046 dhr̥tarāṣṭrakhēdaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

āraṇyaka parva

iṁdralōkābhigamana parva

adhyāya 46

sāra

arjunanu iṁdralōkakke hōgiddāneṁdu kēḷi dhr̥tarāṣṭranu tanna duḥkhavannu saṁjayanalli hēḷikoṁḍidudu (1-18). vīra pāṁḍavaru dhārtarāṣṭrarannu konegoḷisuttāreṁdu saṁjayanu hēḷuvudu (19-31). tanna mātannu maganu kēḷuttillavalla eṁdu dhr̥tarāṣṭranu saṁtāpapaḍuvudu (32-41).

03046001 janamējaya uvāca।
03046001a atyadbhutamidaṁ karma pārthasyāmitatējasaḥ।
03046001c dhr̥tarāṣṭrō mahātējāḥ śrutvā vipra kimabravīt।।

janamējayanu hēḷidanu: “vipra! amitatējasvi pārthana ī ati adbhutakarmada kuritu kēḷi mahātējasvi dhr̥tarāṣṭranu ēnu hēḷidanu?”

03046002 vaiśaṁpāyana uvāca।
03046002a śakralōkagataṁ pārthaṁ śrutvā rājāṁbikāsutaḥ।
03046002c dvaipāyanādr̥ṣiśrēṣṭhātsaṁjayaṁ vākyamabravīt।।

vaiśaṁpāyananu hēḷidanu: “rājan! pārthanu śakralōkakke hōdudannu r̥ṣiśrēṣṭha dvaipāyananiṁda kēḷida aṁbikāsutanu saṁjayanige hēḷidanu:

03046003a śrutaṁ mē sūta kārtsnyena karma pārthasya dhīmataḥ।
03046003c kaccittavāpi viditaṁ yathātathyēna sārathē।।

“sūta! sārathi! dhīmaṁta pārthana sādhanegaḷa kuritu saṁpūrṇavāgi kēḷiddēne. nīnū kūḍa idara kuritu hēgāyitō hāge tiḷidukoṁḍiddīyā?

03046004a pramattō grāmyadharmēṣu maṁdātmā pāpaniścayaḥ।
03046004c mama putraḥ sudurbuddhiḥ pr̥thivīṁ ghātayiṣyati।।

grāmyadharmadalli pramattanāda nanna maga durbuddhi maṁdātma pāpaniścayanu bhūmiyalliruvavarellarannū sāyisuttāne.

03046005a yasya nityamr̥tā vācaḥ svairēṣvapi mahātmanaḥ।
03046005c trailōkyamapi tasya syādyōddhā yasya dhanaṁjayaḥ।।

dhanaṁjayanannu yōddhanāgi paḍeda, nityavū, hāsyadalliyū, satyavannē mātanāḍuva, mahātmanu trailōkyavannū tannadāgisikoḷḷaballa!

03046006a asyataḥ karṇinārācāṁstīkṣṇāgrāṁśca śilāśitān।
03046006c kō'rjunasyāgratastiṣṭhēdapi mr̥tyurjarātigaḥ।।

mr̥tyu mattu vr̥ddhāpagaḷannu geddiddavanāgiddarū, yāru tānē arjunana kallina mēle masedu haritāda kivigaḷannuḷḷa kabbiṇada bāṇagaḷa ediru nillabahudu?

03046007a mama putrā durātmānaḥ sarvē mr̥tyuvaśaṁ gatāḥ।
03046007c yēṣāṁ yuddhaṁ durādharṣaiḥ pāṁḍavaiḥ pratyupasthitaṁ।।

durātmarāda nanna makkaḷellarū mr̥tyuvaśavāgiddāre. pāṁḍavaroṁdige ivara durādharṣa yuddhavu naḍeyalikkide!

03046008a tasyaiva ca na paśyāmi yudhi gāṁḍīvadhanvanaḥ।
03046008c aniśaṁ ciṁtayānō'pi ya ēnamudiyādrathī।।

yuddhadalli ī gāṁḍīvadhanussannu hiḍidiruvanannu edurisuva rathikanannu nānu kāṇuttillavalla! eṁdu dinarātriyū ciṁtisuttiddēne.

03046009a drōṇakarṇau pratīyātāṁ yadi bhīṣmō'pi vā raṇē।
03046009c mahānsyātsaṁśayō lōkē na tu paśyāmi nō jayaṁ।।

drōṇa mattu karṇaribbarū mattu bhīṣmanē avana edurādarū iḍī lōkakkē mahā apāyavannu kāṇuttēneyē horatu jayavannu kāṇuttilla1!

03046010a ghr̥ṇī karṇaḥ pramādī ca ācāryaḥ sthavirō guruḥ।
03046010c amarṣī balavānpārthaḥ saṁraṁbhī dr̥ḍhavikramaḥ।।

karṇanu karuṇāmayi mattu maretuhōguva svabhāvavuḷḷava. avana guruvu bahaḷa vr̥ddha. pārthanu siṭṭeddiddāne, balaśāliyāgiddāne, mattu duḍukadē dhr̥ḍhanāgi yuddhamāḍuvavanu.

03046011a bhavētsutumulaṁ yuddhaṁ sarvaśō'pyaparājitaṁ।
03046011c sarvē hyastravidaḥ śūrāḥ sarvē prāptā mahadyaśaḥ।।

ellaroḍaneyū, yārannū gellalāgada bhayaṁkara hōrāṭada mahāyuddhavu naḍeyalide! ellarū astravidarē, mattu ellarū mahāyaśassu gaḷisida śūrarē!

03046012a api sarvēśvaratvaṁ hi na vāṁcēranparājitāḥ।
03046012c vadhē nūnaṁ bhavēcchāṁtistēṣāṁ vā phalgunasya vā।।

innobbarannu geddarū elladara oḍetanavannu bayasuvudilla! aṁtyadalli ivara athavā phalgunana vadheyāguttade!

03046013a na tu haṁtārjunasyāsti jētā vāsya na vidyatē।
03046013c manyustasya kathaṁ śāmyēnmaṁdānprati samutthitaḥ।।

ādare arjunanannu kolluvavaru athavā gelluvavaru yāru eṁdu tiḷiyuttilla. mūḍhara mēle uṁṭāgiruva ī kōpāgniyannu hēge taṇisabahudu?

03046014a tridaśēśasamō vīraḥ khāṁḍavē'gnimatarpayat।
03046014c jigāya pārthivānsarvānrājasūyē mahākratau।।

tridaśagaḷa oḍeyana samanāgiruva ī vīranu khāṁḍavadalli agniyannu tr̥ptipaḍisida mattu rājasūya mahāyajñadalli sarva rājarannū gedda.

03046015a śēṣaṁ kuryādgirērvajraṁ nipatanmūrdhni saṁjaya।
03046015c na tu kuryuḥ śarāḥ śēṣamastāstāta kirīṭinā।।

parvatada mēle bidda vajrāyudhavādarū svalpavannu uḷisabahudu ādare saṁjaya! nanna maga kirīṭiyu2 biṭṭa śaragaḷu ēnannū uḷisuvudilla.

03046016a yathā hi kiraṇā bhānōstapaṁtīha carācaraṁ।
03046016c tathā pārthabhujōtsr̥ṣṭāḥ śarāstapsyaṁti mē sutān।।

sūryana kiraṇagaḷu hēge carācaragaḷannū suḍuttaveyō hāge pārthana bhujadiṁda biṭṭa bāṇagaḷu nanna makkaḷannu suḍuttave.

03046017a api vā rathaghōṣēṇa bhayārtā savyasācinaḥ।
03046017c pratibhāti vidīrṇēva sarvatō bhāratī camūḥ।।

savyasāciya rathaghōṣadiṁda bhayārtarāgi bhāratīya sēneyu elleḍeyalliyū cadurihōguttiruvaṁte kāṇuttide.

03046018a yadudvapanpravapaṁścaiva bāṇān। sthātātatāyī samarē kirīṭī।।
03046018c sr̥ṣṭō'ṁtakaḥ sarvaharō vidhātrā। bhavēdyathā tadvadapāraṇīyaḥ।।

yuddhadalli oṁdē samane tanna battaḷikegaḷiṁda bāṇagaḷannu muṁde surisuttiruva dhanussannu eḷedu niṁtiruva, sr̥ṣṭimāḍuva mattu sr̥ṣṭiyādudellavannū aṁtyagoḷisuva vidhātranaṁtiruva kirīṭiyunnu kāṇuttiddēne. ādare āgalē bēkāddudannu āgabāradu eṁdu taḍeyalikkāguvudillavalla!”

03046019 saṁjaya uvāca।
03046019a yadētatkathitaṁ rājaṁstvayā duryōdhanaṁ prati।
03046019c sarvamētadyathāttha tvaṁ naitanmithyā mahīpatē।।

saṁjayanu hēḷidanu: “rājan! mahīpatē! duryōdhanana kuritu nīnu hēḷidudellavū iruva hāgeyē ide. adaralli ēnū suḷḷilla.

03046020a manyunā hi samāviṣṭāḥ pāṁḍavāstē'mitaujasaḥ।
03046020c dr̥ṣṭvā kr̥ṣṇāṁ sabhāṁ nītāṁ dharmapatnīṁ yaśasvinīṁ।।
03046021a duḥśāsanasya tā vācaḥ śrutvā tē dāruṇōdayāḥ।
03046021c karṇasya ca mahārāja na svapsyaṁtīti mē matiḥ।।

amitaujasa pāṁḍavaru tamma dharmapatni yaśasvinī kr̥ṣṇeyannu sabhege eḷetaṁdudannu nōḍi, duḥśāsanana mattu karṇana ā dāruṇa pariṇāmavannu taruva mātugaḷannu kēḷi cennāgi niddemāḍuttāre eṁdu nanaganisuvudilla.

03046022a śrutaṁ hi tē mahārāja yathā pārthēna saṁyugē।
03046022c ēkādaśatanuḥ sthāṇurdhanuṣā paritōṣitaḥ।।

mahārāja! hēge ēkādaśatanu sthāṇuvu hōrāṭadalli pārthana billugārikeyannu meccikoṁḍa ennuvudannu nānu kēḷiddēne.

03046023a kairātaṁ vēṣamāsthāya yōdhayāmāsa phalgunaṁ।
03046023c jijñāsuḥ sarvadēvēśaḥ kapardī bhagavānsvayaṁ।।

avanannu parīkṣisalu sarvadēvēśa, kapardi bhagavānanu kirātana vēṣavannu dharisi phalgunanoṁdige svayaṁ yuddha māḍidanu.

03046024a tatrainaṁ lōkapālāstē darśayāmāsurarjunaṁ।
03046024c astrahētōḥ parākrāṁtaṁ tapasā kauravarṣabhaṁ।।

adē samayadalli lōkapālakarū kūḍa astrakkāgi atyaṁta kaṣṭakara tapassannu māḍuttidda kauravarṣabha arjunanige kāṇisikoṁḍaru.

03046025a naitadutsahatē'nyō hi labdhumanyatra phalgunāt।
03046025c sākṣāddarśanamētēṣāmīśvarāṇāṁ narō bhuvi।।
03046026a mahēśvarēṇa yō rājanna jīrṇō grastamūrtimān।
03046026c kastamutsahatē vīraṁ yuddhē jarayituṁ pumān।।

ī bhūmiyalli anya yāva naranigū paḍeyalu sādhyavāgada ā īśvarara sākṣāt darśanavannu phalgunanu paḍedanu. rājan! mahēśvaranē sōlisalikkāgadavanannu yuddhadalli sōlisuva vīra puruṣaru yāriddāre?

03046027a āsāditamidaṁ ghōraṁ tumulaṁ lōmaharṣaṇaṁ।
03046027c draupadīṁ parikarṣadbhiḥ kōpayadbhiśca pāṁḍavān।।
03046028a yatra visphuramāṇōṣṭhō bhīmaḥ prāha vacō mahat।
03046028c dr̥ṣṭvā duryōdhanēnōrū draupadyā darśitāvubhau।।

avaru draupadiya mānabhaṁgamāḍi pāṁḍavara kōpakkoḷagāgi mainavirēḷisuva ghōra yuddhavannu taṁdukoṁḍiddāre. alli draupadige tanna toḍeyannu tōrisida duryōdhananige bhīmanu kaṁpisuttiva tuṭigaḷiṁda mahā mātannu hēḷiddanu.

03046029a ūrū bhētsyāmi tē pāpa gadayā vajrakalpayā।
03046029c trayōdaśānāṁ varṣāṇāmaṁtē durdyūtadēvinaḥ।।

“pāpi! mōsadiṁda jūjāḍuvavanē! hadimūru varṣagaḷa naṁtara vajradaṁtiruva nanna gadeyiṁda ninna toḍeyannu muriyuttēne!”

03046030a sarvē praharatāṁ śrēṣṭhāḥ sarvē cāmitatējasaḥ।
03046030c sarvē sarvāstravidvāṁsō dēvairapi sudurjayāḥ।।

avarellarū śrēṣṭha hōrāṭagāraru. ellarū amita tējassuḷḷavaru. ellarū dēvategaḷiṁdalū gellalikkāgada sarva astra vidvāṁsaru.

03046031a manyē manyusamuddhūtāḥ putrāṇāṁ tava saṁyugē।
03046031c aṁtaṁ pārthāḥ kariṣyaṁti vīryāmarṣasamanvitāḥ।।

vīrarū rōṣa samanvitarū āda siṭṭigedda pārtharu ninna putrarannu yuddhadalli konegāṇisuttāre eṁdu nanagannisuttade.”

03046032 dhr̥tarāṣṭra uvāca।
03046032a kiṁ kr̥taṁ sūta karṇēna vadatā paruṣaṁ vacaḥ।
03046032c paryāptaṁ vairamētāvadyatkr̥ṣṇā sā sabhāṁ gatā।।

dhr̥tarāṣṭranu hēḷidanu: “sūta! karṇanu eṁthaha pauruṣada mātugaḷannāḍidda! kr̥ṣṇeyannu sabhege eḷedu taṁdudē ī vairakke kāraṇavāyitu.

03046033a apīdānīṁ mama sutāstiṣṭhēranmaṁdacētasaḥ।
03046033c yēṣāṁ bhrātā gururjyēṣṭhō vinayē nāvatiṣṭhatē।।

avara bhrāta guru jyēṣṭhanu vinayadiṁda naḍedukoḷḷuvudillavādare nanna mūḍha makkaḷu hāgeyē iruttāre.

03046034a mamāpi vacanaṁ sūta na śuśrūṣati maṁdabhāk।
03046034c dr̥ṣṭvā māṁ cakṣuṣā hīnaṁ nirvicēṣṭamacētanaṁ।।

sūta! nanage kāṇisuvudilla eṁdu nōḍi ī nirvicēṣṭa acētanana mātugaḷannu ā durādr̥ṣṭanu kēḷuvudilla.

03046035a yē cāsya sacivā maṁdāḥ karṇasaubalakādayaḥ।
03046035c tē'pyasya bhūyasō dōṣānvardhayaṁti vicētasaḥ।।

avana sacivarāda karṇa, saubala modalādavaru ā buddhiyilladavana dōṣagaḷannu heccisi tāvū mūḍharaṁtiddāre.

03046036a svairamuktā api śarāḥ pārthēnāmitatējasā।
03046036c nirdahēyurmama sutānkiṁ punarmanyunēritāḥ।।

amita tējasvi pārthanu mōjigeṁdu bāṇavannu biṭṭarū nanna makkaḷannu adu suṭṭubhasmamāḍuttade. innu siṭṭiniṁda hōrāḍidare hēge?

03046037a pārthabāhubalōtsr̥ṣṭā mahācāpaviniḥsr̥tāḥ।
03046037c divyāstramaṁtramuditāḥ sādayēyuḥ surānapi।।

pārthana bāhubaladiṁda biḍalpaṭṭa, mahācāpadiṁda biḍalpaṭṭa, divya astra maṁtragaḷiṁda huṭṭida bāṇagaḷu surarannu kūḍa sadebaḍiyuttave.

03046038a yasya maṁtrī ca gōptā ca suhr̥ccaiva janārdanaḥ।
03046038c haristrailōkyanāthaḥ sa kiṁ nu tasya na nirjitaṁ।।

janārdana, hari trailōkyanāthanannē naṁbikeya snēhitanannāgi paḍeda avanu ēnannu tānē gellalilla?

03046039a idaṁ ca sumahaccitramarjunasyēha saṁjaya।
03046039c mahādēvēna bāhubhyāṁ yatsamēta iti śrutiḥ।।

saṁjaya! arjunanu mahādēvanoṁdige bāhugaḷoṁdige edurāda eṁdu kēḷiddudu mahā vicitravādudu.

03046040a pratyakṣaṁ sarvalōkasya khāṁḍavē yatkr̥taṁ purā।
03046040c phalgunēna sahāyārthē vahnērdāmōdarēṇa ca।।

hiṁde khāṁḍavadalli agniya sahāyakkeṁdu phalguna dāmōdararu ēnu sādhisidaru adu ella lōkakkū tiḷidide.

03046041a sarvathā nāsti mē putraḥ sāmātyaḥ sahabāṁdhavaḥ।
03046041c kruddhē pārthē ca bhīmē ca vāsudēvē ca sātvatē।।

pārtha, bhīma mattu sātvata vāsudēvaru kr̥ddharādare amātyaroṁdige, bāṁdhavaroṁdige nanna makkaḷu sarvathā iruvudilla.””

samāpti

iti śrī mahābhāratē āraṇyakaparvaṇi iṁdralōkābhigamanaparvaṇi dhr̥tarāṣṭrakhēdē ṣaṭ‌catvāriṁśō'dhyāyaḥ।
idu śrī mahābhāratada āraṇyakaparvadalli iṁdralōkābhigamanaparvadalli dhr̥tarāṣṭrakhēdaveṁba nalvattāraneya adhyāyavu.


  1. oṁdu vēḷe drōṇa, karṇa, bhīṣmaru ī mūvarū oṭṭāgi arjunanannu edurisidarū, arjunanigū lōkavannē nāśapaḍisaballa, śivana brahmaśira pāśupata, iṁdrana vajrāyudha, yamana daṁḍa, varuṇana pāśa, mattu kubērana aṁtardhānāstragaḷu doretiruvudariṁda, brahmaśirāstravannu īgāgalē paḍediruva drōṇa, karṇa, mattu bhīṣmarū brahmaśirāstravannu upayōgisidare iḍī lōkavē nāśavāgabahudu. ↩︎

  2. illi dhr̥tarāṣṭranige arjunanū tanna maga ennuva bhāvaneyiddudu vyaktavāguttade. ↩︎