034 bhīmavākyaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

āraṇyaka parva

kairāta parva

adhyāya 34

sāra

rājadharmavannu toredu nāvu ēke kānanadalli vāsisuttiddēve eṁdu kupitanāgi bhīmanu yudhiṣṭhiranannu praśnisidanu (1-20). tannannū mattu mitrarannū saṁkaṭakkoḷapaḍisuva dharmavu dharmavenisikoḷḷuvudilla; kāma-artha-dharmagaḷannu kramavāgi pālisabēkeṁbudē śāstragaḷalli māḍiṭṭa vidhiyeṁdu hēḷuvudu (21-41). itara jātiyara dharmavannu anusarisuvudakkiṁta svadharmavāda kṣatriyadharmavannē ācarisabēku ennuvudu (42-60). tanna satva baladiṁda pālana māḍuvudē tamma purātana dharmaveṁdū; adannu sādhisuvāga alpa pāpagaḷannesagidarū vipuladakṣiṇagaḷannittu yajñagaḷa mūlaka nivārisikoḷḷabahudeṁdu hēḷuvudu (61-77). iṁdē hastināpurada mēle dhāḷiyiṭṭu ninna saṁpattannu hiṁde paḍeyeṁdu bhīmanu yudhiṣṭhiranige hēḷuvudu (78-85).

03034001 vaiśaṁpāyana uvāca।
03034001a yājñasēnyā vacaḥ śrutvā bhīmasēnō'tyamarṣaṇaḥ।
03034001c niḥśvasannupasaṁgamya kruddhō rājānamabravīt।।
03034002a rājyasya padavīṁ dharmyāṁ vraja satpuruṣōcitāṁ।
03034002c dharmakāmārthahīnānāṁ kiṁ nō vastuṁ tapōvanē।।

vaiśaṁpāyananu hēḷidanu: “yājñasēniya mātugaḷannu kēḷida bhīmasēnanu ati kupitanāgi niṭṭusiru biḍuttā kr̥ddhanāgi rājanige hēḷidanu: “satpuruṣarige ucitavāda rājadharmada mārgadalli naḍe! dharma, kāma mattu arthahīnarāgi hīge ēke tapōvanadalli vāsisuttiddēve?

03034003a naiva dharmēṇa tadrājyaṁ nārjavēna na caujasā।
03034003c akṣakūṭamadhiṣṭhāya hr̥taṁ duryōdhanēna naḥ।।

duryōdhananu namma rājyavannu dharmadiṁda athavā prāmāṇikateyiṁda athavā vīratanadiṁda tegedukoḷḷalilla. avanu mōsada jūjina mūlaka apaharisalillavē?

03034004a gōmāyunēva siṁhānāṁ durbalēna balīyasāṁ।
03034004c āmiṣaṁ vighasāśēna tadvadrājyaṁ hi nō hr̥taṁ।।

oṁdu durbala nariyu balavaṁta siṁhada bāyiyiṁda hasimāṁsada tuṁḍannu kasidukoṁḍaṁte namma rājyavannu nammiṁda kasidukoḷḷalāyitu.

03034005a dharmalēśapraticcannaḥ prabhavaṁ dharmakāmayōḥ।
03034005c arthamutsr̥jya kiṁ rājandurgēṣu paritapyasē।।

rājan! dharmaveṁba hariduhōda cādaravannu hoddu dharma mattu kāmagaḷige mūlavāda arthavannu bisāḍi ī daṭṭa kāḍinalli ēke paritapisuttiruve?

03034006a bhavatō'nuvidhānēna rājyaṁ naḥ paśyatāṁ hr̥taṁ।
03034006c ahāryamapi śakrēṇa guptaṁ gāṁḍīvadhanvanā।।

gāṁḍīva dhanussannu hiḍida arjunaniṁda rakṣisalpaṭṭa namma rājyavannu śakranū kasidukoḷḷalu asādhyanāgiruvāga, ninna anuyāyigaḷāda nāvu nōḍuttiddaṁteyē nammiṁda adannu apaharisalāyitu.

03034007a kuṇīnāmiva bilvāni paṁgūnāmiva dhēnavaḥ।
03034007c hr̥tamaiśvaryamasmākaṁ jīvatāṁ bhavataḥ kr̥tē।।

kaiyilladavanu bilvada haṇṇannu kittukoṁḍaṁte mattu kuṁṭanu hasuvannu kaddukoṁḍu hōdaṁte, ninna kāraṇadiṁda, nāvillarū jīvaṁtaviruvāgalē namma aiśvaryavannu apaharisikoṁḍu hōdaralla!

03034008a bhavataḥ priyamityēvaṁ mahadvyasanamīdr̥śaṁ।
03034008c dharmakāmē pratītasya pratipannāḥ sma bhārata।।

bhārata! dharmadalliyē naḍeyuvudaralli sukhavannu paḍeyuva ninage iṣṭavādudannu māḍaleṁdu nāvu ī mahā vyasanavannu sahisikoṁḍiddēve.

03034009a karśayāmaḥ svamitrāṇi naṁdayāmaśca śātravān।
03034009c ātmānaṁ bhavataḥ śāstrē niyamya bharatarṣabha।।

bharatarṣabha! ninna siddhāṁtavannu anusarisi nāvu namma mitrariṁda dūrarāgi śatrugaḷige ānaṁdavannu nīḍuttiddēve.

03034010a yadvayaṁ na tadaivaitān dhārtarāṣṭrānnihanmahi।
03034010c bhavataḥ śāstramādāya tannastapati duṣkr̥taṁ।।

ninna śāstravannu svīkarisi aṁdē nāvu dhārtarāṣṭrarannu kolladē iddudē tappāgi hōyitu. adakkāgiyē nāvu ī duṣkr̥tavannu anubhavisuttiddēve.

03034011a athaināmanvavēkṣasva mr̥gacaryāmivātmanaḥ।
03034011c avīrācaritāṁ rājanna balasthairniṣēvitāṁ।।

mr̥gadaṁte jīvisuttiruvudannu nōḍu. rājan! vīraralladavaru ī rīti naḍedukoḷḷuttāreyē horatu balaviruvavaru hīge naḍedukoḷḷuvudilla.

03034012a yāṁ na kr̥ṣṇō na bībhatsurnābhimanyurna sr̥ṁjayaḥ।
03034012c na cāhamabhinaṁdāmi na ca mādrīsutāvubhau।।

ninna ī naḍateyannu kr̥ṣṇanāgalī, bībhatsuvāgalī, abhimanyuvāgalī, sr̥ṁjayanāgalī, nānāgalī mattu ī ibbaru mādrī sutarāgalī khaṁḍitavāgiyū anumōdisuvudilla.

03034013a bhavāndharmō dharma iti satataṁ vratakarśitaḥ।
03034013c kaccidrājanna nirvēdādāpannaḥ klībajīvikāṁ।।

nīnu dharma dharma eṁdu satatavū vrataniratanāgiruttīye. rājan! ī jīvana kaṣṭavannu sahisalāgade nirāseyuṁṭāgi ī vidhada napuṁsaka jīvanavannu avalaṁbisilla tānē?

03034014a durmanuṣyā hi nirvēdamaphalaṁ sarvaghātinaṁ।
03034014c aśaktāḥ śriyamāhartumātmanaḥ kurvatē priyaṁ।।

durbalarādavaru mātra tāvu kaḷedukoṁḍa saṁpattannu punaḥ paḍeyalu asamartharāgi nirāśehoṁduttāre. jīvanadalli nirāśeyu sarvaghātakavādudu mattu niṣphalavādudu.

03034015a sa bhavāndr̥ṣṭimāṁ śaktaḥ paśyannātmani pauruṣaṁ।
03034015c ānr̥śaṁsyaparō rājannānarthamavabudhyasē।।

rājan! ninage dūradr̥ṣṭhiyide mattu śaktanāgiruve. nāvu parākramigaḷeṁdu ninage gottu. ādarū śāṁtaparanāda nīnu āgiruva anarthavannu arthamāḍikoḷḷuttilla.

03034016a asmānamī dhārtarāṣṭrāḥ kṣamamāṇānalaṁ sataḥ।
03034016c aśaktānēva manyaṁtē tadduḥkhaṁ nāhavē vadhaḥ।।

tuṁbā kṣamāpararāgiruva nammannu dhārtarāṣṭraru aśaktareṁdē tiḷidukoṁḍiddāre. idu raṇadalli sāyuvudakkiṁtalū duḥkhataravādudu.

03034017a tatra cēdyudhyamānānāmajihmamanivartināṁ।
03034017c sarvaśō hi vadhaḥ śrēyānprētya lōkā'llabhēmahi।।

nēravāgi, hiṁdirugadē, alliyē yuddhamāḍiddare cennāgiruttittu. nāvellarū sattarū naṁtara śrēyavāda lōkagaḷannu paḍeyuttiddevu.

03034018a atha vā vayamēvaitānnihatya bharatarṣabha।
03034018c ādadīmahi gāṁ sarvāṁ tathāpi śrēya ēva naḥ।।

bharatarṣabha! athavā avarannu saṁharisi namma bhūmi sarvavannū hiṁde tegedukoṁḍiddare adū śrēyaskaravē āguttiralillavē?

03034019a sarvathā kāryamētannaḥ svadharmamanutiṣṭhatāṁ।
03034019c kāṁkṣatāṁ vipulāṁ kīrtiṁ vairaṁ praticikīrṣatāṁ।।

namma dharmadaṁte naḍedukoḷḷabēkeṁdare, vipula kīrtiyannu bayasidare, vairigaḷannu edurisi kāryaniratarāguvudē sarvathā oḷḷeyadu.

03034020a ātmārthaṁ yudhyamānānāṁ viditē kr̥tyalakṣaṇē।
03034020c anyairapahr̥tē rājyē praśaṁsaiva na garhaṇā।।

anyariṁda apahr̥tavāda rājyakkāgi nāvu yuddhamāḍideveṁdare nāvu sariyādudannē māḍideveṁdu tiḷiyuttāre. ellarū hogaḷuttāreyē horatu niṁdisuvudilla.

03034021a karśanārthō hi yō dharmō mitrāṇāmātmanastathā।
03034021c vyasanaṁ nāma tadrājanna sa dharmaḥ kudharma tat।।
03034022a sarvathā dharmanityaṁ tu puruṣaṁ dharmadurbalaṁ।
03034022c jahatastāta dharmārthau prētaṁ duḥkhasukhē yathā।।

tannannū mattu mitrarannū saṁkaṭakkoḷapaḍisuva dharmavu dharmavenisuvudē? rājan! adu dharmavalla, kudharma. yāvāgalū dharmaveṁdu kuḷitiruva puruṣanannu dharmavē durbalanannāgi māḍibiḍuttade. sattavanannu duḥkhasukhagaḷu parityajisuvaṁte durbalanādavanannu dharmārthagaḷeraḍū toreyuttave.

03034023a yasya dharmō hi dharmārthaṁ klēśabhāmna sa paṁḍitaḥ।
03034023c na sa dharmasya vēdārthaṁ sūryasyāṁdhaḥ prabhāmiva।।

dharmakkāgi kaṣṭapaḍuvudu paṁḍitana dharmavalla. obba kuruḍanu sūryana beḷakannu ariyadē iruvaṁte aṁthavanu dharmada arthavannu tiḷidukoṁḍiruvudilla.

03034024a yasya cārthārthamēvārthaḥ sa ca nārthasya kōvidaḥ।
03034024c rakṣatē bhr̥takō'raṇyaṁ yathā syāttādr̥gēva saḥ।।

adaraṁte kēvala aiśvaryakkāgiyē haṇada saṁpādane māḍuvavanu haṇada prayōjanavannu tiḷiyalāranu. araṇyadalli kūligāgi danagaḷannu kāyuva gōpālakanaṁte avanu haṇada rakṣaṇeyalli mātra āsaktanāgiruttāne.

03034025a ativēlaṁ hi yō'rthārthī nētarāvanutiṣṭhati।
03034025c sa vadhyaḥ sarvabhūtānāṁ brahmahēva jugupsitaḥ।।

atiyāgi haṇavannu saṁpādane māḍuvavanu, itara eraḍu gurigaḷannu (dharma mattu kāma) nirlakṣisidare sarvajīvigaḷiṁdalū vadhya mattu brāhmaṇanannu koṁdavanaṣṭu ellara niṁdege pātranāguttāne.

03034026a satataṁ yaśca kāmārthī nētarāvanutiṣṭhati।
03034026c mitrāṇi tasya naśyaṁti dharmārthābhyāṁ ca hīyatē।।

hāgeyē, sadā kāmagaḷannu pūraisuvudaralli toḍagi, itara eraḍu puruṣārthagaḷannu nirlakṣisuvavanige mitraru illavāguttāre mattu avanu dharma mattu arthagaḷeraḍannū kaḷedukoḷḷuttāne.

03034027a tasya dharmārthahīnasya kāmāṁtē nidhanaṁ dhruvaṁ।
03034027c kāmatō ramamāṇasya mīnasyēvāṁbhasaḥ kṣayē।।

dharma mattu arthahīnanādavanu kāmagaḷannu pūraisikoṁḍa naṁtara, koḷavu battihōguva tanaka kāmadalli ramisuttiruva mīninaṁte sāyuvudu satya.

03034028a tasmāddharmārthayōrnityaṁ na pramādyaṁti paṁḍitāḥ।
03034028c prakr̥tiḥ sā hi kāmasya pāvakasyāraṇiryathā।।

ī kāraṇadiṁdalē paṁḍitaru dharmārthagaḷa viṣayadalli bahaḷa jāgarūkateyiṁdiruttāre. agnige araṇiyu prakr̥tiyāgiruvaṁte kāmaprāptige dharmārthagaḷeraḍū mukhyāṁgagaḷu.

03034029a sarvathā dharmamūlō'rthō dharmaścārthaparigrahaḥ।
03034029c itarētarayōnī tau viddhi mēghōdadhī yathā।।

arthavū sarvathā dharmada mūlavāgirabēku. adaraṁte dharmavū arthaprayōjanavuḷḷaddāgirabēku. samudravu mōḍavannū, mōḍavu samudravannū avalaṁbisikoṁḍiruvaṁte dharmārthagaḷeraḍū oṁdannoṁdu avalaṁbisi niṁtive.

03034030a dravyārthasparśasaṁyōgē yā prītirupajāyatē।
03034030c sa kāmaścittasaṁkalpaḥ śarīraṁ nāsya vidyatē।।

dravyārthagaḷa sparṣasaṁyōgadiṁdalē prīti (kāma) uṁṭāguttade. kāmaveṁbudu kēvala manassinalliruvudē horatu adakke bēreya śarīravilla. adu anaṁga. yārū adannu nōḍalu sādhyavilla.

03034031a arthārthī puruṣō rājanbr̥haṁtaṁ dharmamr̥ccati।
03034031c arthamr̥ccati kāmārthī na kāmādanyamr̥ccatī।।
03034032a na hi kāmēna kāmō'nyaḥ sādhyatē phalamēva tat।
03034032c upayōgātphalasyēva kāṣṭhādbhasmēva paṁḍitaḥ।।

rājan! arthavannu arasuva puruṣanu adannu dharmadiṁda paḍeyuttāne. kāmārthiyu adannu arthadiṁda paḍeyuttāne. ādare kāmadiṁda enannu paḍeyalū sādhyavilla. yākeṁdare, kāmadiṁda innoṁdu kāmavu phalavāgi huṭṭuvudilla. kāmavannē phalaveṁdu upabhōgamāḍuvudariṁda kaṭṭigeyannu suṭṭare bhasmavē uḷidukoḷḷuvaṁte kāmadiṁda bēre ēnu phalavū doreyuvudilla.

03034033a imāṁ śakunikānrājan haṁti vaitaṁsikō yathā।
03034033c ētadrūpamadharmasya bhūtēṣu ca vihiṁsatāṁ।।

rājan! ī araṇyadalliruva pakṣigaḷannu bēḍanu hēge hiṁsepaḍisuttānō hāge adharmavu lōkada jīvigaḷannu hiṁsisuttade.

03034034a kāmāllōbhācca dharmasya pravr̥ttiṁ yō na paśyati।
03034034c sa vadhyaḥ sarvabhūtānāṁ prētya cēha ca durmatiḥ।।

kāmalōbhagaḷige adhīnanāgi dharmada nijasvarūpavannu yāru tiḷiyuvudillavō avanu vadhārha. iha-paragaḷeraḍarallū avanu durmatiyenisikoḷḷuttāne.

03034035a vyaktaṁ tē viditō rājannarthō dravyaparigrahaḥ।
03034035c prakr̥tiṁ cāpi vētthāsya vikr̥tiṁ cāpi bhūyasīṁ।।

rājan! arthaveṁdare dravyaparigraha ennuvudu ninage tiḷidē ide. arthada nijasvarūpavannū vikr̥tiyannū nīnu cennāgi tiḷidukoṁḍiddīye.

03034036a tasya nāśaṁ vināśaṁ vā jarayā maraṇēna vā।
03034036c anarthamiti manyaṁtē sō'yamasmāsu vartatē।।

vr̥ddhāpyadalli athavā maraṇakāladalli aiśvaryavu nāśavādare anartha‌eṁdu tiḷiyuttāre. aṁthaha paristhiti īga nammadāgide.

03034037a iṁdriyāṇāṁ ca paṁcānāṁ manasō hr̥dayasya ca।
03034037c viṣayē vartamānānāṁ yā prītirupajāyatē।
03034037e sa kāma iti mē buddhiḥ karmaṇāṁ phalamuttamaṁ।।

paṁcēṁdriyagaḷu, manassu mattu hr̥dayavu viṣayadalli toḍagidāga uṁṭāguvudē kāma. ella karmagaḷiṁda doreyuva uttama phalavē kāma eṁdu nanna abhiprāya.

03034038a ēvamēva pr̥thagdr̥ṣṭvā dharmārthau kāmamēva ca।
03034038c na dharmapara ēva syānna cārthaparamō naraḥ।
03034038e na kāmaparamō vā syātsarvānsēvēta sarvadā।।

ādudariṁdalē dharma, artha, kāmagaḷannu bēre bēreyāgi nōḍabāradu. manuṣyanu modalu dharmaparanāgiddu naṁtara arthavannu paḍedu tadanaṁtara kāmavannu pūraisikoḷḷabēku. yāvāgalū ī mūrannū sēvisabēku1.

03034039a dharmaṁ pūrvaṁ dhanaṁ madhyē jaghanyē kāmamācarēt।
03034039c ahanyanucarēdēvamēṣa śāstrakr̥tō vidhiḥ।।

dinada modalabhāgadalli dharmavannū, madhyabhāgadalli dhanavannū mattu aṁtyadalli kāmavannū ācarisabēku. idē śāstragaḷu māḍiṭṭa vidhi2.

03034040a kāmaṁ pūrvaṁ dhanaṁ madhyē jaghanyē dharmamācarēt।
03034040c vayasyanucarēdēvamēṣa śāstrakr̥tō vidhiḥ।।

modalu kāmavannu arasabēku, madhyadalli arthavannu paḍeyabēku mattu jīvanada koneya bhāgadalli dharmavannu pālisabēku. oṁdāda naṁtara innoṁdu. idē śāstragaḷu māḍiṭṭa vidhi.

03034041a dharmaṁ cārthaṁ ca kāmaṁ ca yathāvadvadatāṁ vara।
03034041c vibhajya kālē kālajñaḥ sarvānsēvēta paṁḍitaḥ।।

mātanāḍuvavaralli śrēṣṭhanē! dharma, artha, kāmagaḷannu yathāvattāgi kālakke sariyāgi vibhajane māḍi kālavannarita paṁḍitanu ī mūrannū sēvisuttāne.

03034042a mōkṣō vā paramaṁ śrēya ēṣa rājansukhārthināṁ।
03034042c prāptirvā buddhimāsthāya sōpāyaṁ kurunaṁdana।।
03034043a tadvāśu kriyatāṁ rājanprāptirvāpyadhigamyatāṁ।
03034043c jīvitaṁ hyāturasyēva duḥkhamaṁtaravartinaḥ।।

rājan! kurunaṁdana! sukhavannu arasuvavanige sarvaparityāgavu oḷḷeyadō athavā sādhisuvudu oḷḷeyadō ennuvudakke buddhiyupayōgisi uttaravannu kaṁḍukoḷḷubēku. rājan! adannu nirdharisida naṁtara takṣaṇavē modalaneyadannu māḍabēku athavā sādhanege prayatnisabēku. yākeṁdare iveraḍara madhye ōlāḍuvavana jīvanavu rōgiṣṭana duḥkhakke samānavādudu.

03034044a viditaścaiva tē dharmaḥ satataṁ caritaśca tē।
03034044c jānatē tvayi śaṁsaṁti suhr̥daḥ karmacōdanāṁ।।

nīnu dharmavannu tiḷididdīye mattu sadā dharmadalliyē naḍedukoṁḍu baṁdiddīye. ninna snēhitaru ninnannu arthamāḍikoṁḍiddāre mattu ninna karmacōdaneyannu praśaṁsisuttāre.

03034045a dānaṁ yajñaḥ satāṁ pūjā vēdadhāraṇamārjavaṁ।
03034045c ēṣa dharmaḥ parō rājanphalavānprētya cēha ca।।

rājan! dāna, yajña, saṁtara pūje, vēdadhāraṇa, mārjava ivellavū phalavannu nīḍuva uttama dharmavē sari.

03034046a ēṣa nārthavihīnēna śakyō rājanniṣēvituṁ।
03034046c akhilāḥ puruṣavyāghra guṇāḥ syuryadyapītarē।।

ādare rājan! arthavihīnanādavanu (baḍavanu) idannu (dharmavannu) sēvisalu śaktanāguvudilla. puruṣavyāghra! bēre yāvudu iddarū ī guṇagaḷannu saṁpūrṇavāgi irisikoḷḷabēku.

03034047a dharmamūlaṁ jagadrājannānyaddharmādviśiṣyatē।
03034047c dharmaścārthēna mahatā śakyō rājanniṣēvituṁ।।

rājan! ī jagattina mūla dharma. dharmakkiṁta hiridādudu bēre yāvudū illa. rājan! mattu ī dharmavannu mahā saṁpattiniṁda mātra sēvisalu sādhya.

03034048a na cārthō bhaikṣacaryēṇa nāpi klaibyēna karhi cit।
03034048c vēttuṁ śakyaḥ sadā rājankēvalaṁ dharmabuddhinā।।

aṁthaha saṁpattannu bēḍuvudariṁdāgalī dīnateyiṁdāgalī eṁdū paḍeyalikkāguvudilla. rājan! kēvala sadā dharmabuddhiyiṁda mātra adannu saṁpādisalu śakya.

03034049a pratiṣiddhā hi tē yācmā yayā sidhyati vai dvijaḥ।
03034049c tējasaivārthalipsāyāṁ yatasva puruṣarṣabha।।

dvijarige siddhiyannu taruva yācaneyu ninage niṣiddhavādudu. ādudariṁda, puruṣarṣabha! ninna tējassiniṁda saṁpattina ninna korateyannu pūraisikō.

03034050a bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā।
03034050c kṣatriyasya viśēṣēṇa dharmastu balamaurasaṁ।।

bhikṣāṭane māḍuvudāgalī, vaiśyara athavā śūdrara jīvanavannu anusarisuvudāgalī kṣatriyarige sariyādudalla. kṣatriyarige avana edeya balavē atidoḍḍa dharma.

03034051a udāramēva vidvāṁsō dharmaṁ prāhurmanīṣiṇaḥ।
03034051c udāraṁ pratipadyasva nāvarē sthātumarhasi।।
03034052a anubudhyasva rājēṁdra vēttha dharmān sanātanān।
03034052c krūrakarmābhijātō'si yasmādudvijatē janaḥ।।

udārateyē dharmaveṁdu tiḷida vidvāṁsaru hēḷuttāre. udārateyannu ninnadāgisi adaramēle sthiranāgi nillu. rājēṁdra! eddēḷu! sanātana dharmavannu nīnu tiḷididdīye. itararige kaṣṭakoḍuva krūra karmagaḷannu konegoḷisalē nīnu huṭṭiddīye.

03034053a prajāpālanasaṁbhūtaṁ phalaṁ tava na garhitaṁ।
03034053c ēṣa tē vihitō rājandhātrā dharmaḥ sanātanaḥ।।

prajāpālaneyiṁda nīnu paḍeyuva phalavannu yārū niṁdisalāraru. rājan! idē dhātanu namage vihisida sanātana dharmavallavē?

03034054a tasmādvicalitaḥ pārtha lōkē hāsyaṁ gamiṣyasi।
03034054c svadharmāddhi manuṣyāṇāṁ calanaṁ na praśasyatē।।

pārtha! idariṁda nīnu vicalitanādare lōkada hāsyakke oḷapaḍuttīye. yākeṁdare, svadharmakke horatāgi naḍedukoḷḷuva manuṣyarannu praśaṁsisuvudilla.

03034055a sa kṣātraṁ hr̥dayaṁ kr̥tvā tyaktvēdaṁ śithilaṁ manaḥ।
03034055c vīryamāsthāya kauṁtēya dhuramudvaha dhuryavat।।

ninna hr̥dayavannu kṣatriya hr̥dayavannāgisi manassinalliruva durbalateyannu kitti hāku. kauṁtēya! vīryavannu tōrisu mattu hōrāḍabēkāda yuddhavannu hōrāḍu.

03034056a na hi kēvaladharmātmā pr̥thivīṁ jātu kaścana।
03034056c pārthivō vyajayadrājanna bhūtiṁ na punaḥ śriyaṁ।।

rājan! kēvala dharmātmanāgiddukoṁḍu yāva rājanū pr̥thviyannu gellalilla athavā saṁpattannu gaḷisalilla.

03034057a jihvāṁ dattvā bahūnāṁ hi kṣudrāṇāṁ lubdhacētasāṁ।
03034057c nikr̥tyā labhatē rājyamāhāramiva śalyakaḥ।।

nariyu tanna āhāravannu paḍeyuvaṁte, kṣudrarū lōbhigaḷū āda janarige sihimātugaḷannittu mōsamāḍi rājyavannu tegedukoḷḷabēkāguttade3.

03034058a bhrātaraḥ pūrvajātāśca susamr̥ddhāśca sarvaśaḥ।
03034058c nikr̥tyā nirjitā dēvairasurāḥ pāṁḍavarṣabha।।

pāṁḍavarṣabha! dēvategaḷa aṇṇaṁdirāda, avarigiṁta modalē huṭṭidda, ella rītiyalliyū susamr̥ddharāgidda asurarannu dēvategaḷu mōsadiṁdalē sōlisidaru.

03034059a ēvaṁ balavataḥ sarvamiti buddhvā mahīpatē।
03034059c jahi śatrūnmahābāhō parāṁ nikr̥timāsthitaḥ।।

mahīpatē! mahābāhō! sarvavū balaśāligē sēriddu eṁdu tiḷidu, mōsadiṁda ninna śatrugaḷannu gelluvudē śrēṣṭha.

03034060a na hyarjunasamaḥ kaścidyudhi yōddhā dhanurdharaḥ।
03034060c bhavitā vā pumānkaścinmatsamō vā gadādharaḥ।।

yuddhadalli dhanurdhara arjunana samanāda innobba yōdhanilla. gadādharanāda nanna samanādavaru yāriddāre?

03034061a sattvēna kurutē yuddhaṁ rājansubalavānapi।
03034061c na pramāṇēna nōtsāhātsattvasthō bhava pāṁḍava।।

rājan! pāṁḍava! uttama balaśāliyū kūḍa tanna satvada ādhārada mēleyē yuddhavannu māḍuttāne. nīnū kūḍa pramāṇadiṁdalladē, utsāhadiṁdalladē, satvadiṁda hōrāḍu.

03034062a sattvaṁ hi mūlamarthasya vitathaṁ yadatō'nyathā।
03034062c na tu prasaktaṁ bhavati vr̥kṣaccāyēva haimanī।।

satvavē arthada mūla mattu idakke horatādudu suḷḷu. chaḷigāladalli marada neraḷinaṁte idu suḷḷalla.

03034063a arthatyāgō hi kāryaḥ syādarthaṁ śrēyāṁsamiccatā।
03034063c bījaupamyēna kauṁtēya mā tē bhūdatra saṁśayaḥ।।

kauṁtēya! bījavannu bittuva hāge saṁpattannu paḍeyabēkeṁdare svalpa saṁpattannu tyāgamāḍabēkāguttade. idaralli ninage saṁśayavilladirali.

03034064a arthēna tu samō'narthō yatra labhyēta nōdayaḥ।
03034064c na tatra vipaṇaḥ kāryaḥ kharakaṁḍūyitaṁ hi tat।।

ādare yāvudaralli hākida baṁḍavāḷadaṣṭē athavā adakkiṁtalū kaḍime doreyuttadeyō alli baṁḍavāḷavannu hākabāradu, yākeṁdare adu turikeyannu turisikoṁḍahāge.

03034065a ēvamēva manuṣyēṁdra dharmaṁ tyaktvālpakaṁ naraḥ।
03034065c br̥haṁtaṁ dharmamāpnōti sa buddha iti niścitaḥ।।

manuṣyēṁdra! adē rītiyalli svalpa dharmavannu toredu manuṣyanu adhika dharmavannu paḍeyuttāne. aṁthavanu tiḷidavanu eṁdu niścitanāguttāne.

03034066a amitraṁ mitrasaṁpannaṁ mitrairbhiṁdaṁti paṁḍitāḥ।
03034066c bhinnairmitraiḥ parityaktaṁ durbalaṁ kurutē vaśē।।

paṁḍitaru tamma mitrara mūlaka śatrugaḷannu avara mitrariṁda bērpaḍisuttāre. mitrariṁda bēreyāgi, avariṁda parityaktanāgi durbalanādāga avanannu vaśapaḍisikoḷḷuttāre.

03034067a sattvēna kurutē yuddhaṁ rājansubalavānapi।
03034067c nōdyamēna na hōtrābhiḥ sarvāḥ svīkurutē prajāḥ।।

rājan! uttama balaśāligaḷū kūḍa satvadiṁdalē yuddhavannu māḍuttāre. kēvala śramadiṁda athavā sihimātugaḷiṁda ellarū prajegaḷannāgi svīkarisuvudilla.

03034068a sarvathā saṁhatairēva durbalairbalavānapi।
03034068c amitraḥ śakyatē haṁtuṁ madhuhā bhramarairiva।।

durbalaru oṭṭāgi mitrarillada balaśāliyannū kūḍa jēnannu kīḷuvavanannu jēnuhuḷagaḷu hēgō hāge saṁharisuttāre.

03034069a yathā rājanprajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ।
03034069c atti caiva tathaiva tvaṁ savituḥ sadr̥śō bhava।।

rājan! sūryanu hēge tanna kiraṇagaḷiṁda sarva prajegaḷannū pālisuttānō hāge nīnū kūḍa sūryanaṁte āgabēku.

03034070a ētaddhyapi tapō rājanpurāṇamiti naḥ śrutaṁ।
03034070c vidhinā pālanaṁ bhūmēryatkr̥taṁ naḥ pitāmahaiḥ।।

rājan! namma pitāmaharu māḍidahāge vidhiyiṁda ī bhūmiyannu pālana māḍuvudē namma purātana tapassu eṁdu kēḷillavē?

03034071a apēyātkila bhāḥ sūryāllakṣmīścaṁdramasastathā।
03034071c iti lōkō vyavasitō dr̥ṣṭvēmāṁ bhavatō vyathāṁ।।

ninna ī vyatheyannu nōḍi lōkada janaru sūryanu tanna kāṁtiyannu mattu caṁdranu tanna sauṁdaryavannu kaḷedukoḷḷuttiddārō eṁdu ciṁtegoḷagāgiddāre.

03034072a bhavataśca praśaṁsābhirniṁdābhiritarasya ca।
03034072c kathāyuktāḥ pariṣadaḥ pr̥thagrājansamāgatāḥ।।

rājan! janaru sērida pariṣattugaḷallella ninna praśaṁse mattu itarara niṁdaneyē naḍeyuttade.

03034073a idamabhyadhikaṁ rājanbrāhmaṇā guravaśca tē।
03034073c samētāḥ kathayaṁtīha muditāḥ satyasaṁdhatāṁ।।
03034074a yanna mōhānna kārpaṇyānna lōbhānna bhayādapi।
03034074c anr̥taṁ kiṁ ciduktaṁ tē na kāmānnārthakāraṇāt।।

rājan! idakkū heccinadudeṁdare, brāhmaṇaru, hiriyaru oṭṭige sēridāgalella, mōhavillada, kārpaṇyadiṁdallada, lōbhadiṁdallada, bhayadiṁdallada, anr̥tavallada, kāmadiṁdallada, arthakkāgirada ninna ī satyasaṁdhateyannē saṁtōṣadiṁda mātanāḍikoḷḷuttāre.

03034075a yadēnaḥ kurutē kiṁ cidrājā bhūmimavāpnuvan।
03034075c sarvaṁ tannudatē paścādyajñairvipuladakṣiṇaiḥ।।

bhūmiyannu paḍeyuvāga rājanu svalpa ēnādarū pāpavannu gaḷisidarū avellavannū naṁtara vipula dakṣiṇegaḷannittu yajñagaḷa mūlaka illavāgisabahudu.

03034076a brāhmaṇēbhyō dadadgrāmāngāśca rājansahasraśaḥ।
03034076c mucyatē sarvapāpēbhyastamōbhya iva caṁdramāḥ।।

caṁdrana mūlaka kattaleyiṁda biḍugaḍehoṁduvaṁte brāhmaṇarige grāmagaḷannū, sahasrāru gōvugaḷannū koḍuvudariṁda sarvapāpagaḷiṁda biḍugaḍeyāguttade.

03034077a paurajānapadāḥ sarvē prāyaśaḥ kurunaṁdana।
03034077c savr̥ddhabālāḥ sahitāḥ śaṁsaṁti tvāṁ yudhiṣṭhira।।

kurunaṁdana! yudhiṣṭhira! grāmīṇa mattu purajanarellarū, vr̥ddharū bālakarū sēri ninnannu prāyaśaḥ hogaḷuttāre.

03034078a śvadr̥tau kṣīramāsaktaṁ brahma vā vr̥ṣalē yathā।
03034078c satyaṁ stēnē balaṁ nāryāṁ rājyaṁ duryōdhanē tathā।।
03034079a iti nirvacanaṁ lōkē ciraṁ carati bhārata।
03034079c api caitatstriyō bālāḥ svādhyāyamiva kurvatē।।

bhārata! duryōdhananalli rājyaviruvudu nāyiya carmadiṁda māḍida cīladalli hāliruvaṁte, kīḷujātiyavanalli vēdagaḷiruvaṁte, kaḷḷanalli satyabhāṣaṇaviruvaṁte mattu heṁgasaralli parākramaviruvaṁte sarvathā anucitavādudu eṁdu janaru paraspararalli mātanāḍikoḷḷuttiddāre. ī rītiya nirvacanavu hiṁdiniṁdalū lōkadalli prasiddhavāgide. vaṭugaḷu anudinavū vēdavannu adhyayana māḍuvaṁte strīyarū makkaḷū ī ślōkavannu hēḷuttiruttāre.

03034080a sa bhavānrathamāsthāya sarvōpakaraṇānvitaṁ।
03034080c tvaramāṇō'bhiniryātu ciramarthōpapādakaṁ।।
03034081a vācayitvā dvijaśrēṣṭhānadyaiva gajasāhvayaṁ।

ninna rathavannēri, sarvōpakaraṇagaḷannū tegedukoṁḍu, tvaremāḍi, dvijaśrēṣṭharu ninage siddhiyu bēga āgali eṁdu vācisuttiralu, iṁdē gajasāhvayakke horaḍu.

03034081c astravidbhiḥ parivr̥tō bhrātr̥bhirdr̥ḍhadhanvibhiḥ।।
03034081e āśīviṣasamairvīrairmarudbhiriva vr̥trahā।।

astradaṁtiruva ninna ī tammaṁdiriṁda suttuvareyalpaṭṭu, sarpagaḷa viṣasamāna avara āyudhagaḷoṁdige maruttugaḷoḍane vr̥trahanu hēgō hāge horaḍu.

03034082a amitrāṁstējasā mr̥dnannasurēbhya ivārihā।
03034082c śriyamādatsva kauṁtēya dhārtarāṣṭrānmahābala।।

kauṁtēya! mahābala! asurarannu iṁdranu saṁharisidaṁte ninna tējassiniṁda śatrugaḷannu saṁharisi ninna saṁpattannu tirugi paḍe.

03034083a na hi gāṁḍīvamuktānāṁ śarāṇāṁ gārdhravāsasāṁ।
03034083c sparśamāśīviṣābhānāṁ martyaḥ kaścana saṁsahēt।।

gāṁḍīvadiṁda biḍalpaṭṭa haddina pukkagaḷannu dharisida bāṇagaḷa āghātavannu taḍedukoḷḷuva yāva manuṣyanū ī bhūmiyalli illa.

03034084a na sa vīrō na mātaṁgō na sadaśvō'sti bhārata।
03034084c yaḥ sahēta gadāvēgaṁ mama kruddhasya saṁyugē।।

bhārata! yuddhadalli kr̥ddhanāda nanna gadāvēgavannu sahisuva yārobba vīranū illa, āneyū illa, mattu oḷḷeya kudureyū illa.

03034085a sr̥ṁjayaiḥ saha kaikēyairvr̥ṣṇīnāmr̥ṣabhēṇa ca।
03034085c kathaṁ svidyudhi kauṁtēya rājyaṁ na prāpnuyāmahē।।

sr̥ṁjayara, kaikēyara, vr̥ṣṇivr̥ṣabhara jotegūḍi namage yuddhadalli rājyavannu hiṁde paḍeyalu ēke sādhyavāguvudilla?”

samāpti

iti śrī āraṇyakaparvaṇi vanaparvaṇi kairātaparvaṇi bhīmavākyē catustriṁśō'dhyāyaḥ।
idu śrī mahābhāratadalli āraṇyakaparvadalli kairātaparvadalli bhīmavākyadalli mūvattnālkaneya adhyāyavu.


  1. bhāratadarśana: ī kāraṇadiṁdalē dharmārthakāmagaḷu hiriyariṁda anukramavāgi hēḷalpaṭṭive. dharmadiṁda arthaprāptiyū arthadiṁda kāmaprāptiyū āguttade. yārē āgalī kēvala dharmavannē anusarisuttā artha-kāmagaḷannu tiraskarisabāradu. arthavannē āśrayisi dharma-kāmagaḷannu biḍabāradu. athavā kēvala kāmiyāgi dharmārthagaḷannū alakṣisabāradu. ↩︎

  2. bhārata darśana: dinada pūrvāhṇadalli dharmakāryagaḷannu māḍabēku, madhyāhnadalli dhanārjaneyannu māḍabēku, sāyaṁkāladalli tanna manōgatavāda abhilāṣeyannu pūraisikoḷḷabēku. hīge māḍabēkeṁbudē śāstravidhiyāgide. ↩︎

  3. bhāratadarśana: bēḍanu kāḍuprāṇigaḷige āhāravannu eraci avu baṁdoḍaneyē baleyannu bīsi avugaḷannu hiḍiyuvaṁte athavā bestanu gāḷakke huḷuvannu kaṭi adannu nīrinalli biṭṭu mīnu hiḍiyuvaṁte, rājaru śatrupakṣadalliruva adhikārigaḷannu ēkāṁtadalli saṁdhisi, avarige yathēccha dhana-kanaka-vastu-vāhanagaḷannu koḍuvudāgi mātukoṭṭu, avarannu śatrurājaniṁda bērpaḍisi, śatrurājyada rahasyagaḷannu tiḷidu, śatrurājarannu parābhavagoḷisi rājyavannu vaśapaḍedukoḷḷuttāre. ↩︎