प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
आरण्यक पर्व
तीर्थयात्रा पर्व
अध्याय 83
सार
पुलस्त्यनु भीष्मनिगॆ हेळिद तीर्थफलगळु मुंदुवरॆदुदु; पुलस्त्यनु अंतर्धाननादुदु (1-95). लोमश महर्षियु बरुत्तानॆ, अवनॊंदिगॆ नीनू तीर्थयात्रॆयन्नु माडु ऎंदु युधिष्ठिरनिगॆ हेळि नारदनु हिंदिरुगिदुदु (96-114).
03083001 पुलस्त्य उवाच।
03083001a अथ संध्यां समासाद्य संवेद्यं तीर्थमुत्तमं।
03083001c उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः।।
पुलस्त्यनु हेळिदनु: “अनंतर उत्तम तीर्थ संवेध्यक्कॆ संध्यासमयदल्लि होगि स्नानमाडिद नरनु विद्वाननागुत्तानॆ ऎन्नुवुदरल्लि संशयविल्ल.
03083002a रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरा।
03083002c तल्लोहित्यं समासाद्य विंद्याद्बहु सुवर्णकं।।
राजन्! हिंदॆ रामन प्रसाददिंद रचिसल्पट्ट लोहित नदिगॆ होदरॆ बहळष्टु चिन्नवन्नु पडॆयुत्तारॆ.
03083003a करतोयां समासाद्य त्रिरात्रोपोषितो नरः।
03083003c अश्वमेधमवाप्नोति कृते पैतामहे विधौ।।
करतोयक्कॆ होगि अल्लि मूरुरात्रिगळु उळिदु पितृगळ कार्यवन्नु विधिवत्तागि माडिद नरनु अश्वमेधद फलवन्नु पडॆयुत्तानॆ.
03083004a गंगायास्त्वथ राजेंद्र सागरस्य च संगमे।
03083004c अश्वमेधं दशगुणं प्रवदंति मनीषिणः।।
राजेंद्र! गंगा मत्तु सागरगळ संगमदल्लि अश्वमेधद फलवु हत्तुपट्टागुत्तदॆ ऎंदु तिळिदवरु हेळुत्तारॆ.
03083005a गंगायास्त्वपरं द्वीपं प्राप्य यः स्नाति भारत।
03083005c त्रिरात्रोपोषितो राजन्सर्वकामानवाप्नुयात्।।
भारत! राजन्! गंगॆय इन्नॊंदु दडदल्लिरुव द्वीपक्कॆ होगि अल्लि स्नानमाडि, मूरुरात्रिगळु तंगिदवनु सर्व कामगळन्नु ईडेरिसिकॊळ्ळुत्तानॆ.
03083006a ततो वैतरणीं गत्वा नदीं पापप्रमोचनीं।
03083006c विरजं तीर्थमासाद्य विराजति यथा शशी।।
अनंतर पापप्रमोचनी वैतरणिगॆ होगि, विरज तीर्थक्कॆ होदरॆ शशियंतॆ विराजिसुत्तानॆ.
03083007a प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहति।
03083007c गोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः।।
अवनु पुण्यकुलदल्लि हुट्टुत्तानॆ मत्तु सर्वपापगळन्नु तॊळॆदुकॊळ्ळुत्तानॆ. आ नरनु सहस्रगोदानद फलवन्नु पडॆदु तन्न कुलवन्नू पुनीतगॊळिसुत्तानॆ.
03083008a शोणस्य ज्योतिरथ्याश्च संगमे निवसं शुचिः।
03083008c तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्।।
शोण मत्तु ज्योतिरथद संगमदल्लि शुचियागि वासिसि, पितृ मत्तु देवतॆगळिगॆ तर्पणॆयन्नित्तरॆ अग्निष्टोमफलवु दॊरॆयुत्तदॆ.
03083009a शोणस्य नर्मदायाश्च प्रभवे कुरुनंदन।
03083009c वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत्।।
कुरुनंदन! शोण मत्तु नर्मदा नदिगळ उद्भवस्थान वंशगुल्मदल्लि स्नानमाडिदरॆ अश्वमेधद फलवु दॊरॆयुत्तदॆ.
03083010a ऋषभं तीर्थमासाद्य कोशलायां नराधिप।
03083010c वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः।।
नराधिप! कोशलद ऋषभ तीर्थक्कॆ होगि मूरु रात्रिगळु तंगिद नरनु वाजपेयद फलवन्नु पडॆयुत्तानॆ.
03083011a कोशलायां समासाद्य कालतीर्थ उपस्पृशेत्।
03083011c वृशभैकादशफलं लभते नात्र संशयः।।
कोशलदल्लिये कालतीर्थक्कॆ होदरॆ हन्नॊंदु होरिगळन्नु दानवन्नागित्त फलवु दॊरॆयुत्तदॆ ऎन्नुवुदरल्लि संशयविल्ल.
03083012a पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः।
03083012c गोसहस्रफलं विंद्यात्कुलं चैव समुद्धरेत्।।
पुष्पवतियल्लि स्नानमाडि मूरुरात्रिगळु तंगिद नरनिगॆ सहस्र गोदानफलवु दॊरॆयुत्तदॆ मत्तु कुलवू उद्दारवागुत्तदॆ.
03083013a ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः।
03083013c दीर्घमायुरवाप्नोति स्वर्गलोकं च गच्चति।।
अनंतर प्रयतमानसनागि बदरिका तीर्थदल्लि स्नानमाडिदरॆ दीर्घायस्सु दॊरॆयुत्तदॆ मत्तु स्वर्गलोकक्कॆ होगुत्तारॆ.
03083014a ततो महेंद्रमासाद्य जामदग्न्यनिषेवितं।
03083014c रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत्।।
जामदग्नि रामनु वासिसुत्तिद्द महेंद्रक्कॆ होगि रामतीर्थदल्लि स्नानमाडिद नरनिगॆ अश्वमेधद फलवु दॊरॆयुत्तदॆ.
03083015a मतंगस्य तु केदारस्तत्रैव कुरुनंदन।
03083015c तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्।।
कुरुनंदन! राजन्! अल्लिये मतंग केदारदल्लि स्नानमाडिद नरनिगॆ सहस्र गोदानद फलवु दॊरॆयुत्तदॆ.
03083016a श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत्।
03083016c अश्वमेधमवाप्नोति स्वर्गलोकं च गच्चति।।
श्रीपर्वतक्कॆ होगि अल्लि नदीतीरदल्लि स्नानमाडिदरॆ अश्वमेधफलवु दॊरॆयुत्तदॆ मत्तु स्वर्गलोकक्कॆ होगुत्तानॆ.
03083017a श्रीपर्वते महादेवो देव्या सह महाद्युतिः।
03083017c न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः।।
श्री पर्वतदल्लि देविय सहित महाद्युति महादेवनु ब्रह्म मत्तु मूवत्तु देवतॆगळिंद आवृतनागि परमप्रीतनागि वासिसुत्तानॆ.
03083018a तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसः।
03083018c अश्वमेधमवाप्नोति परां सिद्धिं च गच्चति।।
अल्लि देवसरोवरदल्लि शुचियागियू प्रयतात्मनागियू आगिद्दु स्नानमाडिदरॆ अश्वमेदफलवु दॊरॆयुत्तदॆ मत्तु परम सिद्धियन्नु पडॆयुत्तानॆ.
03083019a ऋषभं पर्वतं गत्वा पांड्येषु सुरपूजितं।
03083019c वाजपेयमवाप्नोति नाकपृष्ठे च मोदते।।
पांड्यदल्लि सुरपूजित ऋषभपर्वतक्कॆ होदरॆ वाजपेयफलवु दॊरॆयुत्तदॆ मत्तु स्वर्गद्वारदल्लि मोदिसुत्तारॆ.
03083020a ततो गच्चेत कावेरीं वृतामप्सरसां गणैः।
03083020c तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत्।।
अनंतर अप्सर गणगळ बीडागिद्द कावेरिगॆ होगबेकु. राजन्! अल्लि स्नानमाडिद नरनिगॆ सहस्रगोदानद फलवु दॊरॆयुत्तदॆ.
03083021a ततस्तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत्।
03083021c तत्रोपस्पृश्य राजेंद्र सर्वपापैः प्रमुच्यते।।
अनंतर समुद्रदीरदल्लि कन्यातीर्थदल्लि स्नानमाडबेकु. राजेंद्र! अल्लि स्नानमाडिदरॆ सर्वपापगळिंद विमोचनॆ दॊरॆयुत्तदॆ.
03083022a अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतं।
03083022c समुद्रमध्ये राजेंद्र सर्वलोकनमस्कृतं।।
03083023a यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः।
03083023c भूतयक्षपिशाचाश्च किन्नराः समहोरगाः।।
03083024a सिद्धचारणगंधर्वा मानुषाः पन्नगास्तथा।
03083024c सरितः सागराः शैला उपासंत उमापतिं।।
03083025a तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः।
03083025c दशाश्वमेधमाप्नोति गाणपत्यं च विंदति।।
अनंतर मूरु लोकगळल्लि विश्रुत, समुद्रद मध्यदल्लिरुव गोकर्णक्कॆ होगबेकु. अल्लि ब्रह्मादि देवतॆगळू, ऋषिगळू, तपोधनरू, भूत-यक्ष-पिशाचिगळू, किन्नर-उरगगळू, सिद्द-चारण-गंधर्वरू, मनुष्य-पन्नगगळु, नदि-सागर-पर्वतगळु उमापतियन्नु पूजिसुत्तारॆ. अल्लि ईशनन्नु अर्चिसि, उपवासदल्लिद्दु मूरुरात्रिगळु कळॆदरॆ हत्तु अश्वमेधगळ फलवु दॊरॆयुत्तदॆ मत्तु गाणपत्यवू दॊरॆयुत्तदॆ.
03083025e उष्य द्वादशरात्रं तु कृतात्मा भवते नरः।।
03083026a तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतं।
03083026c त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत्।।
हन्नॆरडु रात्रिगळन्नु अल्लि कळॆद नरनु कृतात्मनागुत्तानॆ. अल्लिंद त्रैलोक्यविश्रुत गायत्रिय स्थानक्कॆ होगि अल्लि मूरु रात्रिगळु तंगिदरॆ साविर गोदानद फलवु दॊरॆयुत्तदॆ.
03083027a निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप।
03083027c गायत्रीं पठते यस्तु योनिसंकरजस्तथा।।
03083027e गाथा वा गीतिका वापि तस्य संपद्यते नृप।।
नराधिप! अल्लि ब्राह्मणर ऒंदु प्रत्यक्ष निदर्शनविदॆ. नृप! योनिसंकरदिंद हुट्टिदवरु अल्लि गायत्रियन्नु पठिसिदरॆ अदु वेददल्लिरदंतॆ अथवा सामान्य गायनदंतॆ केळुत्तदॆ.
03083028a संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभां।
03083028c रूपस्य भागी भवति सुभगश्चैव जायते।।
दुर्लभवाद विप्रर्षि संवर्तन सरोवरक्कॆ होदरॆ अत्यंत रूपवंतनागुत्तानॆ मत्तु प्रेमदल्लि अदृष्टवंतनागुत्तानॆ.
03083029a ततो वेण्णां समासाद्य तर्पयेत्पितृदेवताः।
03083029c मयूरहंससंयुक्तं विमानं लभते नरः।।
अनंतर वेण्णवन्नु सेरि अल्लि पितृ-देवतॆगळिगॆ तर्पणवन्नु नीडिद नरनिगॆ नविलु मत्तु हंसगळिंद ऎळॆयल्पट्ट दिव्य विमानवु दॊरॆयुत्तदॆ.
03083030a ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेवितां।
03083030c गवामयमवाप्नोति वासुकेर्लोकमाप्नुयात्।।
अनंतर नित्यवू सिद्धरिंद कूडिद गोदावरिगॆ होदरॆ गवामयवु दॊरॆयुत्तदॆ मत्तु वासुकिय लोकवु दॊरॆयुत्तदॆ.
03083031a वेण्णायाः संगमे स्नात्वा वाजपेयफलं लभेत्।
03083031c वरदासंगमे स्नात्वा गोसहस्रफलं लभेत्।।
वेण्णिय संगमदल्लि स्नानमाडिदरॆ वाजपेयद फलवु दॊरॆयुत्तदॆ. वरदा संगमदल्लि स्नानमाडिदरॆ सहस्र गोदानद फलवु दॊरॆयुत्तदॆ.
03083032a ब्रह्मस्थानं समासाद्य त्रिरात्रमुषितो नरः।
03083032c गोसहस्रफलं विंदेत्स्वर्गलोकं च गच्चति।।
ब्रह्मस्थानक्कॆ होगि मूरुरात्रिगळन्नु कळॆद नरनिगॆ सहस्र गोदानद फलवु दॊरॆयुत्तदॆ मत्तु अवनु स्वर्गलोकक्कॆ होगुत्तानॆ.
03083033a कुशप्लवनमासाद्य ब्रह्मचारी समाहितः।
03083033c त्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत्।।
कुशप्लवक्कॆ होगि अल्लि ब्रह्मचारियागि समाहितनागि मूरुरात्रिगळु उळिदु स्नानमाडिदरॆ अश्वमेधफलवु दॊरॆयुत्तदॆ.
03083034a ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवे।
03083034c जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप।।
03083035a यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः।
03083035c अग्निष्टोमशतं विंदेद्गमनादेव भारत।।
नृप! भारत! अनंतर कृष्णवेणी नदिय उगम स्थानवाद रम्य देवह्रद मत्तु जातिमात्रह्रद हागू नूरु यागगळन्नु माडि देवराजनु स्वर्गक्कॆ सेरिद स्थळवाद कन्याश्रमगळिगॆ होदरू कूड नूरु अग्निष्टोम यागगळ फलवु दॊरॆयुत्तदॆ.
03083036a सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत्।
03083036c जातिमात्रह्रदे स्नात्वा भवेज्जातिस्मरो नरः।।
सर्वदेव सरोवरदल्लि स्नानमाडिदरॆ सहस्र गोदानद फलवु दॊरॆयुत्तदॆ. जातिमात्रसरोवरदल्लि स्नानमाडिद नरनिगॆ हिंदिन जन्मगळ नॆनपु बरुत्तदॆ.
03083037a ततोऽवाप्य महापुण्यां पयोष्णीं सरितां वरां।
03083037c पितृदेवार्चनरतो गोसहस्रफलं लभेत्।।
अनंतर नदिगळल्ले श्रेष्ठ महापुण्य पयोष्णिगॆ होगि पितृ-देवतॆगळन्नु पूजिसिदरॆ सहस्र गोदानद फलवु दॊरॆयुत्तदॆ.
03083038a दंडकारण्यमासाद्य महाराज उपस्पृशेत्।
03083038c गोसहस्रफलं तत्र स्नातमात्रस्य भारत।।
महाराज! भारत! दंडकारण्यक्कॆ होगि अल्लिय नीरिनल्लि केवल स्नानमाडिदरू सहस्र गोदानद फलवु दॊरॆयुत्तदॆ.
03083039a शरभंगाश्रमं गत्वा शुकस्य च महात्मनः।
03083039c न दुर्गतिमवाप्नोति पुनाति च कुलं नरः।।
महात्म शुकन शरभंगाश्रमक्कॆ होदरॆ दुर्गतियु प्राप्तवागुवुदिल्ल मत्तु अंथह नरन कुलवु पुनीतवागुत्तदॆ.
03083040a ततः शूर्पारकं गच्चेज्जामदग्न्यनिषेवितं।
03083040c रामतीर्थे नरः स्नात्वा विंद्याद्बहु सुवर्णकं।।
अनंतर जामदग्नि रामनु होगिद्द शूर्पारकक्कॆ होगबेकु. रामतीर्थदल्लि स्नानमाडिद नरनिगॆ बहळष्टु बंगारवु दॊरॆयुत्तदॆ.
03083041a सप्तगोदावरे स्नात्वा नियतो नियताशनः।
03083041c महत्पुण्यमवाप्नोति देवलोकं च गच्चति।।
नियतनू नियताशननू आगि सप्तगोदावरियल्लि स्नानमाडिदवनिगॆ महा पुण्यवु दॊरॆयुत्तदॆ मत्तु अवनु देवलोकक्कॆ होगुत्तानॆ.
03083042a ततो देवपथं गच्चेन्नियतो नियताशनः।
03083042c देवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः।।
अल्लिंद नियतनू नियताशननू आगि देवपथक्कॆ होद मानवनिगॆ देवसत्रदिंद याव पुण्यवु दॊरॆयुत्तदॆयो आ पुण्यवु दॊरॆयुत्तदॆ.
03083043a तुंगकारण्यमासाद्य ब्रह्मचारी जितेंद्रियः।
03083043c वेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा।।
03083044a तत्र वेदान्प्रनष्टांस्तु मुनेरंगिरसः सुतः।
03083044c उपविष्टो महर्षीणामुत्तरीयेषु भारत।।
03083045a ओंकारेण यथान्यायं सम्यगुच्चारितेन च।
03083045c येन यत्पूर्वमभ्यस्तं तत्तस्य समुपस्थितं।।
ब्रह्मचारियू जितेंद्रियनू आगिद्दु तुंगकारण्यक्कॆ होगबेकु. अल्लि हिंदॆ ऋषि सारस्वतनु वेदवन्नु हेळिकॊडुत्तिद्दनु. भारत! अल्लि मुनि अंगिरसन मगनु कळॆदुहोगिद्द वेदगळन्नु महर्षिगळ उत्तरीयद मेलॆ कुळितु ओंकारदॊंदिगॆ यथान्यायवागि ऎल्लवन्नू उच्चरिसिदनु मत्तु अवनु हिंदॆ एनन्नु मरॆतुबिट्टिद्दनो अवॆल्लवन्नू नॆनपिगॆ बंदवु.
03083046a ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिः।
03083046c हरिर्नारायणो देवो महादेवस्तथैव च।।
03083047a पितामहश्च भगवान्देवैः सह महाद्युतिः।
03083047c भृगुं नियोजयामास याजनार्थे महाद्युतिं।।
अल्लि ऋषिगळू, देवतॆगळू, वरुण, अग्नि, प्रजापति, हरि नारायण देव, महादेव मत्तु देवतॆगळॊंदिगॆ भगवान् महाद्युति पितामहनू, महाद्युति भृगुविगॆ यज्ञद यजमानत्ववन्नु वहिसिदरु.
03083048a ततः स चक्रे भगवानृषीणां विधिवत्तदा।
03083048c सर्वेषां पुनराधानं विधिदृष्टेन कर्मणा।।
अनंतर भगवंतनु ऎल्ल ऋषिगळिगॆ विधिवत्तागि यज्ञ कर्मांगगळन्नु हेळिकॊट्टनु.
03083049a आज्यभागेन वै तत्र तर्पितास्तु यथाविधि।
03083049c देवास्त्रिभुवणं याता ऋषयश्च यथासुखं।।
यथाविधियागि नीडिद आज्यभागगळिंद तृप्तराद देवतॆगळु त्रिभुवनक्कॆ तॆरळिदरु मत्तु ऋषिगळु तमगिष्टवादल्लिगॆ होदरु.
03083050a तदरण्यं प्रविष्टस्य तुंगकं राजसत्तम।
03083050c पापं प्रणश्यते सर्वं स्त्रियो वा पुरुषस्य वा।।
राजसत्तम! ईग आ तुंगक वनवन्नु स्त्रीयागली पुरुषनागली प्रवेशिसिदरॆ सर्व पापगळू नाशवागुत्तवॆ.
03083051a तत्र मासं वसेद्धीरो नियतो नियताशनः।
03083051c ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं नरः।।
राजन्! अल्लि नियतनू नियताशननू आगि ऒंदु तिंगळु वासिसुव विवेकियु ब्रह्मलोकक्कॆ होगुत्तानॆ मत्तु अवन कुलवन्नु पुनीतगॊळिसुत्तानॆ.
03083052a मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत्।
03083052c अग्निष्टोममवाप्नोति स्मृतिं मेधां च विंदति।।
मेधाविकक्कॆ होगि पितृगळिगू देवतॆगळिगू तर्पणवन्नित्तरॆ अग्निष्टोम यागद फलवु दॊरॆयुत्तदॆ मत्तु नॆनपु मत्तु बुद्धिशक्तिगळन्नु पडॆयुत्तानॆ.
03083053a ततः कालंजरं गत्वा पर्वतं लोकविश्रुतं।
03083053c तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत्।।
अल्लिंद लोकविश्रुत कालंजर पर्वतक्कॆ होगि अल्लि देवसरोवरदल्लि स्नान माडिदरॆ सहस्र गोदानद फलवु दॊरॆयुत्तदॆ.
03083054a आत्मानं साधयेत्तत्र गिरौ कालंजरे नृप।
03083054c स्वर्गलोके महीयेत नरो नास्त्यत्र संशयः।।
नृप! कालंजर गिरियल्लि आत्म साधनॆयन्नु माडिदरॆ मनुष्यनु स्वर्गलोकदल्लि मॆरॆयुत्तानॆ ऎन्नुवुदरल्लि संशयवे इल्ल.
03083055a ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते।
03083055c मंदाकिनीं समासाद्य नदीं पापप्रमोचनीं।।
03083056a तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः।
03083056c अश्वमेधमवाप्नोति गतिं च परमां व्रजेत्।।
विशांपते! अनंतर गिरिवरश्रेष्ठ चित्रकूटदल्लिरुव पापप्रमोचनी मंदाकिनी नदिगॆ होगबेकु. अल्लि स्नानमाडि पितृ-देवतॆगळ पूजॆयन्नु निरतनादवनु अश्वमेधद फलवन्नु पडॆयुत्तानॆ मत्तु परम गतियन्नु हॊंदुत्तानॆ.
03083057a ततो गच्चेत राजेंद्र भर्तृस्थानमनुत्तमं।
03083057c यत्र देवो महासेनो नित्यं सन्निहितो नृपः।।
राजेंद्र! अल्लिंद अनुत्तम भर्तृस्थानक्कॆ होगबेकु. नृप! अल्लि देव महासेननु सदा नॆलॆसिरुत्तानॆ.
03083058a पुमांस्तत्र नरश्रेष्ठ गमनादेव सिध्यति।
03083058c कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्।।
03083059a प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरः।
03083059c अभिगम्य महादेवं विराजति यथा शशी।।
नरश्रेष्ठ! अल्लि होगुव मात्रदिंदले पुरुषनु सिद्धियन्नु हॊंदुत्तानॆ. कोटितीर्थदल्लि स्नानमाडिदरॆ सहस्र गोदानद फलवु दॊरॆयुत्तदॆ. अदन्नु प्रदक्षिणॆ माडिद नंतर नरनु ज्येष्ठस्थानक्कॆ होगबेकु. अल्लि महादेवनन्नु पूजिसिदरॆ शशियंतॆ विराजिसुत्तानॆ.
03083060a तत्र कूपो महाराज विश्रुतो भरतर्षभ।
03083060c समुद्रास्तत्र चत्वारो निवसंति युधिष्ठिर।।
03083061a तत्रोपस्पृश्य राजेंद्र कृत्वा चापि प्रदक्षिणं।
03083061c नियतात्मा नरः पूतो गच्चेत परमां गतिं।।
भरतर्षभ! युधिष्ठिर! महाराज! अल्लि नाल्कु समुद्रगळू सेरिरुव विश्रुत बावियिदॆ. राजेंद्र! अल्लि मनुष्यनु नियतात्मनागि स्नानमाडिदरॆ अथवा प्रदक्षिणॆ माडिदरू कूड पुनीतनागि परम गतियन्नु हॊंदुत्तानॆ.
03083062a ततो गच्चेत्कुरुश्रेष्ठ शृंगवेरपुरं महत्।
03083062c यत्र तीर्णो महाराज रामो दाशरथिः पुरा।।
03083063a गंगायां तु नरः स्नात्वा ब्रह्मचारी समाहितः।
03083063c विधूतपाप्मा भवति वाजपेयं च विंदति।।
कुरुश्रेष्ठ! अल्लिंद महा शृंगवेरपुरक्कॆ होगबेकु. महाराज! अल्लि हिंदॆ दाशरथि रामनु गंगॆयन्नु दाटिद्दनु. आ गंगॆयल्लि ब्रह्मचारियू समाहितनू आगिद्दु स्नानमाडिदरॆ पापगळन्नु तॊळॆदुकॊंडु वाजपेय यागद फलवु दॊरॆयुत्तदॆ.
03083064a अभिगम्य महादेवमभ्यर्च्य च नराधिप।
03083064c प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात्।।
नराधिप! महादेवनल्लिगॆ होगि अवनिगॆ प्रदक्षिणॆ नमस्कारगळिंद पूजिसिदरॆ गाणपत्य पदवियन्नु हॊंदुत्तारॆ.
03083065a ततो गच्चेत राजेंद्र प्रयागं ऋषिसंस्तुतं।
03083065c यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः।।
03083066a लोकपालाश्च साध्याश्च नैरृताः पितरस्तथा।
03083066c सनत्कुमारप्रमुखास्तथैव परमर्षयः।।
03083067a अंगिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरे।
03083067c तथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा।।
03083068a सरितः सागराश्चैव गंधर्वाप्सरसस्तथा।
03083068c हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः।।
राजेंद्र! अनंतर ऋषिगळु संस्तुतिसुव प्रयाग1क्कॆ होगबेकु. अल्लि ब्रह्मादि देवतॆगळु, दिक्पालकरॊंदिगॆ दिक्कुगळु, लोकपालकरु, साध्यरु, नैऋतरु, पितृगळु, सनत्कुमाररे प्रमुखराद परम ऋषिगळु, अंगिरस प्रमुखरु, मत्तु इतर ब्रह्मर्षिगळु, हागॆये नागगळू, पक्षिगळू, सिद्धरू, चक्रचररू, नदिगळू, सागरगळू, गंधर्व-अप्सरॆयरू, मत्तु प्रजापतियन्नु मुंदिट्टुकॊंडु भगवान् हरियू नॆलॆसिरुत्तारॆ.
03083069a तत्र त्रीण्यग्निकुंडानि येषां मध्ये च जाह्नवी।
03083069c प्रयागादभिनिष्क्रांता सर्वतीर्थपुरस्कृता।।
अल्लिरुव मूरु अग्निकुंडगळ मध्यदिंद सर्वतीर्थ पुरस्कृतॆ जाह्नवियु प्रयागदिंद हॊर हरियुत्ताळॆ.
03083070a तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता।
03083070c यमुना गंगया सार्धं संगता लोकपावनी।।
अल्लि मूरु लोकगळल्लि विश्रुत तपनन मगळु यमुनॆयु लोकपावनि गंगॆयॊडनॆ कूडि हरियुत्ताळॆ.
03083071a गंगायमुनयोर्मध्यं पृथिव्या जघनं स्मृतं।
03083071c प्रयागं जघनस्यांतमुपस्थमृषयो विदुः।।
गंगा मत्तु यमुनॆयर मध्यवन्नु भूमिय योनियॆंदु तिळियुत्तारॆ. प्रयागवन्नु योनिय मुखवॆंदु ऋषिगळु तिळिदिद्दारॆ.
03083072a प्रयागं सप्रतिष्ठानं कंबलाश्वतरौ तथा।
03083072c तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः।।
प्रयाग, प्रतिष्ठान, कंबल, अश्वतर, मत्तु भोगवती तीर्थगळन्नु प्रजापतिय यज्ञवेदिकॆगळॆंदू हेळुत्तारॆ.
03083073a तत्र वेदाश्च यज्ञाश्च मूर्तिमंतो युधिष्ठिर।
03083073c प्रजापतिमुपासंते ऋषयश्च महाव्रताः।।
03083073e यजंते क्रतुभिर्देवास्तथा चक्रचरा नृप।।
युधिष्ठिर! अल्लि वेदगळू यज्ञगळू मूर्तिवत्तागिवॆ. महाव्रत ऋषिगळु प्रजापतियन्नु आराधिसुत्तारॆ. नृप! देवतॆगळू चक्रचररू क्रतुगळन्नु नडॆसुत्तिरुत्तारॆ.
03083074a ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत।
03083074c प्रयागः सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो।।
भारत! अदक्किंतलू पुण्यतमवादद्दु मूरु लोकगळल्लियू इल्ल. विभो! सर्वतीर्थगळिगिंथलू प्रयागद प्रभाववु अत्यधिक.
03083075a श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि।
03083075c मृत्तिकालंभनाद्वापि नरः पापात्प्रमुच्यते।।
ई तीर्थद कुरितु केळुवुदरिंद, अथवा केवल नाम संकीर्तनॆ माडुवुदरिंदलू, अथवा अल्लिय मण्णन्नु तॆगॆदुकॊंडु होगुवुदरिंदलू नरनु पापगळिंद मुक्तनागुत्तानॆ.
03083076a तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतः।
03083076c पुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः।।
आ संगमदल्लि संशितव्रतनागि स्नानमाडिदरॆ राजसूय मत्तु अश्वमेधगळ पुण्य फलवु दॊरॆयुत्तदॆ.
03083077a एषा यजनभूमिर्हि देवानामपि सत्कृता।
03083077c तत्र दत्तं सूक्ष्ममपि महद्भवति भारत।।
भारत! इदन्नु यागभूमियॆंदु देवतॆगळु पूजिसुत्तारॆ. अल्लि अल्पवन्नु कॊट्टरू महत्तरवागुत्तदॆ.
03083078a न वेदवचनात्तात न लोकवचनादपि।
03083078c मतिरुत्क्रमणीया ते प्रयागमरणं प्रति।।
मगू! वेदवचनवागली लोकवचनवागली प्रयागदल्लि मरणहॊंदबेकु ऎन्नुव निर्धारवन्नु अतिक्रमिसबेड!
03083079a दश तीर्थसहस्राणि षष्टिकोट्त्यस्तथापराः।
03083079c येषां सान्निध्यमत्रैव कीर्तितं कुरुनंदन।।
कुरुनंदन! अल्लि आरुकोटि हत्तुसाविर तीर्थगळु सन्निहितवागिवॆ ऎंदु हेळुत्तारॆ.
03083080a चातुर्वेदे च यत्पुण्यं सत्यवादिषु चैव यत्।
03083080c स्नात एव तदाप्नोति गंगायमुनसंगमे।।
चतुर्वेदगळन्नु ओदिदरॆ मत्तु सत्यवन्नु मातनाडिदरॆ एनु पुण्यवु दॊरॆयुत्तदॆयो अष्टे पुण्यवु आ गंगा-यमुनॆयर संगमदल्लि स्नानमाडुवुदरिंद मात्र दॊरॆयुत्तदॆ.
03083081a तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमं।
03083081c तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात्।।
अल्लि भोगवती ऎंब हॆसरिन वासुकिय उत्तम तीर्थविदॆ. अल्लि स्नानमाडिदरॆ अश्वमेधद फलवु दॊरॆयुत्तदॆ.
03083082a तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतं।
03083082c दशाश्वमेधिकं चैव गंगायां कुरुनंदन।।
कुरुनंदन! अल्लि गंगॆयल्लि त्रिलोकविश्रुत हंसप्रपतन ऎन्नुव तीर्थवू दशाश्वमेध ऎन्नुव तीर्थवू इवॆ.
03083083a यत्र गंगा महाराज स देशस्तत्तपोवनं।
03083083c सिद्धक्षेत्रं तु तज्ज्ञेयं गंगातीरसमाश्रितं।।
महाराज! गंगॆयु तपोवनवन्नु सेरुवल्लि, गंगातीरदल्लिरुव प्रदेशवु सिद्धक्षेत्र ऎंदु तिळियल्पट्टिदॆ.
03083084a इदं सत्यं द्विजातीनां साधूनामात्मजस्य च।
03083084c सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च।।
ई सत्यवन्नु द्विजातियवर, साधुगळ, तन्न मगन, सुहृदयर, शिष्यन मत्तु अनुसरिसि बंदवर किवियल्लि जपिसबेकु.
03083085a इदं धर्म्यमिदं पुण्यमिदं मेध्यमिदं सुखं।
03083085c इदं स्वर्ग्यमिदं रम्यमिदं पावनमुत्तमं।।
इदु धर्म. इदु पुण्य. इदु ऒळ्ळॆयदु. इदु सुख. इदु स्वर्ग. इदु सुंदर. इदु पावन मत्तु इदु उत्तम!
03083086a महर्षीणामिदं गुह्यं सर्वपापप्रमोचनं।
03083086c अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात्।।
इदु सर्वपापगळिंद बिडुगडॆयन्नु नीडबल्ल महर्षिगळ गुट्टु. द्विजर मध्यदल्लि इदन्नु कलितुकॊंडवनिगॆ निर्मलत्ववु प्राप्तवागुत्तदॆ.
03083087a यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः।
03083087c जातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते।।
सदा शुचियागिद्दु नित्यवू तीर्थक्षेत्रगळ पुण्यवन्नु केळिदवनिगॆ हलवारु जन्मगळ नॆनपुंटागुत्तदॆ मत्तु स्वर्गलोकदल्लि मोदिसुत्तानॆ.
03083088a गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि च।
03083088c मनसा तानि गच्चेत सर्वतीर्थसमीक्षया।।
03083089a एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिः।
03083089c ऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः।।
होगबल्ल मत्तु होगलागद तीर्थगळ कुरितु हेळुत्तारॆ - ऎल्ल तीर्थगळन्नू नोडबयसिदरॆ नोडलिक्कागद तीर्थगळिगॆ मनस्सिनल्लियादरू होगबेकु. सुकृतगळन्नु अरॆसलोसुग वसुगळु, साध्यरु, आदित्यरु, मरुतरु, अश्विनी देवतॆगळु, ऋषिगळु, मत्तु देवकल्परु इवुगळन्नु नोडिद्दारॆ.
03083090a एवं त्वमपि कौरव्य विधिनानेन सुव्रत।
03083090c व्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते।।
कौरव्य! सुव्रत! अदे रीति नीनू कूड विधिवत्तागि नियतनागि तीर्थयात्रॆगॆ हॊरडु. पुण्यकर्मदिंद पुण्यवु हॆच्चागुत्तदॆ.
03083091a भावितैः कारणैः पूर्वमास्तिक्याच्श्रुतिदर्शनात्।
03083091c प्राप्यंते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः।।
भावितरागिद्दुकॊंडु, उद्देशवन्निट्टुकॊंडु, मॊदले योचिसिदवरागिद्दुकॊंडु, वेददल्लि हेळिरुव सिद्धि, शिष्टाचारगळिंदिद्दुकॊंडु हिंदॆ अवरिगॆ ई तीर्थगळन्नु नोडलिक्कायितु.
03083092a नाव्रतो नाकृतात्मा च नाशुचिर्न च तस्करः।
03083092c स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः।।
व्रतगळिल्लदवनु, कृतात्मनागिरदवनु, अशुचियागिद्दवनु, अथवा कळ्ळनु ई तीर्थगळल्लि स्नानमाडुवुदिल्ल.
03083093a त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना।
03083093c पितरस्तारितास्तात सर्वे च प्रपितामहाः।।
नीनादरो निन्न ऒळ्ळॆय नडतॆयिंद नित्यवू धर्मवन्नु कंडुकॊंडवनागिरुवुदरिंद, निन्न पित, पितामह मत्तु प्रपितामहरन्नु उद्धरिसुत्तीयॆ मगु!
03083094a पितामहपुरोगाश्च देवाः सर्षिगणा नृप।
03083094c तव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः।।
नृप! धर्मज्ञ! पितामहनन्नु मुंदिट्टुकॊंडु ऎल्ल देव मत्तु ऋषिगणगळु निन्न धर्मदिंद नित्यवू संतुष्टरागिद्दारॆ.
03083095a अवाप्स्यसि च लोकान्वै वसूनां वासवोपम।
03083095c कीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीं।।
वासवोपम! भीष्म! नीनु वसुगळ लोकगळन्नु हॊंदुत्तीयॆ मत्तु भूमियल्लि शाश्वतवाद महा कीर्तियन्नु पडॆयुत्तीयॆ.””
03083096 नारद उवाच।
03083096a एवमुक्त्वाभ्यनुज्ञाप्य पुलस्त्यो भगवानृषिः।
03083096c प्रीतः प्रीतेन मनसा तत्रैवांतरधीयत।।
नारदनु हेळिदनु: “हीगॆ हेळि बीळ्कॊंडु भगवान् ऋषि पुलस्त्यनु संतोषदिंद प्रीतमनस्कनागि अल्लिये अंतर्धाननादनु.
03083097a भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान्।
03083097c पुलस्त्यवचनाच्चैव पृथिवीमनुचक्रमे।।
शास्त्रगळ तत्वार्थगळन्नु कंडुकॊंडिद्द कुरुशार्दूल भीष्मनादरो पुलस्त्यन वचनदंतॆ पृथ्वियल्लि तिरुगाडिदनु.
03083098a अनेन विधिना यस्तु पृथिवीं संचरिष्यति।
03083098c अश्वमेधशतस्याग्र्यं फलं प्रेत्य स भोक्ष्यते।।
ई विधियल्लि यारु पृथ्वियल्लि संचरिसुत्तारो अवरु नूरु अश्वमेध यागगळ फलवन्नु पडॆदु भोगिसुत्तारॆ.
03083099a अतश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमं।
03083099c नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलं।।
पार्थ! नीनु अदक्किंतलू ऎंटुपट्टु उत्तम धर्मफलवन्नु पडॆयुत्तीयॆ. ई ऋषिगळन्नु नीनु नायकनागि करॆदुकॊंडु होगुवुदरिंद आ ऎंटुपट्टु फलवु निनगॆ दॊरॆयुत्तदॆ.
03083100a रक्षोगणावकीर्णानि तीर्थान्येतानि भारत।
03083100c न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनंदन।।
भारत! कुरुनंदन! ई तीर्थगळल्लि राक्षसगणगळु संचरिसुत्तिरुत्तवॆ. निन्नन्नु हॊरतु बेरॆ यारिगू अल्लि होगलु साध्यविल्ल.
03083101a इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितं।
03083101c यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते।।
बॆळिग्गॆ ऎद्दु ई देवर्षिचरित सर्वतीर्थार्थसंश्रितवन्नु यारु ओदुत्तानो अवनु सर्वपापगळिंद मुक्तिहॊंदुत्तानॆ.
03083102a ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ काश्यपः।
03083102c आत्रेयस्त्वथ कौंडिन्यो विश्वामित्रोऽथ गौतमः।।
03083103a असितो देवलश्चैव मार्कंडेयोऽथ गालवः।
03083103c भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा।।
03083104a शौनकः सह पुत्रेण व्यासश्च जपतां वरः।
03083104c दुर्वासाश्च मुनिश्रेष्ठो गालवश्च महातपाः।।
03083105a एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाः।
03083105c एभिः सह महाराज तीर्थान्येतान्यनुव्रज।।
ऋषिमुख्यराद ऎल्लरू - वाल्मीकि, कश्यप, अत्रेय, कौंडिण्य, विश्वामित्र, गौतम, असित देवल, मार्कंडेय, गालव, भरद्वाज, वसिष्ठ, मुनि उद्दालक, पुत्रनॊंदिगॆ शौनक, जपिगळल्लि श्रेष्ठ व्यास, मुनिश्रेष्ठ दुर्वास, महातपस्वि गालव ई ऎल्ल ऋषिवर तपोधनरू निन्न प्रतीक्षॆयल्लिद्दारॆ. महाराज! इवरॊंदिगॆ तीर्थयात्रॆयन्नु माडु.
03083106a एष वै लोमशो नाम देवर्षिरमितद्युतिः।
03083106c समेष्यति त्वया चैव तेन सार्धमनुव्रज।।
सद्यदल्लिये लोमश ऎंब हॆसरिन अमितद्युति देवर्षियु निन्नन्नु भेटियागुत्तानॆ. अवनॊंदिगॆ नीनु प्रयाणमाडबेकु.
03083107a मया च सह धर्मज्ञ तीर्थान्येतान्यनुव्रज।
03083107c प्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः।।
धर्मज्ञ! नन्नॊंदिगू तीर्थयात्रॆयन्नु माडु. राज महाभिषनंतॆ महा कीर्तियन्नु पडॆयुत्तीयॆ.
03083108a यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाः।
03083108c तथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे।।
धर्मात्म ययातियंतॆ, राज पुरूरवनंतॆ कुरुशार्दूल! नीनू कूड निन्न धर्मदिंद शोभिसुत्तीयॆ.
03083109a यथा भगीरथो राजा यथा रामश्च विश्रुतः।
03083109c तथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव।।
राज भगीरथनंतॆ, विश्रुत रामनंतॆ नीनू कूड सर्वराजरल्लि रवियंतॆ बॆळगुत्तीयॆ.
03083110a यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाः।
03083110c यथा वैन्यो महातेजास्तथा त्वमपि विश्रुतः।।
मनुविनंतॆ, इक्ष्वाकुवंतॆ, महायशस्वि पूरुवंतॆ, महातेजस्वि वैन्यनंतॆ नीनू कूड विश्रुतनागुत्तीयॆ.
03083111a यथा च वृत्रहा सर्वान्सपत्नान्निर्दहत्पुरा।
03083111c तथा शत्रुक्षयं कृत्वा प्रजास्त्वं पालयिष्यसि।।
हिंदॆ वृत्रहनु तन्न ऎल्ल प्रतिस्पर्धिगळन्नू सुट्टुहाकिद हागॆ नीनू कूड शत्रुगळन्नु नाशपडिसि निन्न प्रजॆगळन्नु परिपालिसुत्तीयॆ.
03083112a स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचन।
03083112c ख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा।।
राजीवलोचन! स्वधर्मदिंद भूमियन्नु गॆद्दु धर्मदिंद कार्तवीर्यार्जुननु हेगो हागॆ ख्यातियन्नु हॊंदुत्तीयॆ.””
03083113 वैशंपायन उवाच।
03083113a एवमाश्वास्य राजानं नारदो भगवानृषिः।
03083113c अनुज्ञाप्य महात्मानं तत्रैवांतरधीयत।।
वैशंपायननु हेळिदनु: “राजनन्नु ई रीति हुरिदुंबिसि भगवानृषि नारदनु आ महात्मनिंद बीळ्कॊंडु अल्लिये अंतर्धाननादनु.
03083114a युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिंतयन्।
03083114c तीर्थयात्राश्रयं पुण्यमृषीणां प्रत्यवेदयत्।।
धर्मात्म युधिष्ठिरनादरो इदर अर्थवन्ने चिंतिसि, तीर्थयात्रॆय कुरितु पुण्य ऋषिगळिगॆ निवेदिसिदनु.”
समाप्ति
इति श्री महाभारते आरण्यकपर्वणि तीर्थयात्रापर्वणि पुलस्त्यतीर्थयात्रायां त्र्यशीतितमोऽध्यायः।
इदु महाभारतद आरण्यकपर्वदल्लि तीर्थयात्रापर्वदल्लि पुलस्त्यतीर्थयात्रा ऎन्नुव ऎंभत्मूरनॆय अध्यायवु.
-
अलहाबाद् . ↩︎