025 dvaitavanapravēśaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

āraṇyaka parva

kairāta parva

adhyāya 25

sāra

pāṁḍavaru dvaitavanavannu pravēśisi nelesiddudu (1-26).

03025001 vaiśaṁpāyana uvāca।
03025001a tatastēṣu prayātēṣu kauṁtēyaḥ satyasaṁgaraḥ।
03025001c abhyabhāṣata dharmātmā bhrātr̥̄nsarvānyudhiṣṭhiraḥ।।

vaiśaṁpāyananu hēḷidanu: “avaru horaṭuhōda naṁtara satyasaṁgara, dharmātma, kauṁtēya yudhiṣṭhiranu tanna tammaṁdirellarige hēḷidanu:

03025002a dvādaśēmāḥ samāsmābhirvastavyaṁ nirjanē vanē।
03025002c samīkṣadhvaṁ mahāraṇyē dēśaṁ bahumr̥gadvijaṁ।।
03025003a bahupuṣpaphalaṁ ramyaṁ śivaṁ puṇyajanōcitaṁ।
03025003c yatrēmāḥ śaradaḥ sarvāḥ sukhaṁ prativasēmahi।।

“ī hanneraḍu varṣagaḷu nāvu nirjana vanadalli vāsisabēku. ādudariṁda mahāraṇyadalli bahaḷaṣṭu mr̥gajiṁkegaḷiruva, bahaḷa puṣpaphalagaḷiṁda ramyavāgiruva, maṁgaḷakara, puṇyajanaru baralu ucitavāda, ārōgyakara, ī ella varṣagaḷū sukhakaravāgi vāsamāḍaballa pradēśavannu nōḍōṇa.”

03025004a ēvamuktē pratyuvāca dharmarājaṁ dhanaṁjayaḥ।
03025004c guruvanmānavaguruṁ mānayitvā manasvinaṁ।।

hīge hēḷida dharmarājanige dhanaṁjayanu, guruvige hēgō hāge ā manasvi, mānavaguruvannu gauravisi uttarisidanu.

03025005 arjuna uvāca।
03025005a bhavānēva maharṣīṇāṁ vr̥ddhānāṁ paryupāsitā।
03025005c ajñātaṁ mānuṣē lōkē bhavatō nāsti kiṁ cana।।

arjunanu hēḷidanu: “nīnādarō maharṣigaḷa, vr̥ddhara pādagaḷannu pūjisi kālakaḷedavanu. mānuṣa lōkadalli ninage tiḷiyadē iruvudu ēnū illa.

03025006a tvayā hyupāsitā nityaṁ brāhmaṇā bharatarṣabha।
03025006c dvaipāyanaprabhr̥tayō nāradaśca mahātapāḥ।।
03025007a yaḥ sarvalōkadvārāṇi nityaṁ saṁcaratē vaśī।
03025007c dēvalōkādbrahmalōkaṁ gaṁdharvāpsarasāmapi।।

bharatarṣabha! nīnu nityavū dvaipāyananē modalāda, sarvalōkadvāragaḷige - dēvalōkadiṁda brahmalōka, mattu gaṁdharva-apsara lōkagaḷigū, nityavū saṁcarisuva nāradanannū sēri mahātapasvi brāhmaṇara upāsaneyannu māḍiddīye.

03025008a sarvā gatīrvijānāsi brāhmaṇānāṁ na saṁśayaḥ।
03025008c prabhāvāṁścaiva vēttha tvaṁ sarvēṣāmēva pārthiva।।

brāhmaṇara sarva gatiyannu tiḷididdīye ennuvudaralli saṁśayavē illa. pārthiva! nīnu avarellara prabhāvagaḷannū kūḍa tiḷididdīye.

03025009a tvamēva rājaṁjānāsi śrēyaḥkāraṇamēva ca।
03025009c yatrēccasi mahārāja nivāsaṁ tatra kurmahē।।

rājan! śrēyakāraṇavannu nīnē tiḷididdīye. ādudariṁda mahārāja! nīnu elli bayasuttīyō alliyē nivāsavannu māḍōṇa.

03025010a idaṁ dvaitavanaṁ nāma saraḥ puṇyajanōcitaṁ।
03025010c bahupuṣpaphalaṁ ramyaṁ nānādvijaniṣēvitaṁ।।

idu dvaitavana eṁba hesarina puṇyajanaru baruva, bahaḷaṣṭu puṣpaphalagaḷiṁda kūḍi ramyavāda, nānā pakṣigaṇagaḷu baruva sarōvara.

03025011a atrēmā dvādaśa samā viharēmēti rōcayē।
03025011c yadi tē'numataṁ rājankiṁ vānyanmanyatē bhavān।।

rājan! oṁduvēḷe ninage anumatiyiddare illiyē hanneraḍu varṣagaḷannu kaḷeyōṇa eṁdu nanagannisuttade. athavā nīnu bēre sthaḷavannu yōcisiddīyā?”

03025012 yudhiṣṭhira uvāca।
03025012a mamāpyētanmataṁ pārtha tvayā yatsamudāhr̥taṁ।
03025012c gaccāma puṇyaṁ vikhyātaṁ mahaddvaitavanaṁ saraḥ।।

yudhiṣṭhiranu hēḷidanu: “pārtha! nīnu hēḷidudannu nānu oppikoḷḷuttēne. puṇyavū vikhyātavū āda mahā dvaitavana sarōvarakke hōgōṇa.””

03025013 vaiśaṁpāyana uvāca।
03025013a tatastē prayayuḥ sarvē pāṁḍavā dharmacāriṇaḥ।
03025013c brāhmaṇairbahubhiḥ sārdhaṁ puṇyaṁ dvaitavanaṁ saraḥ।।

vaiśaṁpāyananu hēḷidanu: “anaṁtara dharmacāri sarva pāṁḍavaru bahaḷaṣṭu brāhmaṇaroḍane puṇya dvaitavanakke horaṭaru.

03025014a brāhmaṇāḥ sāgnihōtrāśca tathaiva ca niragnayaḥ।
03025014c svādhyāyinō bhikṣavaśca sajapā vanavāsinaḥ।।

agnihōtragaḷannu iṭṭa brāhmaṇaru, agnihōtravilladavaru, svādhyāyigaḷu, bhikṣugaḷu, japigaḷu mattu vanavāsigaḷu iddaru.

03025015a bahavō brāhmaṇāstatra parivavruryudhiṣṭhiraṁ।
03025015c tapasvinaḥ satyaśīlāḥ śataśaḥ saṁśitavratāḥ।।

yudhiṣṭhirana jote hōguttiddavaralli bahaḷaṣṭu nūru brāhmaṇaru, tapasvigaḷu, satyaśīlaru saṁśitavrataru iddaru.

03025016a tē yātvā pāṁḍavāstatra bahubhirbrāhmaṇaiḥ saha।
03025016c puṇyaṁ dvaitavanaṁ ramyaṁ viviśurbharatarṣabhāḥ।।

hīge bahaḷaṣṭu brāhmaṇaroṁdige prayāṇamāḍi bharatarṣabha pāṁḍavaru puṇyavū ramyavū āda dvaitavanavannu pravēśisidaru.

03025017a tacśālatālāṁramadhūkanīpa । kadaṁbasarjārjunakarṇikāraiḥ।।
03025017c tapātyayē puṣpadharairupētaṁ । mahāvanaṁ rāṣṭrapatirdadarśa।।

bēsageya koneyāgiddudariṁda rāṣṭrapatiyu ā mahāvanadalli hūgaḷannu surisuttidda śāla, māvu, tāḷe, madhūka, kadaṁba, sarja, arjuna mattu malligeya maragaḷannu nōḍidanu.

03025018a mahādrumāṇāṁ śikharēṣu tasthur । manōramāṁ vācamudīrayaṁtaḥ।।
03025018c mayūradātyūhacakōrasaṁghās । tasminvanē kānanakōkilāśca।।

ā vanada mahādrumagaḷa tudiyalli manōrama gāyanavannu hāḍuttidda navilugaḷu, cakōra gaṇagaḷu, kānanakōkilagaḷu iddavu.

03025019a karēṇuyūthaiḥ saha yūthapānāṁ । madōtkaṭānāmacalaprabhāṇāṁ।।
03025019c mahāṁti yūthāni mahādvipānāṁ । tasminvanē rāṣṭrapatirdadarśa।।

ā vanadalli rāṣṭrapatiyu, parvatagaḷaṁte tōruttidda madōtkaṭa salagagaḷannoḍagūḍida ati doḍḍa āneya hiṁḍugaḷannu nōḍidanu.

03025020a manōramāṁ bhōgavatīmupētya । dhr̥tātmanāṁ cīrajaṭādharāṇāṁ।।
03025020c tasminvanē dharmabhr̥tāṁ nivāsē । dadarśa siddharṣigaṇānanēkān।।

manōrame bhōgavatiyannu samīpisi ā vanadalli vāsisuttidda dhr̥tātmarannū, cīrajaṭādhāraṇigaḷannū, anēka siddharṣigaṇagaḷannū nōḍidanu.

03025021a tataḥ sa yānādavaruhya rājā । sabhrātr̥kaḥ sajanaḥ kānanaṁ tat।।
03025021c vivēśa dharmātmavatāṁ variṣṭhas । triviṣṭapaṁ śakra ivāmitaujāḥ।।

yānadiṁdiḷidu ā dharmātmavaṁtaralliyē śrēṣṭha rājanu, amitaujasa triviṣṭaparoṁdige śakranu hēgō hāge tammaṁdiru mattu tanna janara jote ā kānanavannu pravēśisidanu.

03025022a taṁ satyasaṁdhaṁ sahitābhipētur । didr̥kṣavaścāraṇasiddhasaṁghāḥ।।
03025022c vanaukasaścāpi narēṁdrasiṁhaṁ । manasvinaṁ saṁparivārya tasthuḥ।।

ā satyasaṁdha narēṁdrasiṁhanannu nōḍalu kutūhaladiṁda cāraṇa siddhara gaṇagaḷū, itara vanavāsigaḷū keḷagiḷidu ā manasviniyannu suttuvaredu niṁtaru.

03025023a sa tatra siddhānabhivādya sarvān । pratyarcitō rājavaddēvavacca।।
03025023c vivēśa sarvaiḥ sahitō dvijāgryaiḥ । kr̥tāṁjalirdharmabhr̥tāṁ variṣṭhaḥ।।

avanu alli ella siddharigū abhivaṁdisidanu mattu rāja athavā dēvateyaṁte avariṁda gauravisalpaṭṭanu. ā dharmabhr̥taralli variṣṭhanu sarva dvijāgraroḍane aṁjalī baddhanāgi pravēśisidanu.

03025024a sa puṇyaśīlaḥ pitr̥vanmahātmā । tapasvibhirdharmaparairupētya।।
03025024c pratyarcitaḥ puṣpadharasya mūlē । mahādrumasyōpavivēśa rājā।।

ā puṇyaśīla mahātmanu taṁdeyaṁte dharmapara tapasvigaḷiṁda svāgatagoṁḍanu. naṁtara rājanu hūgaḷiṁda tuṁbidda oṁdu mahāvr̥kṣada buḍadalli kuḷitukoṁḍanu.

03025025a bhīmaśca kr̥ṣṇā ca dhanaṁjayaśca । yamau ca tē cānucarā narēṁdraṁ।।
03025025c vimucya vāhānavaruhya sarvē । tatrōpatasthurbharataprabarhāḥ।।

bharataprabarharāda bhīma, kr̥ṣṇā, dhanaṁjaya, yamaḷaru mattu ā narēṁdrana anucararellarū vāhanagaḷannu biṭṭu keḷagiḷidu baṁdu alli kuḷitukoṁḍaru.

03025026a latāvatānāvanataḥ sa pāṁḍavair । mahādrumaḥ paṁcabhirugradhanvibhiḥ।।
03025026c babhau nivāsōpagatairmahātmabhir । mahāgirirvāraṇayūthapairiva।।

keḷage iḷididda baḷḷigaḷannu hoṁdidda ā mahāmaravu allige vāsisalu baṁdiruva ā aivaru mahātma pāṁḍava ugradhanvigaḷiṁda ānegaḷa hiṁḍugaḷannu hoṁdidda mahāgiriyaṁte tōritu.”

samāpti

iti śrī mahābhāratē āraṇyakaparvaṇi kairātaparvaṇi dvaitavanapravēśē paṁcaviṁśō'dhyāyaḥ।
idu śrī mahābhāratadalli āraṇyakaparvadalli kairātaparvadalli dvaitavanapravēśadalli ippattaidaneya adhyāyavu.