066 nalōpākhyānē damayaṁtīsudēvasaṁvādaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

āraṇyaka parva

iṁdralōkābhigamana parva

adhyāya 66

sāra

damayaṁtiya macceyannu nōḍi avaḷu tanna taṁgiya magaḷeṁdu gurutisida (1-10) rājamāteyu, taṁdeya manege makkaḷannu nōḍalu hōga bayasida avaḷannu kaḷuhisikoṭṭidudu (11-26).

03066001 sudēva uvāca।
03066001a vidarbharājō dharmātmā bhīmō bhīmaparākramaḥ।
03066001c sutēyaṁ tasya kalyāṇī damayaṁtīti viśrutā।।

sudēvanu hēḷidanu: “bhīmaparākrami dharmātmā bhīmanu vidarbhada rāja. damayaṁti eṁdu viśruta kalyāṇi avana magaḷu.

03066002a rājā tu naiṣadhō nāma vīrasēnasutō nalaḥ।
03066002c bhāryēyaṁ tasya kalyāṇī puṇyaślōkasya dhīmataḥ।।

rāja naiṣadhanu nala eṁba hesarina vīrasēnana maga. ā dhīmata puṇyaślōkana bhāryeyē ā kalyāṇi.

03066003a sa vai dyūtē jitō bhrātrā hr̥tarājyō mahīpatiḥ।
03066003c damayaṁtyā gataḥ sārdhaṁ na prajñāyata karhi cit।।

ā mahīpatiyu dyūtadalli sahōdaraniṁda gellalpaṭṭu, rājyavannu kaḷidukoṁḍu damayaṁtiyoḍagūḍi horaṭuhōdanu. avanu ellige hōdaneṁdu yārigū tiḷiyadu.

03066004a tē vayaṁ damayaṁtyarthē carāmaḥ pr̥thivīmimāṁ।
03066004c sēyamāsāditā bālā tava putranivēśanē।।

damayaṁtigōskaravāgi nāvu ī pr̥thviyannē tiruguttiddēve. īga ninna putrana nivēśanadalli ā bālakiyannu nōḍiddēne.

03066005a asyā rūpēṇa sadr̥śī mānuṣī nēha vidyatē।
03066005c asyāścaiva bhruvōrmadhyē sahajaḥ pipluruttamaḥ।
03066005 śyāmāyāḥ padmasaṁkāśō lakṣitō'ṁtarhitō mayā।।

rūpadalli ivaḷa sadr̥śaḷāda innobba mānuṣiyilla. ī śyāmeya hubbugaḷa madhye sahajavāda uttamavāda, padmada ākārada macceyiddudannu nānu nōḍidde; īga adu kāṇuttilla.

03066006a malēna saṁvr̥tō hyasyāstanvabhrēṇēva caṁdramāḥ।
03066006c cihnabhūtō vibhūtyarthamayaṁ dhātrā vinirmitaḥ।।

caṁdramanu hagurāda mōḍagaḷiṁda muccikoṁḍiruvaṁte, vidhātanu vibhūti mattu aiśvaryagaḷa cihneyeṁdu avaḷa mukhada mēle iṭṭa macceyu koḷeyiṁda āvr̥tavāgide.

03066007a pratipatkaluṣēvēṁdōrlēkhā nāti virājatē।
03066007c na cāsyā naśyatē rūpaṁ vapurmalasamācitaṁ।
03066007 asaṁskr̥tamapi vyaktaṁ bhāti kāṁcanasannibhaṁ।।

mōḍa āvarisida amavāsyeya rātri caṁdrana hora nakṣe hēgō hāge īga adu sariyāgi kāṇuttilla. ādare avaḷa rūpavu spalpavū naśisilla; avaḷu malinaḷāgirabahudu mattu ēnū alaṁkāragaḷannu māḍikoḷḷadē irabahudu. ādarū nōḍuvavarige avaḷu kāṁcanadaṁte beḷaguttiddāḷe.

03066008a anēna vapuṣā bālā piplunānēna caiva ha।
03066008c lakṣitēyaṁ mayā dēvī pihitō'gnirivōṣmaṇā।।

ī dēha mattu macceyannu nōḍiyē nānu nanna bālaki dēviyannu hogeyiṁda muccikoṁḍa beṁkiyannu hēgō hāge gurutiside.””

03066009 br̥hadaśva uvāca।
03066009a tacchr̥tvā vacanaṁ tasya sudēvasya viśāṁ patē।
03066009c sunaṁdā śōdhayāmāsa piplupraccādanaṁ malaṁ।।

br̥hadaśvanu hēḷidanu: “viśāṁpate! sudēvana ī mātugaḷannu kēḷida sunaṁdaḷu ā macceyannu muccidda koḷeyannu toḷesidaḷu.

03066010a sa malēnāpakr̥ṣṭēna piplustasyā vyarōcata।
03066010c damayaṁtyāstadā vyabhrē nabhasīva niśākaraḥ।।
03066011a pipluṁ dr̥ṣṭvā sunaṁdā ca rājamātā ca bhārata।
03066011c rudaṁtyau tāṁ pariṣvajya muhūrtamiva tasthatuḥ।
03066011 utsr̥jya bāṣpaṁ śanakai rājamātēdamabravīt।।

koḷeyannu toḷedanaṁtara, mōḍavillada ākāśadalli niśākaranu hoḷeyuvaṁte damayaṁtiya macceyu kāṇisikoṁḍitu. bhārata! macceyannu nōḍida sunaṁda mattu rājamāteyu avaḷannu svalpa hottu appi hiḍidu rōdisidaru. kaṇṇīrannu oresikoṁḍu rājamāteyu mr̥duvāgi hēḷidaḷu:

03066012a bhaginyā duhitā mē'si piplunānēna sūcitā।
03066012c ahaṁ ca tava mātā ca rājanyasya mahātmanaḥ।
03066012 sutē daśārṇādhipatēḥ sudāmnaścārudarśanē।।

“nīnu nanna taṁgiya magaḷu. ninna macceyu sūcisuttide. cārudarśinī! nānu mattu ninna tāyi daśārṇādhipati mahātma rāja sudāmana putriyaru.

03066013a bhīmasya rājñaḥ sā dattā vīrabāhōrahaṁ punaḥ।
03066013c tvaṁ tu jātā mayā dr̥ṣṭā daśārṇēṣu piturgr̥hē।।

avaḷannu bhīmarājanige mattu nannannu vīrabāhuvige koḍalāyitu. nīnu huṭṭidāga ninnannu nānu nanna taṁdeya maneyalli nōḍidde.

03066014a yathaiva tē piturgēhaṁ tathēdamapi bhāmini।
03066014c yathaiva hi mamaiśvaryaṁ damayaṁti tathā tava।।

bhāmini! damayaṁti! ī maneyū kūḍa ninna taṁdeya mane. mattu nanna ī aiśvaryavu ninnadiddaṁteyē.”

03066015a tāṁ prahr̥ṣṭēna manasā damayaṁtī viśāṁ patē।
03066015c abhivādya māturbhaginīmidaṁ vacanamabravīt।।

viśāṁpatē! prahr̥ṣṭa manaskaḷāda damayaṁtiyu tāyiya taṁgiyannu abhivaṁdisi ī mātugaḷannu hēḷidaḷu:

03066016a ajñāyamānāpi satī sukhamasmyuṣitēha vai।
03066016c sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā।।

“nānu yāreṁdu gurutisalpaḍadiddarū illi ninna rakṣaṇeyalli nanna ella bayakegaḷū pūraisalpaṭṭu nānu sadā sukhavāgiyē idde.

03066017a sukhātsukhatarō vāsō bhaviṣyati na saṁśayaḥ।
03066017c ciraviprōṣitāṁ mātarmāmanujñātumarhasi।।

innu muṁdeyū illi nanna vāsavu innū sukhakaravāgiruttade ennuvudaralli saṁśayavilla. mātā! ādare nanage hōgalu anumatiyannu koḍabēku.

03066018a dārakau ca hi mē nītau vasatastatra bālakau।
03066018c pitrā vihīnau śōkārtau mayā caiva kathaṁ nu tau।।

nanna ibbaru bālaka makkaḷu alli vāsisuttiddāre. pitr̥ vihīnarāgi śōkārtarāda avaru nānū illadē hēgiddārō!

03066019a yadi cāpi priyaṁ kiṁ cinmayi kartumihēccasi।
03066019c vidarbhānyātumiccāmi śīghraṁ mē yānamādiśa।।

nānu vidarbhakke hōgalu bayasuttēne. innū nanage priyavāduddannu māḍabēkeṁdenisidare, īgalē oṁdu yānavannu tarisikoḍu.”

03066020a bāḍhamityēva tāmuktvā hr̥ṣṭā mātr̥ṣvasā nr̥pa।
03066020c guptāṁ balēna mahatā putrasyānumatē tataḥ।।
03066021a prasthāpayadrājamātā śrīmatā naravāhinā।
03066021c yānēna bharataśrēṣṭha svannapānapariccadāṁ।।

nr̥pa! bharataśrēṣṭha! avaḷa tāyiya bhagini rājamāteyu harṣadiṁda khaṁḍita hāgeyē āgali eṁdu putrana anumatiyannu paḍedu puruṣariṁda horalpaṭṭa, sākaṣṭu anna-pāna-sarakugaḷiṁda tuṁbalpaṭṭa suṁdara pallakkiyalli doḍḍa daṁḍinoḍane avaḷannu kaḷuhisikoṭṭaḷu.

03066022a tataḥ sā nacirādēva vidarbhānagamacśubhā।
03066022c tāṁ tu baṁdhujanaḥ sarvaḥ prahr̥ṣṭaḥ pratyapūjayat।।

hīge ā śubheyu alpa samayadalliyē vidarbhakke āgamisidaḷu. avaḷa baṁdhu janarellarū prahr̥ṣṭarāgi avaḷannu svāgatisidaru.

03066023a sarvānkuśalinō dr̥ṣṭvā bāṁdhavāndārakau ca tau।
03066023c mātaraṁ pitaraṁ caiva sarvaṁ caiva sakhījanaṁ।।
03066024a dēvatāḥ pūjayāmāsa brāhmaṇāṁśca yaśasvinī।
03066024c vidhinā parēṇa kalyāṇī damayaṁtī viśāṁ patē।।

viśāṁpate! makkaḷu mattu mātā-pitarannū sēri ella baṁdhugaḷu mattu sakhijanaru kuśaladiṁdiddāreṁdu nōḍi yaśasvini kalyāṇi damayaṁtiyu vidhivattāgi brāhmaṇa-dēvategaḷa pūjegaidaḷu.

03066025a atarpayatsudēvaṁ ca gōsahasrēṇa pārthivaḥ।
03066025c prītō dr̥ṣṭvaiva tanayāṁ grāmēṇa draviṇēna ca।।

magaḷannu nōḍi harṣitanāda pārthivanu sudēvanige grāma, dakṣiṇe mattu sahasra gōvugaḷannittu tr̥ptipaḍisidanu.

03066026a sā vyuṣṭā rajanīṁ tatra piturvēśmani bhāminī।
03066026c viśrāṁtā mātaraṁ rājannidaṁ vacanamabravīt।।

rājan! alli taṁdeya maneyalli rātriyannu kaḷedu viśrāṁtihoṁdida bhāminiyu tanna māteyoḍane ī mātugaḷannāḍidaḷu.

samāpti

iti śrī mahābhāratē āraṇyakaparvaṇi iṁdralōkābhigamanaparvaṇi nalōpākhyānē damayaṁtīsudēvasaṁvādē ṣaṭ‌ṣaṣṭitamō'dhyāyaḥ।
idu mahābhāratada āraṇyakaparvadalli iṁdralōkābhigamanaparvadalli nalōpākhyānadalli damayaṁtī-sudēva saṁvāda ennuva aravattāraneya adhyāyavu.