प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
आरण्यक पर्व
इंद्रलोकाभिगमन पर्व
अध्याय 55
सार
लोकपालकरु हिंदिरुगुत्तिरुवाग मार्गदल्लि द्वापरनॊडनॆ दमयंतियन्नु बयसि स्वयंवरक्कॆ बरुत्तिरुव कलियन्नु नोडिदुदु (1); स्वयंवरदल्लि दमयंतियु देवतॆगळ मध्यदल्लि मनुष्यनन्नु वरिसिदळॆंदु केळि कलियु कोपगॊंडिदुदु (2-6); अदक्कॆ अवरे सम्मति नीडिदरॆंदू, शपिसुव अवश्यकतॆयिल्लवॆंदू हेळि इंद्रादिगळु तॆरळिदुदु (7-11). तानु नलनन्नु हिडियुत्तेनॆ, अदक्कॆ द्वापरनु दाळगळागि सहाय माडबेकॆंदु कलियु निश्चयिसिदुदु (12-13).
03055001 बृहदश्व उवाच।
03055001a वृते तु नैषधे भैम्या लोकपाला महौजसः।
03055001c यांतो ददृशुरायांतं द्वापरं कलिना सह।।
बृहदश्वनु हेळिदनु: “नैषधनु भैमियिंद वरिसल्पट्ट नंतर महौजस लोकपालकरु तॆरळुत्तिरुवाग द्वापरन जॊतॆगूडि बरुत्तिद्द कलियन्नु कंडरु.
03055002a अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा।
03055002c द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि।।
बलवृत्रह शक्रनु कलियन्नु नोडि केळिदनु: “कलि! द्वापरनन्नॊडगूडि ऎल्लिगॆ होगुत्तिरुवॆ हेळु.”
03055003a ततोऽब्रवीत्कलिः शक्रं दमयंत्याः स्वयंवरं।
03055003c गत्वाहं वरयिष्ये तां मनो हि मम तद्गतं।।
कलियु शक्रनिगॆ उत्तरिसिदनु: “दमयंतिय स्वयंवरक्कॆ होगुत्तिद्देनॆ. अल्लि नानु अवळन्नु वरिसुत्तेनॆ, याकॆंदरॆ नन्न मनस्सु अवळिगागिये मारिहोगिदॆ.”
03055004a तमब्रवीत्प्रहस्येंद्रो निर्वृत्तः स स्वयंवरः।
03055004c वृतस्तया नलो राजा पतिरस्मत्समीपतः।।
इंद्रनु नगुत्ता हेळिदनु: “स्वयंवरवु मुगिदु होयितु! नन्न ऎदुरिनल्लिये अवळु राज नलनन्नु पतियन्नागि वरिसिदळु.”
03055005a एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः।
03055005c देवानामंत्र्य तान्सर्वानुवाचेदं वचस्तदा।।
शक्रन ई मातुगळन्नु केळि कलियु कोपसमन्वितनादनु. आ ऎल्ल देवतॆगळन्नु उद्देशिसि हेळिदनु:
03055006a देवानां मानुषं मध्ये यत्सा पतिमविंदत।
03055006c ननु तस्या भवेन्न्याय्यं विपुलं दंडधारणं।।
“देवतॆगळ मध्यदल्लि ऒब्ब मनुष्यनन्नु पतियन्नागि आरिसिकॊंडरॆ अवळिगॆ निजवागियू विपुल दंडवे दॊरॆयबेकु!”
03055007a एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः।
03055007c अस्माभिः समनुज्ञातो दमयंत्या नलो वृतः।।
कलिय ई मातुगळिगॆ दिवौकसरु उत्तरिसिदरु: “दमयंतियु नलनन्नु वरिसलु नावे सम्मतियन्नु नीडिद्देवॆ.
03055008a कश्च सर्वगुणोपेतं नाश्रयेत नलं नृपं।
03055008c यो वेद धर्मानखिलान्यथावच्चरितव्रतः।।
यथावत्तागि व्रतचरित, अखिल धर्ववन्नू तिळिदिरुव, सर्वगुणोपेत नृप नलनन्नु यारुतानॆ वरिसुवुदिल्ल?
03055009a यस्मिन्सत्यं धृतिर्दानं तपः शौचं दमः शमः।
03055009c ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे।।
सत्य, धृति, दान, तप, शौच, दम, मत्तु शम आ पुरुषव्याघ्रनल्लि नॆलॆगॊंडिवॆ; आ नृपनु लोकपालकरिगॆ समनागिद्दानॆ.
03055010a आत्मानं स शपेन्मूढो हन्याच्चात्मानमात्मना।
03055010c एवंगुणं नलं यो वै कामयेच्छपितुं कले।।
कलि! इंतह सद्गुणि नलनन्नु शपिसलु इच्छिसुववनु तन्नन्नु ताने शपिसि तन्नन्नु ताने हत्यॆमाडिकॊळ्ळुव मूढनंतॆ.
03055011a कृच्च्रे स नरके मज्जेदगाधे विपुलेऽप्लवे।
03055011c एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः।।
कलि! अंथवनु कृच्छ्र नरकदल्लि तुंबा समय अगाध नोवन्नु अनुभविसुत्तानॆ.” कलि मत्तु द्वापररिगॆ ई रीति हेळिद देवतॆगळु दिवक्कॆ तॆरळिदरु.
03055012a ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत्।
03055012c संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर।।
देवतॆगळु होदनंतर कलियु द्वापरनिगॆ हेळिदनु: “नन्न कोपवन्नु सहिसलु साध्यवागुत्तिल्ल द्वापर! नलनन्नु हिडियुत्तेनॆ.
03055013a भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते।
03055013c त्वमप्यक्षान्समाविश्य कर्तुं साहाय्यमर्हसि।।
अवनन्नु राज्यभ्रंशनन्नागि माडुत्तेनॆ; मत्तु अवनु भैमिय जॊतॆ रमिसदंतॆ माडुत्तेनॆ. नीनु दाळगळन्नु प्रवेशिसि ननगॆ सहायवन्नु माडबेकु.””
समाप्ति
इति श्री महाभारते आरण्यकपर्वणि इंद्रलोकाभिगमनपर्वणि नलोपाख्याने कलिदेवसंवादे पंचपंचाशत्तमोऽध्यायः।
इदु महाभारतद आरण्यकपर्वदल्लि इंद्रलोकाभिगमनपर्वदल्लि नलोपाख्यानदल्लि कलिदेवसंवाद ऎन्नुव ऐवत्तैदनॆय अध्यायवु.