प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
आरण्यक पर्व
कैरात पर्व
अध्याय 33
सार
जीविगळु कर्मदिंदले ऎल्लवन्नू पडॆयुत्तवॆ ऎन्नुवुदन्नू (1-11), अदृष्ट मत्तु दैवनिश्चयद पात्रवन्नू (12-22), पुरुष प्रयत्नद प्रभाववन्नू (23-30) द्रौपदियु प्रतिपादिसुवुदु. आदरॆ कर्मवन्ने माडदिद्दरॆ फलवे दॊरॆयुवुदिल्लवॆन्नुवुदु (31-58).
03033001 द्रौपद्युवाच।
03033001a नावमन्ये न गर्हे च धर्मं पार्थ कथं चन।
03033001c ईश्वरं कुत एवाहमवमंस्ये प्रजापतिं।।
द्रौपदियु हेळिदळु: “पार्थ! नानु यावुदे रीतियल्लि धर्मद अवहेळन माडुवुदिल्ल मत्तु तिरस्करिसुवुदिल्ल. प्रजापति ईश्वरनन्नु (चराचर प्राणिगळिगू स्वामियाद परमात्मनन्नु) नानेकॆ निंदिसलि?
03033002a आर्ताहं प्रलपामीदमिति मां विद्धि भारत।
03033002c भूयश्च विलपिष्यामि सुमनास्तन्निबोध मे।।
भारत! दुःखितळागि प्रलापमाडुत्तिद्देनॆ ऎंदु नन्नन्नु अर्थमाडिको. ई रीति हिंदॆयू विलपिसिद्दॆ. ईगलू विलपिसुत्तिद्देनॆ. नन्नन्नु अर्थमाडिको.
03033003a कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन।
03033003c अकर्माणो हि जीवंति स्थावरा नेतरे जनाः।।
अमित्रकर्शन! हुट्टिरुव ऎल्लवक्कू कर्ममाडुवुदु कर्तव्य तानॆ? स्थावरगळु (जीवविल्लदवुगळु) मात्र कर्ममाडुवुदिल्ल. इतर ऎल्लरू कर्मगळन्नु माडुत्तारॆ.
03033004a आ मातृस्तनपानाच्च यावच्शय्योपसर्पणं।
03033004c जंगमाः कर्मणा वृत्तिमाप्नुवंति युधिष्ठिर।।
03033005a जंगमेषु विशेषेण मनुष्या भरतर्षभ।
03033005c इच्चंति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च।।
युधिष्ठिर! भरतर्षभ! तायिय मॊलॆय हालन्नुण्णुवुदरिंद हिडिदु साविन हासिगॆहिडियुववरॆगॆ चलिसुव ऎल्लवू, अवरल्लू मुख्यवागि मनुष्यनु, कर्ममाडिये जीववेतनवन्नु गळिसुत्तवॆ. कर्मगळ मूलकवे इल्लिय मत्तु मुंदिन जीवगळन्नु गळिसुत्तारॆ (कर्मगळ मूलकवे बेरॆ बेरॆ जन्मगळन्नु पडॆयुत्तारॆ)1.
03033006a उत्थानमभिजानंति सर्वभूतानि भारत।
03033006c प्रत्यक्षं फलमश्नंति कर्मणां लोकसाक्षिकं।।
भारत! सर्वजीविगळू उत्थानवन्नु (विकासवन्नु) चॆन्नागि तिळिदुकॊंडिवॆ. ऎल्ल लोकगळिगू काणिसुवंतॆ प्रत्यक्षवागि तम्म तम्म कर्मगळ फलवन्नु अनुभविसुत्तवॆ.
03033007a पश्यामि स्वं समुत्थानमुपजीवंति जंतवः।
03033007c अपि धाता विधाता च यथायमुदके बकः।।
ननगॆ काणुवंतॆ हुट्टिदवॆल्लवू, धाता (फलवन्नु कॊडुववनु), विधात (कर्मगळन्नु नडॆसुववनु) रन्नू, नीरनल्लिरुव बकपक्षियू सेरि, तम्म तम्म विकासवन्नु मत्तॆ मत्तॆ बदुकुत्तिद्दारॆ2.
03033008a स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः।
03033008c कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा।।
आदुदरिंद निन्नकर्मवन्नु माडु! अनुमानपडबेड (हिंजरियबेड)! कर्मदिंद गट्टियागु (कर्मद कवचवन्नु कट्टिको)! याकॆंदरॆ तानु इदे कर्मवन्नु माडबेकु ऎंदु तिळिदवनु साविररल्लि ऒब्बनादरू इरुवनो इल्लवो3!
03033009a तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा।
03033009c भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि।।
तन्न अभिवृद्धिगोस्कर मत्तु रक्षणॆगोस्कर कॆलसवन्नु माडले बेकागुत्तदॆ. इन्नू गळिसदे गळिसिदुदॆल्लवन्नू तिंदरॆ हिमालयपर्वतदष्टिद्दरू साकागुवुदिल्ल.
03033010a उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि।
03033010c अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान्।
03033010e नान्यथा ह्यभिजानंति वृत्तिं लोके कथं चन।।
तम्म तम्म कॆलसगळन्नु माडदे इद्दरॆ प्राणिगळॆल्लवू नाशहॊंदुत्तिद्दवु! कर्मगळन्नु माडियू फलवन्नु पडॆयदे इरुव प्राणिगळन्नु नोडिद्देवॆये? वृत्तियन्नु माडदे इरुववरन्नु लोकगळल्लि यारन्नू तिळिदिल्ल4!
03033011a यश्च दिष्टपरो लोके यश्चायं हठवादकः।
03033011c उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते।।
लोकदल्लि ऎल्लवू मॊदले निश्चितवागिरुत्तदॆ ऎंदु हेळुववरु मत्तु लोकदल्लि ऎल्लवू अदृष्ट (यावुदू निश्चितवागिल्ल! ऎल्लवू तनगिष्टबंदंतॆ नडॆयुत्तवॆ) ऎन्नुववरु इब्बरू हठवादिगळु (परस्पररन्नु विरोधिसुववरु). इवॆरडु वादगळिगिंतलू, लोकदल्लि ऎल्लवू कर्मवन्नु माडुववन बुद्धिय मेलॆ अवलंबिसिदॆ ऎन्नुव वादवन्ने प्रशंसिसबेकु[^5].
03033012a यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत्।
03033012c अवसीदेत्सुदुर्बुद्धिरामो घट इवांभसि।।
दैववन्नु (लोकदल्लि नडॆयुवुदॆल्लवू मॊदले निर्धरितकॊंडिदॆ ऎंदु) नंबि, एनन्नू माडदे सुखद निद्दॆयन्नु माडुव सुदुर्बुद्धियु नीरिनल्लि तुंबिद कॊडपानदंतॆ मुळुगि होगुत्तानॆ5.
03033013a तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत्।
03033013c आसीत न चिरं जीवेदनाथ इव दुर्बलः।।
हागॆये अदृष्टवन्ने नंबिरुववनु, कर्मवन्नॆसगलु शक्तनिद्दरू कर्ममाडदे कुळितुकॊळ्ळुववनु, रक्षणॆये इल्लद दुर्बलनंतॆ हॆच्चु काल बदुकुवुदिल्ल6.
03033014a अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः।
03033014c तं हठेनेति मन्यंते स हि यत्नो न कस्य चित्।।
अकस्मात्तागि ऒब्ब पुरुषनु संपत्तन्नु पडॆदरॆ अवनिगॆ अदु अदृष्टवशात् दॊरॆयितॆंदु हेळुत्तारॆये हॊरतु अदु अवन प्रयत्नदिंद दॊरॆयितु ऎंदु यारू हेळुवुदिल्ल.
03033015a यच्चापि किं चित्पुरुषो दिष्टं नाम लभत्युत।
03033015c दैवेन विधिना पार्थ तद्दैवमिति निश्चितं।।
एनन्नु पडॆदरू अदन्नु अवरु दैववॆंदु (इदु मॊदले निश्चयिसल्पट्टित्तु ऎंदु) करॆयुत्तारॆ ऎंदु मॊदले दैवदिंद निश्चितगॊंडिरुत्तदॆ7.
03033016a यत्स्वयं कर्मणा किं चित्फलमाप्नोति पूरुषः।
03033016c प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतं।।
आदरॆ तन्नदे कर्मदिंद ऒब्ब पुरुषनु कण्णुगळिगॆ काणुवंतह प्रत्यक्ष एनादरू फलवन्नु पडॆदनॆंदरॆ अदु पुरुषप्रयत्नदिंद आयितु ऎन्नुत्तारॆ.
03033017a स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात्।
03033017c तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम।।
पुरुषसत्तम! स्वभावतः कर्मगळन्नॆसगुवंथिरुववनु तन्न प्रयत्नदिंद हॊरतागि बेरॆ याव कारणदिंदलू संपत्तन्नु हॊंदुवुदिल्ल. अदु (प्रयत्नक्कॆ प्रतियागि) स्वाभाविकवागि तानागिये बंद फल ऎंदु तिळि8.
03033018a एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा।
03033018c यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः।।
हीगॆ अदृष्टदिंद मत्तु दैवनिश्चयदिंद, स्वाभाविकवागि अथवा तन्न प्रयत्नदिंद एनन्नु हॊंदुत्तानो अदे अवन पूर्वकर्मद फल9.
03033019a धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः।
03033019c विदधाति विभज्येह फलं पूर्वकृतं नृणां।।
ईश्वर धातनू कूड इदे कारणगळिंदागि तन्न कर्मवन्नु माडुत्तानॆ मत्तु मनुष्यरल्लि अवर पूर्वजन्मद कर्मगळिगनुगुणवागि फलवन्नु हंचुत्तानॆ.
03033020a यद्ध्ययं पुरुषः किं चित्कुरुते वै शुभाशुभं।
03033020c तद्धातृविहितं विद्धि पूर्वकर्मफलोदयं।।
मनुष्यनु शुभाशुभवाद एनन्नु माडिदरू अदु अवन पूर्वकर्मद फलद आधारद मेलॆ धातुवु निश्चयिसिदुदु ऎंदु तिळि.
03033021a कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि।
03033021c स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः।।
ई देहवु कर्मवन्नु माडिसलु धातुवु बळसुव ऒंदु साधन मात्र. अवने मनुष्यनन्नु प्रचोदिसुवुदु; मत्तु मनुष्यनु अवन प्रचोदनॆगॆ सिक्कि, असहायकनागि, कर्मगळन्नु माडुत्तिरुत्तानॆ10.
03033022a तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः।
03033022c सर्वभूतानि कौंतेय कारयत्यवशान्यपि।।
कौंतेय! महेश्वरनु ऒंदॆल्ला ऒंदु कार्यदल्लि सर्वभूतगळन्नू तॊडगिसुत्तानॆ मत्तु अदक्कॆ इष्टविद्दरू इल्लदिद्दरू कार्यमाडुवुदन्नु अनिवार्यवन्नागिसुत्तानॆ.
03033023a मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा।
03033023c बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणं।।
मनस्सिनल्लि गुरियन्नु निश्चयिसि नंतर अदन्नु कर्मदिंद पडॆयुत्तानॆ. बुद्धिवंत पुरुषनु पडॆयुवुदॆल्लक्कू कारण तानु मॊदलु मनस्सुमाडिरुवुदु11.
03033024a संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ।
03033024c अगारनगराणां हि सिद्धिः पुरुषहैतुकी।।
पुरुषर्षभ! कर्मगळन्नु ऎणिसुवुदु शक्यविल्ल ताने? महासौधगळु मत्तु नगरगळु पुरुषप्रयत्नदिंद साधिसिरुवंथवुगळल्लवे?
03033025a तिले तैलं गवि क्षीरं काष्ठे पावकमंततः।
03033025c धिया धीरो विजानीयादुपायं चास्य सिद्धये।।
03033026a ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये।
03033026c तां सिद्धिमुपजीवंति कर्मणामिह जंतवः।।
ऎळ्ळिनल्लि ऎण्णॆयिदॆ, हसुविनल्लि हालिदॆ मत्तु कट्टिगॆयल्लि बॆंकियिदॆ ऎन्नुवुदन्नु तन्नदे बुद्धियिंद तिळिदुकॊळ्ळबेकु मत्तु अवुगळन्नु तन्न बुद्धि ओडिसिये पडॆयबेकागुत्तदॆ. ई कर्मसिद्ढिगळ आधारद मेलॆये (कर्म माडुवुदरल्लि फलविदॆ ऎन्नुवुदर आधारद मेलॆये) इल्लि जीविगळु बदुकुत्तारॆ12.
03033027a कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितं।
03033027c इदं त्वकुशलेनेति विशेषादुपलभ्यते।।
चॆन्नागि विनिश्चितगॊंड, कुशलतॆयिंद माडिद कॆलसवन्नु इन्नॊंदु कॆलसदॊंदिगॆ होलिसि इदु ऒब्ब कुशलनु माडिद कॆलस ऎंदु व्यत्यासगळन्नु तिळियबहुदु13.
03033028a इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत्।
03033028c पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणं।।
पुरुषन कार्यसाधनॆयु इवक्कॆल्ल्ल कारणवल्ल ऎंदिद्दरॆ यागगळिगागली दानगळिगागली फलवु दॊरॆयुत्तिरलिल्ल मत्तु गुरु-शिष्यरू इरुत्तिरलिल्ल14.
03033029a कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते।
03033029c असिद्धौ निंद्यते चापि कर्मनाशः कथं त्विह।।
पुरुषने कर्तृ ऎंदु तिळिदिरुवुदरिंदले कर्मसिद्धियन्नु प्रशंसिसुत्तारॆ, मत्तु साधिसदे इरुववनन्नु निंदिसुत्तारॆ. हागिरुवाग, कर्मवु नाशवागुत्तदॆ ऎंदु हेगॆ हेळबहुदु15?
03033030a सर्वमेव हठेनैके दिष्टेनैके वदंत्युत।
03033030c पुरुषप्रयत्नजं के चित्त्रैधमेतन्निरुच्यते।।
नडॆयुवुदॆल्लवू आकस्मिक ऎन्नुववरिद्दारॆ. नडॆयुवुदॆल्लवू दैवनिश्चित ऎन्नुववरिद्दारॆ मत्तु नडॆयुवुदॆल्लवू पुरुषन प्रयत्नदिंद हुट्टिदवु ऎंदु हेळुववरिद्दारॆ. ई रीति मूरु बगॆयल्लि हेळुववरिद्दारॆ.
03033031a न चैवैतावता कार्यं मन्यंत इति चापरे।
03033031c अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः।
03033031e दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य संततिः।।
इन्नु कॆलवरु नडॆयुवुदॆल्लवन्नू तिळिदुकॊळ्ळलु ई मूरु विषयगळु मात्र सालदु ऎंदु हेळुत्तारॆ. ऎल्लवन्नू दैववु तंदिदॆयो अथवा अदृष्टवु तंदिदॆयो ऎंदु काणदे इद्दरू, प्रतियॊंदक्कू दैवदिंदलू हुट्टिरबहुदु अथवा अदृष्टदिंदलू हुट्टिरबहुदु - ऒंदक्कॊंदु पोणिसिकॊंडिरुव घटनॆगळ सरपळियिदॆ.
03033032a किं चिद्दैवाद्धठात्किं चित्किं चिदेव स्वकर्मतः।
03033032c पुरुषः फलमाप्नोति चतुर्थं नात्र कारणं।
03033032e कुशलाः प्रतिजानंति ये तत्त्वविदुषो जनाः।।
कॆलवु आकस्मिकवागि बरुत्तवॆ, कॆलवु दैवदत्तवागि बरुत्तवॆ, कॆलवु स्वकर्मदिंद बरुत्तवॆ. ई रीतियल्लि मनुष्यनु फलवन्नु हॊंदुत्तानॆ. बेरॆ याव नाल्कनॆय कारणगळिंदलू अल्ल ऎंदु कुशलरु, तत्वगळन्नु तिळिदवरु हेळुत्तारॆ.
03033033a तथैव धाता भूतानामिष्टानिष्टफलप्रदः।
03033033c यदि न स्यान्न भूतानां कृपणो नाम कश्चन।।
आदरू धातनु जीविगळिगॆ इष्ट मत्तु अनिष्ट फलगळन्नु कॊडुत्तानॆ. हागिल्लदे इद्दरॆ (कॊडुववनु अवनल्ल ऎंदिद्दरॆ) जीविगळु ऎंदू बडतनदल्लिरुत्तिरलिल्ल16.
03033034a यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः।
03033034c तत्तत्सफलमेव स्याद्यदि न स्यात्पुराकृतं।।
अवनिगॆ बेकादुदॆल्लवन्नू कर्ममाडि पडॆदुकॊळ्ळुत्तिद्द. कर्मवन्नु मॊदलु माडिदरॆ तानॆ फल दॊरॆयुवुदु? मुंदॆ माडुव कार्यक्कॆ इंदे फलवु दॊरॆयुवुदिल्लवल्ल?
03033035a त्रिद्वारामर्थसिद्धिं तु नानुपश्यंति ये नराः।
03033035c तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते।।
ई मूरु रीतिय अर्थसिद्धिगळन्नु यारु काणुवुदिल्लवो अंथह मनुष्यरु लोकदल्लि अर्थसिद्धियु हेगॆ बरुत्तदॆयो हागॆये तॆगॆदुकॊळ्ळुत्तारॆ.
03033036a कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः।
03033036c एकांतेन ह्यनीहोऽयं पराभवति पूरुषः।।
मानवनु कर्मवन्नु माडले बेकु ऎंदु मनुवु तन्न निश्चयवन्नु नीडिद्दानॆ. प्रयत्नपडदे इरुव मनुष्यनु संपूर्णवागि सोलन्नु हॊंदुत्तानॆ.
03033037a कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर।
03033037c एकांतफलसिद्धिं तु न विंदत्यलसः क्व चित्।।
युधिष्ठिर! कर्मगळन्नु माडिदरॆ ताने प्रयत्नवु सफलवागुवुदु! आलस्यदिंद एनन्नू माडदे कुळितिरुववनु ऎंदू फलसिद्धियन्नु हॊंदुवुदिल्ल.
03033038a असंभवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते।
03033038c कृते कर्मणि राजेंद्र तथानृण्यमवाप्यते।।
ऒंदुवेळॆ सरियाद कारणदिंदले माडिद कर्मक्कॆ तक्कुदाद फलवु दॊरॆयदिद्दरॆ अदक्कॆ प्रायश्चित्तवु इदॆ. राजेंद्र! कर्मवन्नु माडुवुदरिंद मनुष्यनु तन्न ऋणदिंद मुक्तनागुत्तानॆ.
03033039a अलक्ष्मीराविशत्येनं शयानमलसं नरं।
03033039c निःस्संशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते।।
आलस्यदिंद मलगिरुव मनुष्यनिगॆ दरिद्रवे उंटागुवुदु. आदरॆ दक्षनादवनु फलवन्नु हॊंदि संपत्तन्नु पडॆयुत्तानॆ ऎन्नुवुदरल्लि संशयविल्ल.
03033040a अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः।
03033040c धीरा नराः कर्मरता न तु निःस्संशयं क्व चित्।।
संशयदल्लिरुववरिगॆ फलवु दॊरॆयदे इरबहुदु. निस्संशयनागि कर्ममाडुव धीरनाद कर्मरत मनुष्यनु निस्संशयवागियू फलवन्नु पडॆयुत्तानॆ.
03033041a एकांतेन ह्यनर्थोऽयं वर्ततेऽस्मासु सांप्रतं।
03033041c न तु निःस्संशयं न स्यात्त्वयि कर्मण्यवस्थिते।।
ई समयदल्लि नावु मत्तु नावु नडॆदुकॊंड रीति ऎल्लवू अनर्थवागिवॆ (फलवन्नु कॊडुत्तिल्ल). आदरॆ नीनु कर्मदल्लि निरतनागिद्दरॆ यावुदू संशयास्पदवागि उळियुवुदिल्ल.
03033042a अथ वा सिद्धिरेव स्यान्महिमा तु तथैव ते।
03033042c वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि।।
ऒंदुवेळॆ निनगॆ यशस्सु दॊरॆयदे इद्दरू कूड अदु निन्न मत्तु निन्न भ्रातराद वृकोदर, बीभत्सु मत्तु यमळरिगॆ कीर्तियन्नु तरुत्तदॆ.
03033043a अन्येषां कर्म सफलमस्माकमपि वा पुनः।
03033043c विप्रकर्षेण बुध्येत कृतकर्मा यथा फलं।।
अवर कर्मगळु इतररिगॆ सफलवागिदॆ ऎंदादरॆ नम्म कर्मगळू पुनः फलवन्नीयुववु. आदरॆ कर्मवन्नु माडिदवनिगॆ मात्र आ कर्मद फलवेनॆंदु मॊदलु तिळियुवुदु.
03033044a पृथिवीं लांगलेनैव भित्त्वा बीजं वपत्युत।
03033044c आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणं।।
रैतनु भूमियन्नु नेगिलिनिंद हूळि, बीजवन्नु बित्ति सुम्मने कुळितुकॊळ्ळुत्तानॆ मत्तु मळॆयु अल्लि कॆलसमाडुत्तदॆ.
03033045a वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः।
03033045c यदन्यः पुरुषः कुर्यात्कृतं तत्सकलं मया।।
ऒंदुवेळॆ मळॆयु बंदु अवनिगॆ अनुग्रहिसदे इद्दरू, रैतनन्नु अल्लि दूरलिक्कागुवुदिल्ल. याकॆंदरॆ अवनु इन्नॊब्बनु माडुव सकल कर्मगळन्नू माडिद्दानॆ.
03033046a तच्चेदफलमस्माकं नापराधोऽस्ति नः क्व चित्।
03033046c इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत्।।
ऒंदुवेळॆ नावु असफलरादरॆ अदरल्लि नम्म अपराध स्वल्ववू इरुवुदिल्ल. ई रीतियल्लि बुद्धिवंतनु काणुत्तानॆ, असफलनादरॆ तन्नन्नु तानु निंदिसिकॊळ्ळुवुदिल्ल.
03033047a कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत।
03033047c निर्वेदो नात्र गंतव्यो द्वावेतौ ह्यस्य कर्मणः।
03033047e सिद्धिर्वाप्यथ वासिद्धिरप्रवृत्तिरतोऽन्यथा।।
भारत! कार्यमाडिदरू सिद्धियु दॊरॆयलिल्लवॆंदादरॆ अदरल्लि निरासॆहॊंदलु कारणविल्ल. याकॆंदरॆ यावुदे कर्मक्कू ऎरडु फलगळिरुत्तवॆ: सिद्धियागुवुदु अथवा सिद्धियागदे इरुवुदु. आदरॆ कर्मवन्ने माडदिरुवुदु इन्नॊंदु विषय.
03033048a बहूनां समवाये हि भावानां कर्म सिध्यति।
03033048c गुणाभावे फलं न्यूनं भवत्यफलमेव वा।
03033048e अनारंभे तु न फलं न गुणो दृश्यतेऽच्युत।।
ऒंदु कर्मवु सिद्धियागबेकादरॆ अदक्कॆ हलवारु अंशगळु ऒंदुगूडि बरबेकागुत्तदॆ. कार्यगुणद अभावदल्लि फलवु कॆट्टदागबहुदु अथवा फलवु दॊरॆयदे इरबहुदु. अच्युत! आरंभवन्ने माडिरद कार्यद गुणवन्नागली फलवन्नागली काणलिक्कागुवुदिल्लवल्ल!
03033049a देशकालावुपायांश्च मंगलं स्वस्ति वृद्धये।
03033049c युनक्ति मेधया धीरो यथाशक्ति यथाबलं।।
तिळिदवनु यथाशक्तियागि यथाबलवागि देश, काल, उपायगळन्नु बुद्धियिंद ऒट्टुसेरिसि तन्न मंगळ-ऒळितिगागि मनस्सुमाडुत्तानॆ.
03033050a अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः।
03033050c भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः।।
पराक्रमवु तोरिसिदंतॆ अप्रमत्तनु कार्यमुखनागबेकु. कर्मयोगगळल्लि पराक्रमवे ऎल्लक्किंत मुख्य अंश.
03033051a यं तु धीरोऽन्ववेक्षेत श्रेयांसं बहुभिर्गुणैः।
03033051c साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत्।।
बहळष्टु गुणगळल्लि तनगिंत श्रेष्ठनागिरुववनन्नु कंडाग मनुष्यनु अवनॊंदिगॆ सौम्य उपायगळिंद तन्न कार्यसाधनॆयन्नु माडिकॊळ्ळबेकु.
03033052a व्यसनं वास्य कांक्षेत विनाशं वा युधिष्ठिर।
03033052c अपि सिंधोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः।।
युधिष्ठिर! समयवरितु अंथवन विनाशक्कॆ यत्निसुत्तले इरबेकु. अवनु सिंधुनदियंतिरबहुदु अथवा पर्वतदंतिरबहुदु. मनुष्यधर्मक्कॊळगादवनु ताने?
03033053a उत्थानयुक्तः सततं परेषामंतरैषणे।
03033053c आनृण्यमाप्नोति नरः परस्यात्मन एव च।।
प्रयत्नशीलनादवनु शत्रुविनल्लुंटागबहुदाद न्यूनतॆयन्नु हुडुकि अवन विनाशक्कॆ यत्निसि तानू निर्दोषियागुत्तानॆ मत्तु तन्न सलहॆगाररन्नू निर्दोषिगळन्नागि माडुत्तानॆ.
03033054a न चैवात्मावमंतव्यः पुरुषेण कदा चन।
03033054c न ह्यात्मपरिभूतस्य भूतिर्भवति भारत।।
मनुष्यनु ऎंदू तन्नन्नु तानु कीळागि काणबारदु. भारत! तन्नन्नु कीळागि काणुववनिगॆ यशस्सु दॊरॆयलारदु.
03033055a एवं संस्थितिका सिद्धिरियं लोकस्य भारत।
03033055c चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागतः।।
भारत! इदे लोक सिद्धिय अडिपाय. सिद्धिगॆ, काल मत्तु अवस्थॆगळ आधारद मेलॆ बहळष्टु दारिगळिवॆ ऎंदु हेळुत्तारॆ.
03033056a ब्राह्मणं मे पिता पूर्वं वासयामास पंडितं।
03033056c सोऽस्मा अर्थमिमं प्राह पित्रे मे भरतर्षभ।।
नन्न तंदॆयु हिंदॆ नम्म मनॆयल्लि ओर्व पंडितनन्नु इरिसिकॊंडिद्दनु. भरतर्षभ! अवने नन्न तंदॆगॆ ई विषयगळन्नु हेळिदनु.
03033057a नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा।
03033057c तेषां सांकथ्यमश्रौषमहमेतत्तदा गृहे।।
अवनु हिंदॆ बृहस्पतियिंद हेळल्पट्ट इदे सिद्धांतवन्नु नन्न सहोदररिगॆ कॊट्टिद्दनु मत्तु अवर संभाषणॆयन्नु नानु नन्न मनॆयल्लि आग केळिकॊंडिद्दॆ.
03033058a स मां राजन्कर्मवतीमागतामाह सांत्वयन्।
03033058c शुश्रूषमाणामासीनां पितुरंके युधिष्ठिर।।
राजन्! युधिष्ठिर! यावुदो कॆलसक्कॆंदु अल्लिगॆ होगिद्द नन्नन्नु अवनु संतविसिदाग, तंदॆय तॊडॆयमेलॆ कुळितुकॊंडु केळिद्दॆनु.””
समाप्ति
इति श्री महाभारते आरण्यकपर्वणि कैरातपर्वणि द्रौपदीपरितापवाक्ये त्रयस्त्रिंशोऽध्यायः।
इदु श्री महाभारतदल्लि आरण्यकपर्वदल्लि कैरातपर्वदल्लि द्रौपदीपरितापवाक्यदल्लि मूवत्त्मूरनॆय अध्यायवु.
[^5] भारतदर्शन संपुट: प्रपंचदल्लि दैवमात्रवन्ने नंबि सकलवन्नू साधिस बयसुववनु मत्टु अदृष्टपरीक्षकनु -ई इब्बरन्नू नानु पुरुषाधमरॆंदे भाविसुत्तेनॆ. यावनु यावागलू कार्योन्मुखनागिरुववो अवने प्रशंसार्हनु.
-
भारतदर्शनद संपुटदल्लि ई श्लोकगळ अर्थवन्नु ई रीति नीडलागिदॆ: याव रीतियल्लि हुट्टिदॊडनॆये करुवु यारिंदलू निर्देशिसल्पडदिद्दरू तन्न तायिय कॆच्चलन्नु हुडुकिकॊंडु होगुवुदो मत्तु याव रीतियल्लि नॆरळिरुव कडॆ विश्रमिसिकॊळ्ळुवुदो -अदे रीतियल्लि समस्त प्राणिगळू कर्मदिंदले जीवनिर्वहणॆयन्नु माडुत्तवॆ. आदरॆ प्राणिकोटियल्लि मनुष्यनन्नुळिदु इतर प्राणिगळु स्वभावजन्यवाद कार्य माडुत्तवॆये हॊरतु आमुष्मिक सुखगळन्नु अनुभविसुव कर्मगळन्नु माडलारवु. मनुष्यनु मात्र इह-परगळल्लि तन्न उच्छ्रायक्कागली, अधोगतिगागली साधकवाद कार्य माडलु समर्थनागिरुत्तानॆ. ↩︎
-
भारतदर्शन संपुटदल्लि ई श्लोकद अर्थवु ई रीतियिदॆ: सकलप्राणिगळु अभिवृद्धि हॊंदुव उद्योगवन्नु आश्रयिसि जीविसुत्तवॆ. सरोवरद समीपदल्लि (मीनन्नु हिडियलु) बकवु कण्णुमुच्चिकॊंडु ध्यानमाडुत्तिरुवंतॆ निंतिरुत्तदॆ. हीगॆ माडबेकॆंदु यारादरू अदक्कॆ हेळिकॊट्टिरुवरे? इदु बकद स्वभावजन्यवाद कर्म. अदे रीतियल्लि सकलप्राणिगळू तम्म स्वाभाविकवाद कर्मगळिंद जीवननिर्वहणॆयन्नु माडिकॊळ्ळुत्तवॆ. ब्रह्मनू हिंदॆ सृष्टिसिदंतॆये ई जगत्तन्नु पुनः सृष्टिसिद्दानॆ धाता यथापूर्वपकल्पयत् ऎंब श्रुतिप्रमाणदंतॆ प्रपंचवन्नु पुनः पुनः सृष्टिसुत्तिरुवुदे ब्रह्मन स्वभावजन्यवाद कर्म. ↩︎
-
भारतदर्शन संपुट: तानु हिंदॆ माडिद कर्मद फलवे इंदु तानु अनुभविसुत्तिरुव कष्ट अथवा सुख ऎंदु नॆनपिगॆ तंदुकॊळ्ळबल्लवनु सहस्र जनरल्लि ऒब्बनादरू इरुवनो इल्लवो! ↩︎
-
भारतदर्शन संपुट: फलविल्लद कार्यवन्नु माडुत्तिरुव जनरन्नु कॆलवु वेळॆ नोडुत्तेवॆ. आदरॆ कर्ममाडदॆये जनरु जीवन वृत्तियन्नु हेगू हॊंदलाररु. आदुदरिंद कर्मवन्नु बिडलु साध्यविल्ल. ↩︎
-
भारतदर्शन संपुट: यावनु यावागलू मनुष्ययत्नवन्ने माडदे दैवद प्रभाववन्ने नंबि मलगिरुवनो अवनु हसिमडकॆयु नीरिनल्लि करगिहोगुवंतॆ विनाशहॊंदुत्तानॆ. ↩︎
-
कार्यमाडलु शरीरदार्ढ्यविद्दरू अदृष्टवन्ने नंबि (जूजु मॊदलादवुगळल्लि) ऐश्वर्यवु बरुत्तदॆंदु कुळितुकॊळ्ळुववनू दुर्बलनाद अनाथनॊब्बनु विनाशहॊंदुवंतॆ बहळ शीघ्रवागि विनाशहॊंदुत्तानॆ. (दुर्बलनाद अनाथनॆंदु अदृष्टाकांक्षिगॆ उपमानकॊट्टिरुवुदु हृदयंगमवागिदॆ. हेगॆंदरॆ: दैववन्नादरू नंबि कुळितवनु दुर्बलने हॊरतु अनाथनल्ल. दैववन्ने नाथनॆंदादरू नंबिरुत्तानॆ. ऒंदु वेळॆ कट्टकडॆगॆ दैववादरू स्वल्प करुणॆयन्नु तोरबहुदु. आदरॆ केवल अदृष्टवाने नंबिरुववनिगॆ दैवबलवू इल्लदे अनाथनंतागुत्तानॆ. मॊदले दुर्बलनागिद्दु हेळुव-केळुववरू इल्लद अनाथनू आदरॆ अवन पाडु निश्चयवागियू अतिदारुणवल्लवे? ↩︎
-
भारतदर्शन संपुट: मंत्रजप-होमादिगळन्नु माडि ऐश्वर्यवन्नु पडॆदल्लि अदन्नु दैवायत्तवाद ऐश्वर्यवॆन्नुत्तारॆ. ↩︎
-
भारतदर्शन संपुट: मनुष्यनु कार्योन्मुखनागिरुवाग ऎंदरॆ -भूमियन्नु कारणांतरदिंद अगॆयुव कालदल्लि निधियु सिक्कुवंतॆ -ऐश्वर्यवु प्राप्तियादरॆ अदन्नु स्वभावजन्यवाद ऐश्वर्यवॆंदे भाविसबेकु. ↩︎
-
भारतदर्शन संपुट: ई रीतियल्लि आकस्मिकवागि प्राप्तवागुव ऐश्वर्य, दैविकवागि प्राप्तियागुव ऐश्वर्य, मंत्रजप-होमगळिंद प्राप्तवागुव ऐश्वर्य मत्तु स्वभुजबल-पराक्रमगळिंद संपादिसुव ऐश्वर्य इवॆल्लवू हिंदिन जन्मगळ कर्मगळन्ने अनुसरिसि लभ्यवागुत्तवॆ. ↩︎
-
भारतदर्शन संपुट (४, २०६६): कर्मप्रवर्तकवागिरुव ई शरीरवु ब्रह्मनिंद नियोजितवागि कार्यमाडलु केवल साधनभूतवागिरुत्तदॆ. आदुदरिंदले, ब्रह्मप्रेरणॆयंतॆ शरीरियु अस्वतंत्रनादरू तानु स्वतंत्रनॆंदे भाविसि स्वेच्छाप्रारब्धफलानुभवक्कागि कार्य माडुत्तिरुत्तानॆ. ↩︎
-
भारतदर्शन: मनुष्यनु मॊदलु तन्न पूर्वजन्मद अनुबंधदिंद यावुदादरू कार्यवाडलु संकल्पिसुत्तानॆ. अनंतरदल्लि बुद्धिय चातुर्यदिंद संकल्पिसिद कार्यवन्नु पूरैसुत्तानॆ. आदुदरिंद दैव प्रेरणॆयिंदागि संकल्पिसिद कार्यवन्नु पूर्णमाडलु पुरुषनु कारणनागुत्तानॆ. (द्रौपदियु हेळिरुवुदन्नु ई रीतियागियू तर्किसबहुदागिदॆ. मानुवनु माडिद कर्मानुसारवागि दैववु फलकॊडलु समर्थवागुवुदे हॊरतु मानवनु ई जन्मदल्लि कर्ममाडदिद्दरॆ मुंदिन जन्मदल्लि दैववु फलकॊडलारदु. मानवनु माडिद कर्मफलवन्नु परमात्मनु कॊडुवने हॊरतु कर्ममाडदे फलवन्नु परमात्मनु कॊडलारनु. आदुदरिंद मनुष्यनु तानु माडुव कर्मक्कॆ ताने पूर्ण स्वतंत्रनु. संकल्पिसिदुदन्नु बुद्धिय सहायदिंद पूर्णमाडुव सामर्थ्यवु मानवनिगल्लदे बेरारिगू इरुवुदिल्ल.) ↩︎
-
भारतदर्शन संपुट: मनुष्यनु बुद्धिशक्तियिंदले ऎल्लीनिंद ऎण्णॆयन्नु तॆगॆयलु तिळीदुकॊंडनु. हसुविनल्लिरुव हालन्नु करॆदु आ हालन्नु मॊसरुमाडलु तिळीदुकॊंडनु. कट्टिगॆयल्लिरुव बॆंकियन्नु हॊत्तिसि आहारवन्नु बेयिसि तिन्नलू मनुष्यनु तन्न बुद्धिशक्तियिंदले अरितनु. पदार्थगळन्नु सिद्धपडिसुव रीतियन्नु तिळिदनंतर मनुष्यनु अदक्कॆ बेकागुव सामग्रिगळन्नू ऒदगिसिकॊळ्ळुत्तानॆ. तावु माडिद कार्यगळिगॆ ऒडनॆये फलवु सिक्कुव कारणदिंदले मानवनु पृथ्वियल्लि जीविसलु साध्यवागिदॆ. ↩︎
-
आदरॆ सामग्रिगळु सिद्धवादागलू अकुशलनादवनु अथवा विनियोगवन्नु सरियागि तिळियदिरुववनु उत्तमफलवन्नु पडॆयलारनु. विनियोगवन्नु पूर्णवागि तिळिदवनु उत्तमफलवन्नु पडॆयुत्तानॆ. ऒब्बनु सिद्धपडिसिद वस्तुवन्नु नोडिये नावु अदन्नु माडिदवनु कुशलने अथवा अकुशलने ऎंबुदन्नु तिळीदुकॊळ्ळबहुदागिदॆ. ↩︎
-
पुरुषसाध्यवाद कर्मगळल्लियू पुरुषनु कारणनल्ल, दैववे कारण ऎन्नुवुदादरॆ यज्ञ-यागादिगळू, वापी-कूप-तटाकादि धार्मिकक्रियॆगळॆल्लवू निष्फलगळे आगुत्तवॆ. प्रपंचदल्लि गुरु-शिष्य मॊदलाद तारतम्यक्के अवकाशविरुवुदिल्ल. ↩︎
-
आदुदरिंद मानवनु तन्न कार्यक्कॆ ताने कर्तनागुत्तानॆ. अवनु तन्न कर्तव्यदल्लि विजयियादरॆ ऎल्लरिंदलू श्लाघीसल्पडुत्तानॆ. ऒंदु वेळॆ विजयियागदिद्दरॆ अपयशस्सिगॆ गुरियागुत्तानॆ. मानवनु तन्न कार्यगळिगॆ ताने कर्तनॆंदु सिद्धांतवागदिद्दरॆ कार्यदल्लि विजयियादाग श्लाघिसुवुदेकॆ? कार्यदल्लि पराजितनादाग अवनन्नु निंदॆ माडुवुदेकॆ? आदुदरिंद मानवन सुख-दुःखगळिगॆ, जयापजयगळिगॆ, यशस्सु-अपयशस्सुगळिगॆ अवनु माडुव कर्म अथवा क्रियॆये कारणवॆंदु सिद्धांतमाडबहुदागिदॆ. ↩︎
-
ऒंदुवेळॆ पूर्वजन्मदल्लि माडिरुव पाप-पुण्यकार्यगळ फलवन्नु दैववु यथाक्रमवागि कॊडदिद्दरॆ - ई प्रपंचदल्लि हुट्टिद प्राणियु कष्ट-सुखगळन्नेकॆ अनुभविसबेकागिद्दितु? पूर्वजन्मद कर्मफलविरदिद्दरॆ हुट्टिदवरॆल्लरू सुखवागिये इरबेकागित्तल्लवे? ↩︎