pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
āraṇyaka parva
iṁdralōkābhigamana parva
adhyāya 74
sāra
tāyiya anumatiyannu paḍedu damayaṁtiyu bāhukanannu kareyisi praśnisidudu (1-13). kāśāya vastravannu dharisidda, jaṭilaḷāda, koḷe-dhūḷiniṁda kaluṣitaḷāda damayaṁtiya nōḍi śōkārtanāda bāhukanu tānu yāreṁdu tanna kaṣṭagaḷige kāraṇavēneṁdū hēḷikoṁḍu, damayaṁtī punaḥsvayaṁvarada kuritu kēḷidudu (14-24).
03074001 br̥hadaśva uvāca।
03074001a sarvaṁ vikāraṁ dr̥ṣṭvā tu puṇyaślōkasya dhīmataḥ।
03074001c āgatya kēśinī kṣipraṁ damayaṁtyai nyavēdayat।।
br̥hadaśvanu hēḷidanu: “dhīmata puṇyaślōkana ī ella bhāvukateyannū nōḍida kēśiniyu kṣipravāgi baṁdu damayaṁtiyalli nivēdisidaḷu.
03074002a damayaṁtī tatō bhūyaḥ prēṣayāmāsa kēśinīṁ।
03074002c mātuḥ sakāśaṁ duḥkhārtā nalaśaṁkāsamutsukā।।
03074003a parīkṣitō mē bahuśō bāhukō nalaśaṁkayā।
03074003c rūpē mē saṁśayastvēkaḥ svayamiccāmi vēdituṁ।।
anaṁtara avanu nalanē irabahudeṁba śaṁkeyiṁda utsukaḷū, duḥkhārtaḷū āda damayaṁtiyu kēśiniyannu tanna tāyiya baḷi hīge hēḷi kaḷuhisidaḷu: “avanu nalanirabahudeṁba śaṁkeyiṁda nānu bāhukanannu bahu rītigaḷiṁda parīkṣisiddēne. avana rūpavoṁdaralli mātra śaṁkeyide. adannu nānē svataḥ tiḷiyabēkāgide.
03074004a sa vā pravēśyatāṁ mātarmāṁ vānujñātumarhasi।
03074004c viditaṁ vātha vājñātaṁ piturmē saṁvidhīyatāṁ।।
amma! avanannu hēgādarū illige kareyisu athavā nanagādarū allige hōgalu anumatiyannu koḍu. idannu taṁdeyavarige tiḷisiyū athavā tiḷisadeyū māḍabahudu.”
03074005a ēvamuktā tu vaidarbhyā sā dēvī bhīmamabravīt।
03074005c duhitustamabhiprāyamanvajānācca pārthivaḥ।।
vaidarbhiya ī mātugaḷannu kēḷida dēviyu bhīmanalli hēḷalu ā pārthivanu magaḷa abhiprāyakke anumatiyannu koṭṭanu.
03074006a sā vai pitrābhyanujñātā mātrā ca bharatarṣabha।
03074006c nalaṁ pravēśayāmāsa yatra tasyāḥ pratiśrayaḥ।।
bharatarṣabha! tanna mātā pitr̥gaḷa anumatiyannu paḍeda avaḷu tānu vāsisuttiddallige nalanannu karetarisidaḷu.
03074007a taṁ tu dr̥ṣṭvā tathāyuktaṁ damayaṁtī nalaṁ tadā।
03074007c tīvraśōkasamāviṣṭā babhūva varavarṇinī।।
nalanannu nōḍida kūḍalē ā varavarṇini damayaṁtiyu tīvra śōkāviṣṭaḷādaḷu.
03074008a tataḥ kāṣāyavasanā jaṭilā malapaṁkinī।
03074008c damayaṁtī mahārāja bāhukaṁ vākyamabravīt।।
mahārāja! āga kāśāya vastravannu dharisidda, jaṭilaḷāda, koḷe-dhūḷiniṁda kaluṣitaḷāda damayaṁtiyu bāhukanannuddēśisi mātanāḍidaḷu:
03074009a dr̥ṣṭapūrvastvayā kaściddharmajñō nāma bāhuka।
03074009c suptāmutsr̥jya vipinē gatō yaḥ puruṣaḥ striyaṁ।।
“bāhuka! nīnu ī hiṁde malagidda strīyannu vipinadalli biṭṭuhōda dharmajña eṁba hesarina puruṣanannu yāvāgalādarū nōḍiddīyā?
03074010a anāgasaṁ priyāṁ bhāryāṁ vijanē śramamōhitāṁ।
03074010c apahāya tu kō gaccētpuṇyaślōkaṁ r̥tē nalaṁ।।
puṇyaślōka nalanannu biṭṭu innyāru mugdaḷāda, śramadiṁda āyāsagoṁḍidda tanna priye heṁḍatiyannu vijana pradēśadalli biṭṭu hōguttāre?
03074011a kiṁ nu tasya mayā kāryamaparāddhaṁ mahīpatēḥ।
03074011c yō māmutsr̥jya vipinē gatavānnidrayā hr̥tāṁ।।
nanniṁda yāva mahā aparādhavu āyiteṁdu ā mahīpatiyu nidreyalli paravaśaḷāgidda nannannu vipinadalli biṭṭu hōda?
03074012a sākṣāddēvānapāhāya vr̥tō yaḥ sa mayā purā।
03074012c anuvratāṁ sābhikāmāṁ putriṇīṁ tyaktavānkathaṁ।।
hiṁde nānu sākṣāt dēvategaḷannē tiraskarisi varisida, avanallē anuvrataḷāda, putriṇi, abhikāmi nannannu avanu hēge biṭṭuhōda?
03074013a agnau pāṇigr̥hītāṁ ca haṁsānāṁ vacanē sthitāṁ।
03074013c bhariṣyāmīti satyaṁ ca pratiśrutya kva tadgataṁ।।
agniya muṁde kai hiḍiyuvāga mattu haṁsagaḷige avaḷige beṁbālakanāgiruttēne eṁdu koṭṭa vacanavādarū ellige hōyitu?”
03074014a damayaṁtyā bruvaṁtyāstu sarvamētadariṁdama।
03074014c śōkajaṁ vāri nētrābhyāmasukhaṁ prāsravadbahu।।
ariṁdama! ī rīti damayaṁtiyu hēḷuttiddaṁteyē avaḷa kaṇṇugaḷiṁda śōkaja kaṇṇīru dhārākāravāgi hariyitu.
03074015a atīva kr̥ṣṇatārābhyāṁ raktāṁtābhyāṁ jalaṁ tu tat।
03074015c parisravannalō dr̥ṣṭvā śōkārta idamabravīt।।
kr̥ṣṇatāregaḷaṁte keṁpāgidda ā kaṇṇugaḷalli nīru hariyuttiddudannu kaṁḍa nalanu śōkārtanāgi hēḷidanu:
03074016a mama rājyaṁ pranaṣṭaṁ yannāhaṁ tatkr̥tavānsvayaṁ।
03074016c kalinā tatkr̥taṁ bhīru yacca tvāmahamatyajaṁ।।
“bhīru! nānu rājyavannu kaḷedukoṁḍiddudu nanna svaṁta karmadiṁdalla; adellā ādaddu kaliyiṁda. ninnannu nānu tyajisiddū avaniṁdalē!
03074017a tvayā tu dharmabhr̥cchrēṣṭhē śāpēnābhihataḥ purā।
03074017c vanasthayā duḥkhitayā śōcaṁtyā māṁ vivāsasaṁ।।
dharmabhr̥te! śrēṣṭhaḷāda nīnu vanadalliruvāga ninniṁdalē hiṁde śapitanāda avanu vastragaḷannu kaḷedukoṁḍa nannoḍane duḥkhitanāgi śōkitanāgiddanu.
03074018a sa maccarīrē tvaccāpāddahyamānō'vasatkaliḥ।
03074018c tvaccāpadagdhaḥ satataṁ sō'gnāviva samāhitaḥ।।
aṁdiniṁdalū kaliyu nanna dēhadalliddukoṁḍu ninna śāpadiṁdāgi satatavāgi dahisuttiddanu.
03074019a mama ca vyavasāyēna tapasā caiva nirjitaḥ।
03074019c duḥkhasyāṁtēna cānēna bhavitavyaṁ hi nau śubhē।।
īga nānu nanna prayatna mattu tapassiniṁda avanannu jayisiddēne. śubhē! namma ī duḥkhakke aṁtyavu iddē ide.
03074020a vimucya māṁ gataḥ pāpaḥ sa tatō'hamihāgataḥ।
03074020c tvadarthaṁ vipulaśrōṇi na hi mē'nyatprayōjanaṁ।।
ā pāpiyu nannannu biṭṭu horaṭu hōdanu. vipulaśrēṇi! ānaṁtaravē nānu ninagōskara illige baṁdiddēne. innyāvudū uddēśavilla.
03074021a kathaṁ nu nārī bhartāramanuraktamanuvrataṁ।
03074021c utsr̥jya varayēdanyaṁ yathā tvaṁ bhīru karhi cit।।
bhīru! ādare, anurakta mattu anuvrata patiyannu tiraskarisi ninna hāgina obba nāriyu hēge innobbanannu varisabahudu?
03074022a dūtāścaraṁti pr̥thivīṁ kr̥tsnāṁ nr̥patiśāsanāt।
03074022c bhaimī kila sma bhartāraṁ dvitīyaṁ varayiṣyati।।
03074023a svairavr̥ttā yathākāmamanurūpamivātmanaḥ।
03074023c śrutvaiva caivaṁ tvaritō bhāṁgasvarirupasthitaḥ।।
pr̥thiviyannellā tiruguttidda dūtaru nr̥paśāsanadaṁte bhaimiyu tanna bayakeyaṁteyē tanage anurūpa eraḍaneya patiyannu varisuvavaḷiddāḷe eṁdu hēḷidaru. adannu kēḷida takṣaṇavē bhāṁgasvariyu tvaritadiṁda illige baṁdiddāne.”
03074024a damayaṁtī tu tacchr̥tvā nalasya paridēvitaṁ।
03074024c prāṁjalirvēpamānā ca bhītā vacanamabravīt।।
nalana ā parivēdaneyannu kēḷida damayaṁtiyu bhītaḷāgi, naḍuguttā, kai mugidu ī mātugaḷannu hēḷidaḷu.
samāpti
iti śrī mahābhāratē āraṇyakaparvaṇi iṁdralōkābhigamanaparvaṇi nalōpākhyānē naladamayaṁtīsamāgamē catuḥsaptatitamō'dhyāyaḥ।
idu mahābhāratada āraṇyakaparvadalli iṁdralōkābhigamanaparvadalli nalōpākhyānadalli naladamayaṁtī samāgama ennuva eppattnālkaneya adhyāyavu.