092 lomaśatīrthayātrā

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

āraṇyaka parva

tīrthayātrā parva

adhyāya 92

sāra

tannalli guṇa mattu dharmagal̤iddarū duḥkhavannu anubhavisuttiddenè mattu śatrugal̤alli ivu illadiddarū sukhavāgiddārè; ekèṃdu yudhiṣṭhiranu lomaśanannu kel̤idudu (1-2). deva-daityara udāharaṇèyannu nīḍi lomaśanu tīrthayātrèya puṇyadiṃda pāṃḍavaru śīghradalliye śrīyannu paḍèyuttārè ènnuvudu (3-22).

03092001 yudhiṣṭhira uvāca|
03092001a na vai nirguṇamātmānaṃ manye devarṣisattama|
03092001c tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ||

yudhiṣṭhiranu hel̤idanu: “devarṣisattama! nannalli guṇagal̤illa èṃdu nanaganisuvudilla. ādarū anya mahīpati yārū paḍadaṃthaha duḥkhavannu anubhavisuttiddenè.

03092002a parāṃśca nirguṇānmanye na ca dharmaratānapi|
03092002c te ca lomaśa loke'sminnṛdhyaṃte kena ketunā||

nanna śatrugal̤u nirguṇaru mattu darmadalli naḍèyuttilla èṃdu nanna abhiprāya. lomaśa! ādarū avaru lokadalli abhivṛddhiyannu hòṃdiddārè. idakkè kāraṇavenirabahudu?”

03092003 lomaśa uvāca|
03092003a nātra duḥkhaṃ tvayā rājankāryaṃ pārtha kathaṃ cana|
03092003c yadadharmeṇa vardherannadharmarucayo janāḥ||

lomaśanu hel̤idanu: “rājan! pārtha! adharmadalliruvavaru adharmadalliddukòṃḍe vṛddhiyannu hòṃduttārè èṃdu nīnu yāvāgalū duḥkhapaḍabekāgilla.

03092004a vardhatyadharmeṇa narastato bhadrāṇi paśyati|
03092004c tataḥ sapatnāṃ jayati samūlastu vinaśyati||

dharmadiṃda vṛddhihòṃduva manuṣyanu surakṣatèyannu kāṇuttānè mattu tanna pratispardhigal̤annu solisuttānè, avarannu samūlavāgi vināśagòl̤isuttānè.

03092005a mayā hi dṛṣṭā daiteyā dānavāśca mahīpate|
03092005c vardhamānā hyadharmeṇa kṣayaṃ copagatāḥ punaḥ||

mahīpate! adharmadiṃda vṛddhihòṃdiye punaḥ kṣayavannu hòṃdida daitya dānavarannu nāne noḍiddenè.

03092006a purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho|
03092006c arocayansurā dharmaṃ dharmaṃ tatyajire'surāḥ||

vibho! hiṃdè devayugadalli suraru hegè dharmavannu tammadāgisikòṃḍaru mattu asuraru hegè dharmavannu varjisidaru ènnuvudannu nānu noḍiddenè.

03092007a tīrthāni devā viviśurnāviśanbhāratāsurāḥ|
03092007c tānadharmakṛto darpaḥ pūrvameva samāviśat||
03092008a darpānmānaḥ samabhavanmānātkrodho vyajāyata|
03092008c krodhādahrīstato'lajjā vṛttaṃ teṣāṃ tato'naśat||

bhārata! devatègal̤u tīrthakṣetragal̤igè bheṭinīḍidaru. asuraru hāgè māḍalilla. avaru māḍida adharmadiṃda mòdalu darpavu avarannu āveśisitu. dharmadiṃda mānavu huṭṭikòṃḍitu. mānadiṃda krodhavu huṭṭitu. krodhadiṃda nācikè mattu nācikèyu avara naḍatèyanne nāśagòl̤isitu.

03092009a tānalajjāngatahrīkān hīnavṛttānvṛthāvratān|
03092009c kṣamā lakṣmīśca dharmaśca nacirātprajahustataḥ||
03092009e lakṣmīstu devānagamadalakṣmīrasurānnṛpa||

avaru nācikègòṃḍāga, mānakal̤èdukòṃḍāga, hīnanaḍatèyul̤l̤avarādāga, mattu vratagal̤annu tòrèdāga kṣamā, lakṣmi mattu dharmagal̤u svalpahòttū nillade avarannu tòrèdavu. nṛpa! lakṣmiyu devatègal̤a kaḍè hodal̤u. alakṣmiyu asurara kaḍè hodal̤u.

03092010a tānalakṣmīsamāviṣṭāndarpopahatacetasaḥ|
03092010c daiteyāndānavāṃścaiva kalirapyāviśattataḥ||

alakṣmiyu samāveśagòl̤l̤alu darpadiṃda manassannu kal̤èdukòṃḍa daitya dānavaralli kalahavu uṃṭāyitu.

03092011a tānalakṣmīsamāviṣṭāndānavānkalinā tathā|
03092011c darpābhibhūtānkauṃteya kriyāhīnānacetasaḥ||
03092012a mānābhibhūtānacirādvināśaḥ pratyapadyata|
03092012c niryaśasyāstato daityāḥ kṛtsnaśo vilayaṃ gatāḥ||

kauṃteya! alakṣmiyu samāviṣṭagòl̤l̤alu dānavaru darpadiṃdòḍagūḍi kriyāhīnarāgi, acetasarāgi, mānābhimānigal̤āgi alpa samayadalliye vināśavannu hòṃdidaru. niryaśaskarāgi daityarèllarū layagòṃḍaru.

03092013a devāstu sāgarāṃścaiva saritaśca sarāṃsi ca|
03092013c abhyagaccandharmaśīlāḥ puṇyānyāyatanāni ca||

devatègal̤ādaro sāgara, nadi mattu sarovaragal̤igè, itara puṇyakṣetragal̤igè dharmaśīlarāgi hodaru.

03092014a tapobhiḥ kratubhirdānairāśīrvādaiśca pāṃḍava|
03092014c prajahuḥ sarvapāpāni śreyaśca pratipedire||

pāṃḍava! tapassu, kratu, dāna, mattu āśīrvādagal̤iṃda avaru sarvapāpagal̤annu kal̤èdukòṃḍu śreyassannu hòṃdidaru.

03092015a evaṃ hi dānavaṃtaśca kriyāvaṃtaśca sarvaśaḥ|
03092015c tīrthānyagaccanvibudhāstenāpurbhūtimuttamāṃ||

hīgè dānavāṃtakaru sarvarū kriyāvaṃtarāgi tīrthagal̤igè hogi uttama sthānagal̤annu hòṃdidaru.

03092016a tathā tvamapi rājeṃdra snātvā tīrtheṣu sānujaḥ|
03092016c punarvetsyasi tāṃ lakṣmīmeṣa panthāḥ sanātanaḥ||
03092017a yathaiva hi nṛgo rājā śibirauśīnaro yathā|
03092017c bhagīratho vasumanā gayaḥ pūruḥ purūravāḥ||
03092018a caramāṇāstapo nityaṃ sparśanādaṃbhasaśca te|
03092018c tīrthābhigamanātpūtā darśanācca mahātmanāṃ||
03092019a alabhaṃta yaśaḥ puṇyaṃ dhanāni ca viśāṃ pate|
03092019c tathā tvamapi rājeṃdra labdhāsi vipulāṃ śriyaṃ||
03092020a yathā cekṣvākuracaratsaputrajanabāṃdhavaḥ|
03092020c mucukuṃdo'tha māṃdhātā maruttaśca mahīpatiḥ||
03092021a kīrtiṃ puṇyāmaviṃdaṃta yathā devāstapobalāt|
03092021c devarṣayaśca kārtsnyèna tathā tvamapi vetsyase||

hāgèye rājeṃdra! nīnū kūḍa ninna anujaròṃdigè tīrthagal̤alli snānamāḍi punaḥ ninna saṃpattannu paḍèyuttīyè. ide sanātana dharma. viśāṃpate! ide rīti rāja nṛga, śibira, uśīnara, bhagīratha, vasumana, gaya, puru, purūrava ivaru nityavū tapassannu māḍi, puṇya tīrthagal̤alli nīrannu muṭṭi mahātmara darśana māḍi yaśassu, puṇya mattu saṃpattannu paḍèdaru. rājeṃdra! hāgè nīnū kūḍa vipula saṃpattannu hòṃduttīyè. ikṣvākuvu tanna putra-jana-bāṃdhavaròṃdigè, hāgèye mucukuṃda, mahīpati māṃdhāta, maruttarū, devatè-devarṣigal̤aṃtè tapobalavannu hòṃdidaru. nīnū kūḍa adannu hòṃduttīyè.

03092022a dhārtarāṣṭrāstu darpeṇa mohena ca vaśīkṛtāḥ|
03092022c nacirādvinaśiṣyaṃti daityā iva na saṃśayaḥ||

darpa mattu mohagal̤iṃda vaśīkṛtarāda dhārtarāṣṭraru daityaraṃtè beganè nāśahòṃduttārè ènnuvudaralli saṃśayavilla.””

samāpti

iti śrī mahābhārate āraṇyakaparvaṇi tīrthayātrāparvaṇi lomaśatīrthayātrāyāṃ dvinavatitamo'dhyāyaḥ|
idu mahābhāratada āraṇyakaparvadalli tīrthayātrāparvadalli lomaśatīrthayātrè ènnuva tòṃbhattèraḍanèya adhyāyavu.