028 draupadīparitāpavākya

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

āraṇyaka parva

kairāta parva

adhyāya 28

sāra

baṁdodagiruva kaṣṭagaḷannu nōḍi śāṁtiyē illaveṁdu draupadiyu yudhiṣṭhiranige hēḷuvudu (1-18). ī kaṣṭagaḷannu nōḍiyū ninage ēke siṭṭē baruttillaveṁdu yudhiṣṭhiranannu praśnisidudu (19-33). “samaya baṁdāga tanna tējassannu tōrisadē iruva kṣatriyanannu sarvabhūtagaḷū sadā kīḷāgi kāṇuttave” eṁdu draupadiyu yudhiṣṭhiranige hēḷuvudu (34-37).

03028001 vaiśaṁpāyana uvāca।
03028001a tatō vanagatāḥ pārthāḥ sāyāhnē saha kr̥ṣṇayā।
03028001c upaviṣṭāḥ kathāścakrurduḥkhaśōkaparāyaṇāḥ।।

vaiśaṁpāyananu hēḷidanu: “vanavannu sērida pārtharu sāyaṁkāladalli kr̥ṣṇeyoṁdige kuḷitukoṁḍu duḥkhaśōkaparāyaṇarāgi mātanāḍikoḷḷuttiddaru.

03028002a priyā ca darśanīyāṁkṣu ca paṁḍitā ca pativratā।
03028002c tataḥ kr̥ṣṇā dharmarājamidaṁ vacanamabravīt।।
03028003a na nūnaṁ tasya pāpasya duḥkhamasmāsu kiṁ cana।
03028003c vidyatē dhārtarāṣṭrasya nr̥śaṁsasya durātmanaḥ।।

āga priye, suṁdari, cennāgi buddhivaṁtikeya mātanāḍaballa, paṁḍite, pativrate kr̥ṣṇeyu dharmarājanige ī mātugaḷannu hēḷidaḷu: “ā pāpi durātma, suḷḷugāra, dhārtarāṣṭranige namma mēle nijavāgiyū aṣṭoṁdu duḥkhavāguttiralikkilla.

03028004a yastvāṁ rājanmayā sārdhamajinaiḥ prativāsitaṁ।
03028004c bhrātr̥bhiśca tathā sarvairnābhyabhāṣata kiṁ cana।
03028004e vanaṁ prasthāpya duṣṭātmā nānvatapyata durmatiḥ।।

rājan! nīnu nannoṁdige mattu ninna bhrātr̥gaḷellaroṁdige jinavastragaḷannu dharisi horaḍuttiruvāga avanu ēnādarū mātanāḍidanē? illa tānē? nammannu vanakke kaḷuhisi ā duṣṭātma durmatige paścāttāpa ēnādarū āyitē? illa tānē?

03028005a āyasaṁ hr̥dayaṁ nūnaṁ tasya duṣkr̥takarmaṇaḥ।
03028005c yastvāṁ dharmaparaṁ śrēṣṭhaṁ rūkṣāṇyaśrāvayattadā।।

nammallellarigū śrēṣṭhanāda dharmaparanāda ninage aṁthaha kaṭhōramātugaḷannāḍida ā duṣkr̥takarmiya hr̥dayavu kabbiṇaddāgirabēku!

03028006a sukhōcitamaduḥkhārhaṁ durātmā sasuhr̥dgaṇaḥ।
03028006c īdr̥śaṁ duḥkhamānīya mōdatē pāpapūruṣaḥ।।

sukhōcitanū (sukhakke arhanādavanū), duḥkhakke anarhanū āda ninage ī tarahada duḥkhavannu taṁdittu ā durātma pāpapuruṣanu tanna snēhitara paḍeyoṁdige naliyuttiddāne.

03028007a caturṇāmēva pāpānāmaśru vai nāpatattadā।
03028007c tvayi bhārata jāniṣkrāṁtē vanāyājinavāsasi।।
03028008a duryōdhanasya karṇasya śakunēśca durātmanaḥ।
03028008c durbhrātustasya cōgrasya tathā duḥśāsanasya ca।।

bhārata! nīnu jinadhāriyāgi vanakke horaḍuvāga nālkē nālku maṁdi pāpigaḷu kaṇṇīru surisalilla. nānu lekkha māḍidde - duryōdhana, karṇa, durātma śakuni, avana keṭṭa tamma ugra duḥśāsana!

03028009a itarēṣāṁ tu sarvēṣāṁ kurūṇāṁ kurusattama। 03028009c duḥkhēnābhiparītānāṁ nētrēbhyaḥ prāpatajjalaṁ।।

kurusattama! duḥkhadiṁda beṁda itara ella kurugaḷa kaṇṇugaḷiṁda nīru iḷiyuttittu.

03028010a idaṁ ca śayanaṁ dr̥ṣṭvā yaccāsīttē purātanaṁ।
03028010c śōcāmi tvāṁ mahārāja duḥkhānarhaṁ sukhōcitaṁ।।

mahārāja! ī hāsigeyannu nōḍi hiṁde ninagidda hāsigeyannu nenapisikoṁḍu duḥkhisuttēne. ninage sukhavē sariyādudu. duḥkhakke arhanalla!

03028011a dāṁtaṁ yacca sabhāmadhyē āsanaṁ ratnabhūṣitaṁ।
03028011c dr̥ṣṭvā kuśabr̥sīṁ cēmāṁ śōkō māṁ ruṁdhayatyayaṁ।।

sabhāmadhyadallidda ratnadiṁda alaṁkr̥tagoṁḍidda daṁtada siṁhāsanavannu nenapisikoṁḍu īga ninna darbhāsanavannu nōḍi śōkavu nanna usirukaṭṭuttide.

03028012a yadapaśyaṁ sabhāyāṁ tvāṁ rājabhiḥ parivāritaṁ।
03028012c tacca rājannapaśyaṁtyāḥ kā śāṁtirhr̥dayasya mē।।

rājariṁda suttuvaredu nīnu sabheyalliddudannu nōḍidde. rājan! īga adellavū illaveṁdāga nanna hr̥dayakke śāṁtiyādarū hēgiruttade?

03028013a yā tvāhaṁ caṁdanādigdhamapaśyaṁ sūryavarcasaṁ।
03028013c sā tvā paṁkamalādigdhaṁ dr̥ṣṭvā muhyāmi bhārata।।

bhārata! caṁdanada lēpavannu haccikoṁḍu sūryavarcasanāgidda ninnannu nōḍidda nānu īga dhūḷu-koḷegaḷiṁda lēpitanāgiruvudannu nōḍi mūrchehōguvudillavē?

03028014a yā vai tvā kauśikairvastraiḥ śubhrairbahudhanaiḥ purā।
03028014c dr̥ṣṭavatyasmi rājēṁdra sā tvāṁ paśyāmi cīriṇaṁ।।

hiṁde nīnu śubhravāda belebāḷuva kauśikavastragaḷalliddudannu nōḍidde. īga rājēṁdra! nānu nīnu cīriṇavannu dharisidudannu nōḍabēkāgide!

03028015a yacca tadrukmapātrībhirbrāhmaṇēbhyaḥ sahasraśaḥ।
03028015c hriyatē tē gr̥hādannaṁ saṁskr̥taṁ sārvakāmikaṁ।।
03028016a yatīnāmagr̥hāṇāṁ tē tathaiva gr̥hamēdhināṁ।
03028016c dīyatē bhōjanaṁ rājannatīva guṇavatprabhō।
03028016e tacca rājannapaśyaṁtyāḥ kā śāṁtirhr̥dayasya mē।।

rājan! prabhō! sahasrāru brāhmaṇarige ninna maneyiṁda baṁgārada taṭṭegaḷalli ellara - yatigaḷirali, maneyilladavarirali, gr̥hastharirali - ellara nāligeya ruciyannū tīrisuva, cennāgi tayārisida āhāravannu hottu taṁdu uttama bhōjanavannu nīḍuttidda ā oṁdu kālavittu. īga nanagadu kāṇadiruvāga, rājan! nanna hr̥dayakke ēnu śāṁtiyirabahudu?

03028017a yāṁstē bhrātr̥̄nmahārāja yuvānō mr̥ṣṭakuṁḍalāḥ।
03028017c abhōjayaṁta mr̥ṣṭānnaiḥ sūdāḥ paramasaṁskr̥taiḥ।।
03028018a sarvāṁstānadya paśyāmi vanē vanyēna jīvataḥ।
03028018c aduḥkhārhānmanuṣyēṁdra nōpaśāmyati mē manaḥ।।

mahārāja! hoḷeyuva kuṁḍalagaḷannu dharisidda yuvakaru ninna tammaṁdirige uttamavāgi tayārisida mr̥ṣṭānna padārthagaḷannu uṇisuttiddaru. iṁdu avarellarū vanadalli vanōtpattigaḷannu tiṁdu jīvisuttiruvudannu nōḍuttiddēne. manuṣyēṁdra! avaru duḥkhakke anarharu. nanna manassu śāṁtiyannē kāṇuttilla.

03028019a bhīmasēnamimaṁ cāpi duḥkhitaṁ vanavāsinaṁ।
03028019c dhyāyaṁtaṁ kiṁ na manyustē prāptē kālē vivardhatē।।

vanadalli vāsisuva bhīmasēnanu duḥkhitanāgi yōcanāmagnanāgiruvudannu nānu nōḍuttiddēne. kālavu kaḷedaṁte ninage siṭṭu baruvudillavē?

03028020a bhīmasēnaṁ hi karmāṇi svayaṁ kurvāṇamacyuta।
03028020c sukhārhaṁ duḥkhitaṁ dr̥ṣṭvā kasmānmanyurna vardhatē।।

acyuta! tanna kelasagaḷannu tānāgiyē māḍikoḷḷuttidda, sukhārha bhīmasēnanu duḥkhitanāgiruvudannu nōḍi ninage kōpavu heccāguvudillavē?

03028021a satkr̥taṁ vividhairyānairvastrairuccāvacaistathā।
03028021c taṁ tē vanagataṁ dr̥ṣṭvā kasmānmanyurna vardhatē।।

vividha vāhanagaḷiṁdalū vastragaḷiṁdalū tr̥ptigoṁḍu sukhavāgidda avanu vanadalliruvudannu nōḍi ninage hēge tānē kōpavu heccāguvudilla?

03028022a kurūnapi hi yaḥ sarvān haṁtumutsahatē prabhuḥ।
03028022c tvatprasādaṁ pratīkṣaṁstu sahatē'yaṁ vr̥kōdaraḥ।।

ā prabhuvu sarva kurugaḷannū kollalu utsukanāgiddanu. ādare ā vr̥kōdaranu ninna appaṇeyannu kāyuttā adannu sahisikoṁḍiddāne.

03028023a yō'rjunēnārjunastulyō dvibāhurbahubāhunā।
03028023c śarātisargē śīghratvātkālāṁtakayamōpamaḥ।।
03028024a yasya śastrapratāpēna praṇatāḥ sarvapārthivāḥ।
03028024c yajñē tava mahārāja brāhmaṇānupatasthirē।।
03028025a tamimaṁ puruṣavyāghraṁ pūjitaṁ dēvadānavaiḥ।
03028025c dhyāyaṁtamarjunaṁ dr̥ṣṭvā kasmānmanyurna vardhatē।।

yāra eraḍu kaigaḷu kārtavīryārjunana sahasrabāhugaḷa samānavāgiruvavō, bāṇagaḷannu biḍuva vēgadalli kālāṁtakana samanāda, yāra śastraprapātakke siluki sarva pārthivarū śaraṇu biddiddarō, mahārāja! ninna yajñadalli brāhmaṇara upacāradalli toḍagidda, dēvadānavariṁda pūjita ī puruṣavyāghra arjunanū kūḍa dhyānatatparanāgiruvudannu kaṁḍu hēge tānē ninna siṭṭu heccāguvudilla?

03028026a dr̥ṣṭvā vanagataṁ pārthamaduḥkhārhaṁ sukhōcitaṁ।
03028026c na ca tē vardhatē manyustēna muhyāmi bhārata।।

bhārata! duḥkhakke anarhanāda, sukhakke arhanāda pārthanu vanavannu sēridudannu nōḍi ninna kōpavu heccāguttillaveṁdare nanage āścaryavenisuttide.

03028027a yō dēvāṁśca manuṣyāṁśca sarpāṁścaikarathō'jayat।
03028027c taṁ tē vanagataṁ dr̥ṣṭvā kasmānmanyurna vardhatē।।

obbanē rathavannēri dēvategaḷannū, manuṣyarannū, sarpagaḷannū jayisida avanu vanavannu sēridudannu nōḍi ninna siṭṭu hēge tānē heccāguttilla?

03028028a yō yānairadbhutākārairhayairnāgaiśca saṁvr̥taḥ।
03028028c prasahya vittānyādatta pārthivēbhyaḥ paraṁtapaḥ।।

ā paraṁtapanu adbhuta ākāragaḷa ratha, kuduregaḷu mattu ānegaḷiṁda suttuvaredu balavannupayōgisi pārthivēṁdrariṁda kappa kāṇikegaḷannu kasidukoḷḷalillavē?

03028029a kṣipatyēkēna vēgēna paṁca bāṇaśatāni yaḥ।
03028029c taṁ tē vanagataṁ dr̥ṣṭvā kasmānmanyurna vardhatē।।

avanu oṁdē sāri aidunūru bāṇagaḷannu biḍuvudillavē? aṁthavanu īga vanavannu sēriddāne eṁdu nōḍi ninna siṭṭēke heccāguttilla?

03028030a śyāmaṁ br̥haṁtaṁ taruṇaṁ carmiṇāmuttamaṁ raṇē।
03028030c nakulaṁ tē vanē dr̥ṣṭvā kasmānmanyurna vardhatē।।

raṇadalli turāṇi hiḍiyuvavaralli śrēṣṭha, śyāmavarṇada, ettaravāgiruva taruṇa nakulanu vanadalliddāneṁdu nōḍi ninna siṭṭēke heccāguttilla?

03028031a darśanīyaṁ ca śūraṁ ca mādrīputraṁ yudhiṣṭhira।
03028031c sahadēvaṁ vanē dr̥ṣṭvā kasmānmanyurna vardhatē।।

yudhiṣṭhira! suṁdara śūra mādrīputra sahadēvanu vanadalliruvudannu nōḍi ninna siṭṭēke heccāguttilla?

03028032a drupadasya kulē jātāṁ snuṣāṁ pāṁḍōrmahātmanaḥ।
03028032c māṁ tē vanagatāṁ dr̥ṣṭvā kasmānmanyurna vardhatē।।

drupadana kuladalli huṭṭida, mahātma pāṁḍuvina sose nānu vanavannu sēriddudannu nōḍiyū ninna kōpavu ēke heccāguttilla?

03028033a nūnaṁ ca tava naivāsti manyurbharatasattama।
03028033c yattē bhrātr̥̄ṁśca māṁ caiva dr̥ṣṭvā na vyathatē manaḥ।।

bharatasattama! ninna tammaṁdirannu mattu nannannu nōḍiyū ninna manassu vyathitagoḷḷuvudilla eṁdare ninnalli innu ēnū siṭṭu uḷidiruvudakkilla!

03028034a na nirmanyuḥ kṣatriyō'sti lōkē nirvacanaṁ smr̥taṁ।
03028034c tadadya tvayi paśyāmi kṣatriyē viparītavat।।

ādare siṭṭilladiruva kṣatriyanē lōkadalli illa ennuvudakke viruddha mātē illadiruvāga iṁdu kṣatriyanāda ninnannu nōḍi ā mātige viruddhavāgiruvudannu nōḍuttiddēne.

03028035a yō na darśayatē tējaḥ kṣatriyaḥ kāla āgatē।
03028035c sarvabhūtāni taṁ pārtha sadā paribhavaṁtyuta।।

pārtha! samayavu baṁdāga tanna tējassannu tōrisadē iruva kṣatriyanannu sarvabhūtagaḷū sadā kīḷāgi kāṇuttave eṁdu hēḷuttāre.

03028036a tattvayā na kṣamā kāryā śatrūnprati kathaṁ cana।
03028036c tējasaiva hi tē śakyā nihaṁtuṁ nātra saṁśayaḥ।।

śatrugaḷannu yāvāgalū nīnu kṣamisabāradu. yākeṁdare ninna tējassiniṁdalē avarannu kaḍiduriḷisalu sādhya ennuvudaralli saṁśayavē illa.

03028037a tathaiva yaḥ kṣamākālē kṣatriyō nōpaśāmyati।
03028037c apriyaḥ sarvabhūtānāṁ sō'mutrēha ca naśyati।।

hāgeyē kṣamākāladalli kṣamisadē iruva kṣatriyanu sarvabhūtagaḷige apriyanāgi illi mattu idara naṁtara nāśa hoṁduttāne.”

samāpti

iti śrī mahābhāratē āraṇyakaparvaṇi kairātaparvaṇi draupadīparitāpavākyē aṣṭāviṁśō'dhyāyaḥ।
idu śrī mahābhāratadalli āraṇyakaparvadalli kairātaparvadalli draupadīparitāpavākyadalli ippatteṁṭaneya adhyāyavu.