल्लिरुव यावुदन्नागली नीनु ऒंदे क्षणदल्लि पडॆदुकॊळ्ळबहुदु.”
03095021 अगस्त्य उवाच।
03095021a एवमेतद्यथात्थ त्वं तपोव्ययकरं तु मे।
03095021c यथा तु मे न नश्येत तपस्तन्मां प्रचोदय।।
अगस्त्यनु हेळिदनु: “नीनु हेळिदंतॆ माडिदरॆ नन्न तपोशक्तिय व्ययवागुत्तदॆ. नन्न तपोशक्तियु नाशवागदंतॆ नन्नल्लि केळिको.”
03095022 लोपामुद्रोवाच।
03095022a अल्पावशिष्टः कालोऽयमृतौ मम तपोधन।
03095022c न चान्यथाहमिच्चामि त्वामुपैतुं कथं चन।।
लोपामुद्रॆयु हेळिदळु: “तपोधन! नन्न ऋतुविन स्वल्पवे समय उळिदिदॆ. अन्यथा नानु निन्नॊडनॆ संभोग माडलु बयसुवुदिल्ल.
03095023a न चापि धर्ममिच्चामि विलोप्तुं ते तपोधन।
03095023c एतत्तु मे यथाकामं संपादयितुमर्हसि।।
तपोधन! नानु निन्नन्नु धर्मभ्रष्टनन्नागि माडलू बयसुवुदिल्ल. नानु बयसिदंतॆ इवुगळन्नु नीनु संपादिसबेकु.”
03095024 अगस्त्य उवाच।
03095024a यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः।
03095024c हंत गच्चाम्यहं भद्रे चर काममिह स्थिता।।
अगस्त्यनु हेळिदनु: “सुभगे! निन्न बुद्धियु निश्चयिसिदंतॆये नीनु बयसिद्दीयॆ. आगलि. भद्रे! नानु होगुत्तेनॆ. नीनु इल्लि निनगिष्टवाद हागॆ इरु.””
समाप्ति
इति श्री महाभारते आरण्यकपर्वणि तीर्थयात्रापर्वणि लोमशतीर्थयात्रायां अगस्त्योपाख्याने पंचनवतितमोऽध्यायः।
इदु महाभारतद आरण्यकपर्वदल्लि तीर्थयात्रापर्वदल्लि लोमशतीर्थयात्रॆयल्लि अगस्त्योपाख्यानदल्लि तॊंभत्तैदनॆय अध्यायवु.