091 ōmaśatīrthayātrā

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

āraṇyaka parva

tīrthayātrā parva

adhyāya 91

sāra

uḷidukoṁḍa kelavu brāhmaṇaru tammannū tīrthayātrege karedukoṁḍu hōgabēkeṁdu kēḷikoḷḷalu yudhiṣṭhiranu oppikoṁḍidudu (1-15). tīrthayātrege siddhategaḷu naḍeyuttiruvāga vyāsa, nārada-parvataru baṁdu tīrthayātre māḍuvāga śarīra niyama, manassu mattu buddhiya śuddhategaḷa kuritu hēḷuvudu; prayāṇa (16-28).

03091001 vaiśaṁpāyana uvāca।
03091001a tataḥ prayāṁtaṁ kauṁtēyaṁ brāhmaṇā vanavāsinaḥ।
03091001c abhigamya tadā rājannidaṁ vacanamabruvan।।

vaiśaṁpāyananu hēḷidanu: “rājan! vanavāsi brāhmaṇaru prayāṇakke horaḍuttidda kauṁtēyana baḷi baṁdu ī mātugaḷannāḍidaru:

03091002a rājaṁstīrthāni gaṁtāsi puṇyāni bhrātr̥bhiḥ saha।
03091002c dēvarṣiṇā ca sahitō lōmaśēna mahātmanā।।

“rājan! nīnu ninna sahōdararoṁdige mattu dēvarṣi mahātma lōmaśana sahita puṇyatīrthagaḷige hōguttiddīye.

03091003a asmānapi mahārāja nētumarhasi pāṁḍava।
03091003c asmābhirhi na śakyāni tvadr̥tē tāni kaurava।।

mahārāja! pāṁḍava! kaurava! nammannu kūḍa karedukoṁḍu hōgu. ninna sahāyavilladē nāvāgiyē ā puṇyatīrthagaḷige hōgalu śakyarilla.

03091004a śvāpadairupasr̥ṣṭāni durgāṇi viṣamāṇi ca।
03091004c agamyāni narairalpaistīrthāni manujēśvara।।

manujēśvara! ā durga viṣama pradēśagaḷu ghōramr̥gagaḷiṁda kūḍive mattu ā tīrthagaḷannu prayāṇikara saṇṇa guṁpu talupalu sādhyavilla.

03091005a bhavaṁtō bhrātaraḥ śūrā dhanurdharavarāḥ sadā।
03091005c bhavadbhiḥ pālitāḥ śūrairgaccēma vayamapyuta।।

ninna sahōdararu śūrarū dhanurdhararalli śrēṣṭharū āgiddāre. śūrarāda nimmiṁda sadā rakṣitarāgi nāvū kūḍa ā pradēśagaḷige hōgabahudu.

03091006a bhavatprasādāddhi vayaṁ prāpnuyāma phalaṁ śubhaṁ।
03091006c tīrthānāṁ pr̥thivīpāla vratānāṁ ca viśāṁ patē।।

viśāṁpatē! pr̥thivīpāla! ninna karuṇeyiṁda nāvu tīrthayātrā vratada śubha phalavannu paḍeyabahudu.

03091007a tava vīryaparitrātāḥ śuddhāstīrthapariplutāḥ।
03091007c bhavēma dhūtapāpmānastīrthasaṁdarśanānnr̥pa।।

nr̥pa! ninna vīryadiṁda parirakṣitarāda nāvu ā tīrthagaḷannu bhēṭimāḍi mattu alli snānamāḍi śuddhātmarāguttēve.

03091008a bhavānapi narēṁdrasya kārtavīryasya bhārata।
03091008c aṣṭakasya ca rājarṣērlōmapādasya caiva ha।।
03091009a bharatasya ca vīrasya sārvabhaumasya pārthiva।
03091009c dhruvaṁ prāpsyasi duṣprāpā'llōkāṁstīrthapariplutaḥ।।

bhārata! nīnū kūḍa ī tīrthagaḷalli snānamāḍi narēṁdra kārtavīryanaṁte, aṣṭakanaṁte, rājarṣi lōmapādanaṁte, vīra sārvabhauma pārthiva bharatanaṁte durlabha lōkagaḷannu hoṁduttīye.

03091010a prabhāsādīni tīrthāni mahēṁdrādīṁśca parvatān।
03091010c gaṁgādyāḥ saritaścaiva plakṣādīṁśca vanaspatīn।।
03091010e tvayā saha mahīpāla draṣṭumiccāmahē vayaṁ।।

ninnoṁdige nāvū kūḍa prabhāsavē modalāda tīrthagaḷannū, mahēṁdrādi parvatagaḷannū, gaṁgeyē modalāda nadigaḷannū, plakṣavē modalāda vanagaḷannū nōḍalu bayasuttēve.

03091011a yadi tē brāhmaṇēṣvasti kā citprītirjanādhipa।
03091011c kuru kṣipraṁ vacō'smākaṁ tataḥ śrēyō'bhipatsyasē।।

janādhipa! ninage brāhmaṇara mēle spalpavādarū prītiyideyeṁdādare namma mātinaṁte māḍu. idariṁda ninage śrēyassuṁṭāguttade.

03091012a tīrthāni hi mahābāhō tapōvighnakaraiḥ sadā।
03091012c anukīrṇāni rakṣōbhistēbhyō nastrātumarhasi।।

mahābāhō! ī tīrthagaḷu yāvāgalū tapassannu bhaṁgagoḷisuva rākṣasariṁda tuṁbive. avariṁda nammannu nīnu rakṣisabēku.

03091013a tīrthānyuktāni dhaumyēna nāradēna ca dhīmatā।
03091013c yānyuvāca ca dēvarṣirlōmaśaḥ sumahātapāḥ।।
03091014a vidhivattāni sarvāṇi paryaṭasva narādhipa।
03091014c dhūtapāpmā sahāsmābhirlōmaśēna ca pālitaḥ।।

narādhipa! dhaumya, dhīmaṁta nāradaru hēḷida mattu sumahātapa dēvarṣi lōmaśanu hēḷida ella vividha tīrthagaḷige, nammannū karedukoṁḍu, lōmaśaniṁda pālitanāgi saṁcāramāḍi pāpagaḷannu tyajisu.”

03091015a sa tathā pūjyamānastairharṣādaśrupariplutaḥ।
03091015c bhīmasēnādibhirvīrairbhrātr̥bhiḥ parivāritaḥ।।
03091015e bāḍhamityabravītsarvāṁstānr̥ṣīnpāṁḍavarṣabhaḥ।।

hīge avaru harṣada kaṇṇīriṭṭu prārthisida naṁtara bhīmasēnanē modalāda vīra sahōdarariṁda suttuvareyalpaṭṭa pāṁḍavarṣabhanu ā ella r̥ṣigaḷigū “hāgeyē āgali! ” eṁdu hēḷidanu.

03091016a lōmaśaṁ samanujñāpya dhaumyaṁ caiva purōhitaṁ।
03091016c tataḥ sa pāṁḍavaśrēṣṭhō bhrātr̥bhiḥ sahitō vaśī।।
03091016e draupadyā cānavadyāṁgyā gamanāya manō dadhē।।

lōmaśa mattu purōhita dhaumyaniṁda appaṇeyannu paḍedukoṁḍa naṁtara ā pāṁḍavaśrēṣṭhanu tanna bhrātr̥gaḷa mattu anavadhyāṁgī draupadiya sahita horaḍuva tayāri māḍidanu.

03091017a atha vyāsō mahābhāgastathā nāradaparvatau।
03091017c kāmyakē pāṁḍavaṁ draṣṭuṁ samājagmurmanīṣiṇaḥ।।

adē samayadalli mahābhāga vyāsa, mattu nārada-parvataru pāṁḍavanannu kāṇalu kāmyakavanakke āgamisidaru.

03091018a tēṣāṁ yudhiṣṭhirō rājā pūjāṁ cakrē yathāvidhi।
03091018c satkr̥tāstē mahābhāgā yudhiṣṭhiramathābruvan।।

rājā yudhiṣṭhiranu avarige yathāvidhiyāgi pūjegaidanu. satkr̥tarāda ā mahābhāgaru yudhiṣṭhiranige ī rīti hēḷidaru:

03091019a yudhiṣṭhira yamau bhīma manasā kurutārjavaṁ।
03091019c manasā kr̥taśaucā vai śuddhāstīrthāni gaccata।।

“yudhiṣṭhira! yamaḷarē! bhīma! nimma manassinalli dharmavannu pālisi! manassannu śuddhimāḍikoṁḍē śuddhātmarāgiyē ī tīrthagaḷige hōgabēku.

03091020a śarīraniyamaṁ hyāhurbrāhmaṇā mānuṣaṁ vrataṁ।
03091020c manōviśuddhāṁ buddhiṁ ca daivamāhurvrataṁ dvijāḥ।।

śarīraniyamavē manuṣyana vrataveṁdu brāhmaṇaru hēḷuttāre. buddhiyiṁda manassannu śuddhigoḷisuvudē dēvatagaḷa vrataveṁdu dvijaru hēḷuttāre.

03091021a manō hyaduṣṭaṁ śūrāṇāṁ paryāptaṁ vai narādhipa।
03091021c maitrīṁ buddhiṁ samāsthāya śuddhāstīrthāni gaccata।।

narādhipa! kalmaṣavillada manassē śūrarige paryāpta. maitrībhāvavanniṭṭukoṁḍu śuddhanāgi tīrthagaḷige hōgu.

03091022a tē yūyaṁ mānasaiḥ śuddhāḥ śarīraniyamavrataiḥ।
03091022c daivaṁ vrataṁ samāsthāya yathōktaṁ phalamāpsyatha।।

manassannu śuddhavāgiṭṭukoṁḍu mattu śarīraniyama vratanāgiddu daivavratavannu pālisidare hēḷida phalavannu hoṁduttīye.”

03091023a tē tathēti pratijñāya kr̥ṣṇayā saha pāṁḍavāḥ।
03091023c kr̥tasvastyayanāḥ sarvē munibhirdivyamānuṣaiḥ।।
03091024a lōmaśasyōpasaṁgr̥hya pādau dvaipāyanasya ca।
03091024c nāradasya ca rājēṁdra dēvarṣēḥ parvatasya ca।।

kr̥ṣṇeyoṁdige pāṁḍavaru “hāgeyē māḍuttēve!” eṁdu pratijñe māḍidaru. rājēṁdra! lōmaśa, dvaipāyana, nārada mattu dēvarṣi parvatana pādagaḷannu hiḍidu namaskarisalu avara prayāṇavannu sarva munigaḷū divyamānuṣarū harasidaru.

03091025a dhaumyēna sahitā vīrāstathānyairvanavāsibhiḥ।
03091025c mārgaśīrṣyāmatītāyāṁ puṣyēṇa prayayustataḥ।।

anaṁtara dhaumya mattu itara vanavāsigaḷannoḍagūḍi ā vīraru alliṁda mārgaśīrṣavu kaḷeda puṣyadalli horaṭaru.

03091026a kaṭhināni samādāya cīrājinajaṭādharāḥ।
03091026c abhēdyaiḥ kavacairyuktāstīrthānyanvacaraṁstadā।।

kaṭhina cīrājinagaḷannu dharisi, jaṭādhārigaḷāgi, abhēdhya kavacagaḷannu dharisi tīrthayātrege horaṭaru.

03091027a iṁdrasēnādibhirbhr̥tyai rathaiḥ paricaturdaśaiḥ।
03091027c mahānasavyāpr̥taiśca tathānyaiḥ paricārakaiḥ।।
03091028a sāyudhā baddhaniṣṭriṁśāstūṇavaṁtaḥ samārgaṇāḥ।
03091028c prāṅmukhāḥ prayayurvīrāḥ pāṁḍavā janamējaya।।

janamējaya! iṁdrasēnanē modalāda sēvakaroṁdige, hadinālku rathagaḷalli, aḍugemāḍuva mattu itara paricārakaroṁdige, bāṇa-bhattaḷike, khaḍga modalāda āyudhagaḷannu tegedukoṁḍu, vīra pāṁḍavaru pūrvābhimukhavāgi horaṭaru.

samāpti

iti śrī mahābhāratē āraṇyakaparvaṇi tīrthayātrāparvaṇi lōmaśatīrthayātrāyāṁ ēkanavatitamō'dhyāyaḥ।
idu mahābhāratada āraṇyakaparvadalli tīrthayātrāparvadalli lōmaśatīrthayātre ennuva toṁbhattoṁdaneya adhyāyavu.