praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
āraṇyaka parva
iṃdralokābhigamana parva
adhyāya 47
sāra
pāṃḍavara āhāra-beṭègal̤a kuritu varṇanè (1-12).
03047001 janamejaya uvāca|
03047001a yadidaṃ śocitaṃ rājñā dhṛtarāṣṭreṇa vai mune|
03047001c pravrājya pāṃḍavānvīrānsarvametannirarthakaṃ||
janamejayanu hel̤idanu: “mune! vīra pāṃḍavarèllarannū hòrahākida naṃtara rāja dhṛtarāṣṭranu ī rīti śokisuvudu nirarthakavāgittu.
03047002a kathaṃ hi rājā putraṃ svamupekṣetālpacetasaṃ|
03047002c duryodhanaṃ pāṃḍuputrānkopayānaṃ mahārathān||
tanna alpacetasa maga duryodhananigoskara rājanu mahārathi pāṃḍuputrarannu hegè kèral̤isidanu?
03047003a kimāsītpāṃḍuputrāṇāṃ vane bhojanamucyatāṃ|
03047003c vāneyamatha vā kṛṣṭametadākhyātu me bhavān||
vanadalli pāṃḍuputraru yāvarītiya āhāravannu sevisuttiddaru? vanapadārthagal̤annu sevisuttiddare athavā kṛṣimāḍi bèl̤èda āhāravannu sevisuttiddare? idannu nīnu hel̤abeku.”
03047004 vaiśaṃpāyana uvāca|
03047004a vāneyaṃ ca mṛgāṃścaiva śuddhairbāṇairnipātitān|
03047004c brāhmaṇānāṃ nivedyāgramabhuṃjanpuruṣarṣabhāḥ||
vaiśaṃpāyananu hel̤idanu: “śuddhabāṇagal̤iṃda vanya mṛgagal̤annu beṭèyāḍi adannu mòdalu brāhmaṇarigè baḍisi naṃtara ā puruṣarṣabharu sevisuttiddaru.
03047005a tāṃstu śūrānmaheṣvāsāṃstadā nivasato vane|
03047005c anvayurbrāhmaṇā rājansāgnayo'nagnayastathā||
rājan! ā śūra maheṣvāsaru vanadalli vāsisuvāga agniyannu hòṃdidda mattu agniyannu hòṃdirada brāhmaṇaru avarannu anusarisi hogiddaru.
03047006a brāhmaṇānāṃ sahasrāṇi snātakānāṃ mahātmanāṃ|
03047006c daśa mokṣavidāṃ tadvadyānbibharti yudhiṣṭhiraḥ||
yudhiṣṭhirana āśrayadalli mokṣada hattu bagègal̤annū til̤ididda sahasrāru mahātma snātaka brāhmaṇaru iddaru.
03047007a rurūnkṛṣṇamṛgāṃścaiva medhyāṃścānyānvanecarān|
03047007c bāṇairunmathya vidhivadbrāhmaṇebhyo nyavedayat||
ruru, kṛṣṇamṛga, mattu āhārakkè anuguṇavāda itara vanyaprāṇigal̤annu bāṇagal̤iṃda beṭèyāḍi, vidhivattāgi brāhmaṇarigè nīḍuttiddaru.
03047008a na tatra kaściddurvarṇo vyādhito vāpyadṛśyata|
03047008c kṛśo vā durbalo vāpi dīno bhīto'pi vā naraḥ||
avaralli òbbanū vivarṇanādavanu, rogahòṃdidavanu, baḍakalāgi athavā durbalanāgi, dīnanāgi athavā bhītanāgi iruva manuṣyanu kāṇuttiralilla.
03047009a putrāniva priyāṃjñātīnbhrātṝniva sahodarān|
03047009c pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhiraḥ||
kauravaśreṣṭha dharmarāja yudhiṣṭhiranu avarannu priyaputraraṃtè, baṃdhugal̤aṃtè, sahodara tammaṃdiraṃtè poṣisidanu.
03047010a patīṃśca draupadī sarvāndvijāṃścaiva yaśasvinī|
03047010c māteva bhojayitvāgre śiṣṭamāhārayattadā||
tāyiyaṃtè yaśasvinī draupadiyu mòdalu èlla brāhmaṇarigū, gaṃḍaṃdirigū baḍisi naṃtara ul̤ida āhāravannu sevisuttiddal̤u.
03047011a prācīṃ rājā dakṣiṇāṃ bhīmaseno| yamau pratīcīmatha vāpyudīcīṃ||
03047011c dhanurdharā māṃsahetormṛgāṇāṃ| kṣayaṃ cakrurnityamevopagamya||
rājanu pūrvadalli, bhīmasenanu dakṣiṇadalli, yamal̤aru paścima mattu uttara dikkugal̤alli tamma dhanussugal̤annu hiḍidu nityavū mṛgagal̤annu māṃsakkāgi beṭèyāḍuttiddaru.
03047012a tathā teṣāṃ vasatāṃ kāmyake vai| vihīnānāmarjunenotsukānāṃ|
03047012c paṃcaiva varṣāṇi tadā vyatīyur| adhīyatāṃ japatāṃ juhvatāṃ ca||
hīgè avaru kāmyaka vanadalli arjunanillade utsāhahīnarāgi vāsisi, adhyayana, japa mattu homagal̤alli aidu varṣagal̤annu kal̤èdaru.”
samāpti
iti śrī mahābhārate āraṇyakaparvaṇi iṃdralokābhigamanaparvaṇi pārthāhārakathane saptacatvāriṃśo'dhyāyaḥ|
idu śrī mahābhāratada āraṇyakaparvadalli iṃdralokābhigamanaparvadalli pārthāhārakathanavèṃba nalvattel̤anèya adhyāyavu.