pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
āraṇyaka parva
tīrthayātrā parva
adhyāya 88
sāra
dhaumyanu yudhiṣṭhiranige uttaradikkinalliruva tīrthakṣētragaḷa kuritu hēḷidudu (1-30).
03088001 dhaumya uvāca।
03088001a udīcyāṁ rājaśārdūla diśi puṇyāni yāni vai।
03088001c tāni tē kīrtayiṣyāmi puṇyānyāyatanāni ca।।
dhaumyanu hēḷidanu: “rājaśārdūla! īga nānu uttaradikkinalliruva puṇya tīrthagaḷa mattu pradēśagaḷa kuritu hēḷuttēne.
03088002a sarasvatī puṇyavahā hradinī vanamālinī।
03088002c samudragā mahāvēgā yamunā yatra pāṁḍava।।
pāṁḍava! daṁḍegaḷalli sarōvara mattu vanagaḷannu hoṁdida puṇyavāhini sarasvatiyide. alliyē mahāvēgadiṁda samudrada kaḍe hariyuttiruva yamunānadiyū ide.
03088003a tatra puṇyatamaṁ tīrthaṁ plakṣāvataraṇaṁ śivaṁ।
03088003c yatra sārasvatairiṣṭvā gaccaṁtyavabhr̥thaṁ dvijāḥ।।
03088004a puṇyaṁ cākhyāyatē divyaṁ śivamagniśirō'nagha।
03088004c sahadēvō'yajadyatra śamyākṣēpēṇa bhārata।।
anagha! bhārata! alliya puṇyatama maṁgaḷakara sārasvatī tīrthadalli dvijaru hōgi snānamāḍuttāre. alliyē puṇyavū maṁgaḷakaravū āda agniśira ennuva tīrthavide - alli sahadēvanu yāgada baṭṭalannu esedu aḷeda jāgadalli yajñavannu māḍiddanu.
03088005a ētasminnēva cārthēyamiṁdragītā yudhiṣṭhira।
03088005c gāthā carati lōkē'smingīyamānā dvijātibhiḥ।।
yudhiṣṭhira! adē saṁdarbhadalli modalu iṁdraniṁda hāḍalpaṭṭa mattu ī lōkadalli dvijaru hāḍuva ī iṁdragīte racisalpaṭṭitu.
03088006a agnayaḥ sahadēvēna yē citā yamunāmanu।
03088006c śataṁ śatasahasrāṇi sahasraśatadakṣiṇāḥ।।
yamunānadiya tīradalli sahadēvanu oṁdu kōṭi agnigaḷannu, oṁdu lakṣa dakṣiṇegaḷannittu racisidanu.
03088007a tatraiva bharatō rājā cakravartī mahāyaśāḥ।
03088007c viṁśatiṁ sapta cāṣṭau ca hayamēdhānupāharat।।
rājā bhārata! alliyē mahāyaśasvi cakravartiyu mūvattaidu aśvamēdhayāgagaḷannu neravērisidanu.
03088008a kāmakr̥dyō dvijātīnāṁ śrutastāta mayā purā।
03088008c atyaṁtamāśramaḥ puṇyaḥ sarakastasya viśrutaḥ।।
tāta! dvijara bayakegaḷannu pūraisida atyaṁta puṇyakaraveṁdu nānu hiṁdeyē kēḷidda sarakastana āśramavide.
03088009a sarasvatī nadī sadbhiḥ satataṁ pārtha pūjitā।
03088009c vālakhilyairmahārāja yatrēṣṭamr̥ṣibhiḥ purā।।
pārtha! sarasvatī nadiyu sajjanariṁda yāvāgalū pūjisalpaṭṭide. mahārāja! r̥ṣi vālakhilyaru hiṁde illiyē yāgamāḍiddaru.
03088010a dr̥ṣadvatī puṇyatamā tatra khyātā yudhiṣṭhira।
03088010c tatra vaivarṇyavarṇau ca supuṇyau manujādhipa।।
03088011a vēdajñau vēdaviditau vidyāvēdavidāvubhau।
03088011c yajaṁtau kratubhirnityaṁ puṇyairbharatasattama।।
yudhiṣṭhira! manujādhipa! bharatasattama! alliyē puṇyatama vikhyāta dhr̥ṣadvatī nadiyide. alli vēdajña, vēdavidita, vēdavidyegaḷannu tiḷidiruva, supuṇya vaivarṇya mattu varṇaru nityavū puṇyakara yāgagaḷannu māḍuttiruttāre.
03088012a samētya bahuśō dēvāḥ sēṁdrāḥ savaruṇāḥ purā।
03088012c viśākhayūpē'tapyaṁta tasmātpuṇyatamaḥ sa vai।।
hiṁde iṁdra mattu varuṇarannoḍagūḍi bahusaṁkhyeyalli dēvategaḷu viśākhayūpadalli tapassumāḍiddaru. ādudariṁda adu puṇyatama.
03088013a r̥ṣirmahānmahābhāgō jamadagnirmahāyaśāḥ।
03088013c palāśakēṣu puṇyēṣu ramyēṣvayajatābhibhūḥ।।
mahānr̥ṣi mahābhāga mahāyaśasvi jamadagniyu puṇyavū ramyavū āda pakāśakēṣadalli pramukha yajñamāḍiddanu.
03088014a yatra sarvāḥ sariccrēṣṭhāḥ sākṣāttamr̥ṣisattamaṁ।
03088014c svaṁ svaṁ tōyamupādāya parivāryōpatasthirē।।
alli sarva nadigaḷū sākṣāttāgi, pratiyobbarū tamma tamma nīrannu hottu. ā r̥ṣisattamanannu suttuvaredu niṁtiddaru.
03088015a api cātra mahārāja svayaṁ viśvāvasurjagau।
03088015c imaṁ ślōkaṁ tadā vīra prēkṣya vīryaṁ mahātmanaḥ।।
mahārāja! alliyū kūḍa svayaṁ viśvāvasuvu ā mahātma vīrana vīryavannu nōḍi ī ślōkavannu hāḍiddanu:
03088016a yajamānasya vai dēvāṁ jamadagnērmahātmanaḥ।
03088016c āgamya saritaḥ sarvā madhunā samatarpayan।।
“mahātma jamadagniyu yāgadiṁda dēvategaḷannu pūjisuttiruvāga ellā nadigaḷū āgamisi avanige madhuvannu samarpisidavu.”
03088017a gaṁdharvayakṣarakṣōbhirapsarōbhiśca śōbhitaṁ।
03088017c kirātakinnarāvāsaṁ śailaṁ śikhariṇāṁ varaṁ।।
03088018a bibhēda tarasā gaṁgā gaṁgādvārē yudhiṣṭhira।
03088018c puṇyaṁ tatkhyāyatē rājanbrahmarṣigaṇasēvitaṁ।।
yudhiṣṭhira! rājan! gaṁdharva-yakṣa-rākṣasa-apsareyarariṁda śōbhita, kirāta kinnararu vāsisuva, śailagaḷa śikharagaḷalliyē śrēṣṭha, brahmarṣigaṇasēvita, gaṁgeyu udbhavisuva gaṁgādvāravu puṇyakaraveṁdu vikhyātavāgide.
03088019a sanatkumāraḥ kauravya puṇyaṁ kanakhalaṁ tathā।
03088019c parvataśca pururnāma yatra jātaḥ purūravāḥ।।
kauravya! illiyē sanatkumāra, puṇyakara kanakhala mattu purūravanu huṭṭida puru ennuva hesarina parvatavū ive.
03088020a bhr̥guryatra tapastēpē maharṣigaṇasēvitaḥ।
03088020c sa rājannāśramaḥ khyātō bhr̥gutuṁgō mahāgiriḥ।।
rājan! illiyē maharṣigaṇasēvita, bhr̥guvu tapassannu māḍida, bhr̥gutuṁga āśrama eṁdu khyātavāda mahāgiriyide.
03088021a yacca bhūtaṁ bhaviṣyacca bhavacca puruṣarṣabha।
03088021c nārāyaṇaḥ prabhurviṣṇuḥ śāśvataḥ puruṣōttamaḥ।।
puruṣarṣabha! hiṁde āgihōda, muṁde āgaliruva mattu īga āguttiruva ellavū prabhu, viṣṇu, śāśvata, puruṣōttama nārāyaṇanallive.
03088022a tasyātiyaśasaḥ puṇyāṁ viśālāṁ badarīmanu।
03088022c āśramaḥ khyāyatē puṇyastriṣu lōkēṣu viśrutaḥ।।
ā atiyaśasviya puṇyakara viśāla, mūru lōkagaḷalliyū viśruta badarī āśramavu allide.
03088023a uṣṇatōyavahā gaṁga śītatōyavahāparā।
03088023c suvarṇasikatā rājanviśālāṁ badarīmanu।।
rājan! viśāla badarikāśramadalli bisinīrannu harisuva gaṁgeyu taṇṇirannu harisuttā, baṁgārada baṇṇada maraḷannu celli hariyuttāḷe.
03088024a r̥ṣayō yatra dēvāśca mahābhāgā mahaujasaḥ।
03088024c prāpya nityaṁ namasyaṁti dēvaṁ nārāyaṇaṁ vibhuṁ।।
mahābhāga! alli r̥ṣigaḷū, dēvategaḷū, mahaujasarū baṁdu nityavū dēva vibhu nārāyaṇanannu namaskarisuttāre.
03088025a yatra nārāyaṇō dēvaḥ paramātmā sanātanaḥ।
03088025c tatra kr̥tsnaṁ jagatpārtha tīrthānyāyatanāni ca।।
pārtha! elli dēva paramātma sanātana nārāyaṇaniddāneyō alli jagattina ella tīrthagaḷū puṇyakṣētragaḷu ive.
03088026a tatpuṇyaṁ tatparaṁ brahma tattīrthaṁ tattapōvanaṁ।
03088026c tatra dēvarṣayaḥ siddhāḥ sarvē caiva tapōdhanāḥ।।
avanu puṇya. avanu parabrahma. avanē tīrtha. avanē tapōvana. alliyē ella dēvarṣi-siddha-tapōdhanarū iddāre.
03088027a ādidēvō mahāyōgī yatrāstē madhusūdanaḥ।
03088027c puṇyānāmapi tatpuṇyaṁ tatra tē saṁśayō'stu mā।।
ādidēva mahāyōgi madhusūdananu elliddānō adu puṇyagaḷigiṁtalū puṇyakara ennuvudaralli ēnū saṁśavanniṭṭukoḷḷabēḍa.
03088028a ētāni rājanpuṇyāni pr̥thivyāṁ pr̥thivīpatē।
03088028c kīrtitāni naraśrēṣṭha tīrthānyāyatanāni ca।।
rājan! pr̥thivīpatē! naraśrēṣṭha! ivellavū pr̥thviyalliruva puṇya tīrthagaḷu mattu kṣētragaḷa varṇane.
03088029a ētāni vasubhiḥ sādhyairādityairmarudaśvibhiḥ।
03088029c r̥ṣibhirbrahmakalpaiśca sēvitāni mahātmabhiḥ।।
ivugaḷannu vasu-sādhya-āditya-maruttu-aśviniyaru, r̥ṣigaḷu, brahmakalpa mahātmaru ellarū sēvisuttāre.
03088030a caranētāni kauṁtēya sahitō brāhmaṇarṣabhaiḥ।
03088030c bhrātr̥bhiśca mahābhāgairutkaṁṭhāṁ vijahiṣyasi।।
kauṁtēya! brāhmaṇaru, r̥ṣigaḷu, mattu mahābhāga tammaṁdiroṁdige ī kṣētragaḷige hōdare ninna duguḍavannu toreyuttīye.””
samāpti
iti śrī mahābhāratē āraṇyakaparvaṇi tīrthayātrāparvaṇi dhaumyatīrthayātrāyāṁ aṣṭāśītitamō'dhyāyaḥ।
idu mahābhāratada āraṇyakaparvadalli tīrthayātrāparvadalli dhaumyatīrthayātrā ennuva eṁbhatteṁṭaneya adhyāyavu.