pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
āraṇyaka parva
kairāta parva
adhyāya 23
sāra
kr̥ṣṇa-śālvara māyā yuddha muṁduvaredudu (1-19). saubhavadhe (20-41). kr̥ṣṇanannū sēri kāmyakakke pāṁḍavarannu kāṇalu baṁdiddavarellarū maraḷidudu (42-48). pāṁḍavaru dvaitavanakke horaṭidudu (49-50).
03023001 vāsudēva uvāca।
03023001a tatō'haṁ bharataśrēṣṭha pragr̥hya ruciraṁ dhanuḥ।
03023001c śarairapātayaṁ saubhācchirāṁsi vibudhadviṣāṁ।।
vāsudēvanu hēḷidanu: “bharataśrēṣṭha! āga nānu suṁdara dhanussannu hiḍidu saubhadallidda dēvategaḷa śatrugaḷannu śaragaḷiṁda tuṁḍarisidanu.
03023002a śarāṁścāśīviṣākārānūrdhvagāṁstigmatējasaḥ।
03023002c apraiṣaṁ śālvarājāya śāṅramuktānsuvāsasaḥ।।
nanna śāṅradiṁda viṣavannu kāruttidda sarpagaḷaṁtiruva agniya tējassiniṁda mēle hāruva monacāda bāṇagaḷannu prayōgisi śālvarājaneḍege esedenu.
03023003a tatō nādr̥śyata tadā saubhaṁ kurukulōdvaha।
03023003c aṁtarhitaṁ māyayābhūttatō'haṁ vismitō'bhavaṁ।।
kurukulōddhaha! āga saubhavu adr̥śyavāyitu. māyeyiṁda adu adr̥śyavādudannu nōḍi nānu vismitanādenu.
03023004a atha dānavasaṁghāstē vikr̥tānanamūrdhajāḥ।
03023004c udakrōśanmahārāja viṣṭhitē mayi bhārata।।
bhārata! mahārāja! āga nānu niṁtiruvaṁteyē vikāra mukha-haṇegaḷa dānavara guṁpu jōrāgi kiricitu.
03023005a tatō'straṁ śabdhasāhaṁ vai tvaramāṇō mahāhavē।
03023005c ayōjayaṁ tadvadhāya tataḥ śabdha upāramat।।
takṣaṇavē nānu mahāraṇadalli avarannu vadhisalu śabdhasāha astravannu (śabdhavannu huḍuki kolluva astra) prayōgisalu avara śabdhavu niṁtitu.
03023006a hatāstē dānavāḥ sarvē yaiḥ sa śabdha udīritaḥ।
03023006c śarairādityasaṁkāśairjvalitaiḥ śabdhasādhanaiḥ।।
śabdhasādhanagaḷiṁda horaṭa ādityanaṁte uriyuttiruva śaragaḷiṁda ā ella dānavarū hatarāgi avara śabdhavu kaḍimeyāyitu.
03023007a tasminnuparatē śabdē punarēvānyatō'bhavat।
03023007c śabdhō'parō mahārāja tatrāpi prāharaṁ śarān।।
mahārāja! ā śabdhavu kaḍimeyāgalu punaḥ innoṁdu kaḍeyiṁda hosa tumulavu prāraṁbhavāyitu. ā kaḍe kūḍa bāṇagaḷannu prayōgisidenu.
03023008a ēvaṁ daśa diśaḥ sarvāstiryagūrdhvaṁ ca bhārata।
03023008c nādayāmāsurasurāstē cāpi nihatā mayā।।
bhārata! hīge hattū dikkugaḷalli mēle mattu keḷage ellakaḍeyiṁda asuraru kirucalu avarellarannū nānu saṁharisidenu.
03023009a tataḥ prāgjyōtiṣaṁ gatvā punarēva vyadr̥śyata।
03023009c saubhaṁ kāmagamaṁ vīra mōhayanmama cakṣuṣī।।
vīra! āga bēkādalli hōgaballa saubhavu prāgjyōtiṣakke hōgi punaḥ kāṇisikoṁḍitu mattu nanna kaṇṇugaḷannu kuruḍumāḍitu.
03023010a tatō lōkāṁtakaraṇō dānavō vānarākr̥tiḥ।
03023010c śilāvarṣēṇa sahasā mahatā māṁ samāvr̥ṇōt।।
naṁtara takṣaṇavē lōkāṁtakanaṁte tōruttidda dānavanu vānara vēśadalli baṁdu nanna mēle doḍḍa doḍḍa kallugaḷa maḷeyannē surisidanu.
03023011a sō'haṁ parvatavarṣēṇa vadhyamānaḥ samaṁtataḥ।
03023011c valmīka iva rājēṁdra parvatōpacitō'bhavaṁ।।
nānu ella kaḍegaḷiṁdalū parvatagaḷa maḷeya hoḍetakke sikke mattu rājēṁdra! nānu parvatagaḷiṁda muccalpaṭṭa oṁdu huttadaṁte āde.
03023012a tatō'haṁ parvatacitaḥ sahayaḥ sahasārathiḥ।
03023012c aprakhyātimiyāṁ rājansadhvajaḥ parvataiścitaḥ।।
rājan! sārathiyoṁdige mattu dhvajadoṁdige nānu parvatagaḷa keḷagi hugiyalpaṭṭu saṁpūrṇavāgi kāṇadē hōde.
03023013a tatō vr̥ṣṇipravīrā yē mamāsansainikāstadā।
03023013c tē bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ।।
nannoḍanidda vr̥ṣṇi pravīra sainikarellā āga bhayārtarāgi ella dikkugaḷalli avasaradiṁda ōḍihōga toḍagidaru.
03023014a tatō hāhākr̥taṁ sarvamabhūtkila viśāṁ patē।
03023014c dyauśca bhūmiśca khaṁ caivādr̥śyamānē tathā mayi।।
viśāṁpatē! nānu hāge kāṇadaṁtāgalu iḍī ākāśa, bhūmi, dēvalōka sarvavū hāhākāramāḍidavu.
03023015a tatō viṣaṇṇamanasō mama rājansuhr̥jjanāḥ।
03023015c ruruduścukruśuścaiva duḥkhaśōkasamanvitāḥ।।
rājan! nanna snēhitaru viṣaṇṇa manaskarāgi duḥkhaśōkasamanvitarāgi rōdisidaru mattu attaru.
03023016a dviṣatāṁ ca praharṣō'bhūdārtiścādviṣatāmapi।
03023016c ēvaṁ vijitavānvīra paścādaśrauṣamacyuta।।
vīra! acyuta! vijayada naṁtara nānu kēḷide - āga vairigaḷu harṣitarādaru mattu snēhitaru duḥkhitarādaru.
03023017a tatō'hamastraṁ dayitaṁ sarvapāṣāṇabhēdanaṁ।
03023017c vajramudyamya tānsarvānparvatānsamaśātayaṁ।।
āga nānu sarva pāṣāṇagaḷannū bhēdisaballa vajrāstravannu tegedukoṁḍu ā ella parvatagaḷannū puḍipuḍimāḍidenu.
03023018a tataḥ parvatabhārārtā maṁdaprāṇavicēṣṭitāḥ।
03023018c hayā mama mahārāja vēpamānā ivābhavan।।
mahārāja! parvatagaḷa bhāradiṁda kaṣṭapaṭṭa nanna kuduregaḷu tamma usiru mattu calanegaḷannu kaḷedukoṁḍu naḍuguttiddavu.
03023019a mēghajālamivākāśē vidāryābhyuditaṁ raviṁ।
03023019c dr̥ṣṭvā māṁ bāṁdhavāḥ sarvē harṣamāhārayanpunaḥ।।
mēghajālamukta ākāśadiṁda mēlēḷuva raviyaṁte mēledda nannannu nōḍida sarva bāṁdhavarū punaḥ harṣitarādaru.
03023020a tatō māmabravītsūtaḥ prāṁjaliḥ praṇatō nr̥pa।
03023020c sādhu saṁpaśya vārṣṇēya śālvaṁ saubhapatiṁ sthitaṁ।।
nr̥pa! āga aṁjalībaddhanāgi namaskarisi sūtanu nanage hēḷidanu: “vārṣṇēya! niṁtiruva saubhapatiyannu cennāgi nōḍu!
03023021a alaṁ kr̥ṣṇāvamanyainaṁ sādhu yatnaṁ samācara।
03023021c mārdavaṁ sakhitāṁ caiva śālvādadya vyapāhara।।
kr̥ṣṇa! apamānagoḷisuva idannu sākumāḍu. innū oḷḷeya prayatnavannu māḍu. śālvana mēlidda ninna sakhyabhāvavannu athavā mr̥dutvavannu hiṁde tegedukō!
03023022a jahi śālvaṁ mahābāhō mainaṁ jīvaya kēśava।
03023022c sarvaiḥ parākramairvīra vadhyaḥ śatruramitrahan।।
mahābāhu kēśava! śālvanannu jīvaṁta biḍabēḍa! vīra! amitrahan! ninna ella parākramavannū baḷasi ī śatruvannu vadhisu!
03023023a na śatruravamaṁtavyō durbalō'pi balīyasā।
03023023c yō'pi syātpīṭhagaḥ kascitkiṁ punaḥ samarē sthitaḥ।।
śatruvu eṣṭē durbalanāgiddarū, kālakeḷaginavanāgiddarū, samaradalli edurādāga balaśāliyu apamānisa kūḍadu.
03023024a sa tvaṁ puruṣaśārdūla sarvayatnairimaṁ prabhō।
03023024c jahi vr̥ṣṇikulaśrēṣṭha mā tvāṁ kālō'tyagātpunaḥ।।
prabhō! puruṣaśārdūla! sarva yatnagaḷiṁda nīnu ī śatruvannu kollabēku. vr̥ṣṇikulaśrēṣṭha! punaḥ summane kālavannu kaḷeyabēḍa.
03023025a naiṣa mārdavasādhyō vai matō nāpi sakhā tava।
03023025c yēna tvaṁ yōdhitō vīra dvārakā cāvamarditā।।
mr̥dutvadiṁda avanannu gellalu sādhyavilla. vīra! dvārakeyannu astavyastagoḷisida ninnoḍane yuddha māḍuttiruva avanu ninna sakhanalla eṁdu nanna abhiprāya!”
03023026a ēvamādi tu kauṁtēya śrutvāhaṁ sārathērvacaḥ।
03023026c tattvamētaditi jñātvā yuddhē matimadhārayaṁ।।
03023027a vadhāya śālvarājasya saubhasya ca nipātanē।
03023027c dārukaṁ cābruvaṁ vīra muhūrtaṁ sthīyatāmiti।।
kauṁtēya! ī rītiya mātugaḷannu sārathiyiṁda kēḷida nānu avanu hēḷidudu satya eṁdu tiḷidu yuddhadalli śālvarājana vadhe mattu saubhavannu uruḷisuva kuritu manassanniṭṭenu. vīra! “oṁdu kṣaṇa nillu!” eṁdu dārukanige hēḷidenu.
03023028a tatō'pratihataṁ divyamabhēdyamativīryavat।
03023028c āgnēyamastraṁ dayitaṁ sarvasāhaṁ mahāprabhaṁ।।
03023029a yakṣāṇāṁ rākṣasānāṁ ca dānavānāṁ ca saṁyugē।
03023029c rājñāṁ ca pratilōmānāṁ bhasmāṁtakaraṇaṁ mahat।।
03023030a kṣurāṁtamamalaṁ cakraṁ kālāṁtakayamōpamaṁ।
03023030c abhimaṁtryāhamatulaṁ dviṣatāṁ ca nibarhaṇaṁ।।
naṁtara nānu yārannū saṁharisaballa, divya, abhēdya, ativīryavaṁta, mahāprabheyannuḷḷa, sarvasāha, yakṣa-rākṣasa-dānavarannu, mattu adharmi rājarannu oṭṭigē bhasmamāḍaballa, tīkṣṇa konegaḷannuḷḷa, amala, kālāṁtaka yamanaṁtidda, āgnēyāstra cakravannu hiḍidu, śatrugaḷannu saṁharisaballa, sarisāṭiyillada adannu abhimaṁtrisidenu:
03023031a jahi saubhaṁ svavīryēṇa yē cātra ripavō mama।
03023031c ityuktvā bhujavīryēṇa tasmai prāhiṇavaṁ ruṣā।।
“ninna vīratvadiṁda saubhavannu mattu adaralliruva nānā śatrugaḷannu kollu!” eṁdu hēḷi rōṣagoṁḍu nanna bāhubaladiṁda adannu prayōgisidenu.
03023032a rūpaṁ sudarśanasyāsīdākāśē patatastadā।
03023032c dvitīyasyēva sūryasya yugāṁtē pariviṣyataḥ।।
ākāśadalli hārihōguttidda ā sudarśanavu yugāṁtadalli prakāśita eraḍanē sūryanō ennuvaṁte tōruttittu.
03023033a tatsamāsādya nagaraṁ saubhaṁ vyapagatatviṣaṁ।
03023033c madhyēna pāṭayāmāsa krakacō dārvivōccritaṁ।।
adu satvavannu kaḷedukoṁḍa saubhanagaravannu talupi garagasadaṁte adannu madhyadalli eraḍannāgi kattarisitu.
03023034a dvidhā kr̥taṁ tataḥ saubhaṁ sudarśanabalāddhataṁ।
03023034c mahēśvaraśarōddhūtaṁ papāta tripuraṁ yathā।।
sudarśanada balakke siluki eraḍāgi tuṁḍāda ā saubhavu mahēśvarana śaradiṁda oḍedu keḷage bidda tripura1daṁte kaṁḍitu.
03023035a tasminnipatitē saubhē cakramāgātkaraṁ mama।
03023035c punaścōddhūya vēgēna śālvāyētyahamabruvaṁ।।
saubhavu keḷaguruḷalu cakravu nanna kaige baṁdu sēritu. punaḥ adannu prayōgisuttā “vēgadiṁda śālvanannu kollu!” eṁdu hēḷidenu.
03023036a tataḥ śālvaṁ gadāṁ gurvīmāvidhyaṁtaṁ mahāhavē।
03023036c dvidhā cakāra sahasā prajajvāla ca tējasā।।
ā mahāyuddhadalli śālvanu bhārī gadeyannu prahārisalu muṁdebaruttiruvāga adu takṣaṇavē avanannu eraḍāgi kattarisi tējassiniṁda beḷagitu.
03023037a tasminnipatitē vīrē dānavāstrastacētasaḥ।
03023037c hāhābhūtā diśō jagmurarditā mama sāyakaiḥ।।
ā vīranu keḷage bīḷalu vīra dānavaru astradiṁda tattarisi, nanna bāṇagaḷiṁda pīḍitarāgi hāhākāra māḍuttā dikku dikkige caduridaru.
03023038a tatō'haṁ samavasthāpya rathaṁ saubhasamīpataḥ।
03023038c śaṁkhaṁ pradhmāpya harṣēṇa suhr̥daḥ paryaharṣayaṁ।।
saubhada baḷiyalli nanna rathavannu nillisi, saṁtōṣadiṁda śaṁkhavannu ūdi nanna snēhitarige harṣavannuṁṭumāḍidenu.
03023039a tanmēruśikharākāraṁ vidhvastāṭṭālagōpuraṁ।
03023039c dahyamānamabhiprēkṣya striyastāḥ saṁpradudruvuḥ।।
mēruśikharada ākāradallidda mahādvāragaḷu mattu gōpuragaḷiṁda kūḍidda adu uriyuttiruvudannu nōḍi strīyaru ōḍi hōdaru.
03023040a ēvaṁ nihatya samarē śālvaṁ saubhaṁ nipātya ca।
03023040c ānartānpunarāgamya suhr̥dāṁ prītimāvahaṁ।।
ī rīti samaradalli śālvanannu koṁdu saubhavannu keḷaguruḷisi, ānartara purakke hiṁdurigi suhr̥dayarige saṁtōṣavannu taṁdenu.
03023041a ētasmātkāraṇādrājannāgamaṁ nāgasāhvayaṁ।
03023041c yadyagāṁ paravīraghna na hi jīvētsuyōdhanaḥ।।
rājan! paravīraghna! ī kāraṇadiṁdalē nānu nāgasāhvayakke baralikkāgalilla. baṁdiddare suyōdhananu jīvitaviruttiralilla!””
03023042 vaiśaṁpāyana uvāca।
03023042a ēvamuktvā mahābāhuḥ kauravaṁ puruṣōttamaḥ।
03023042c āmaṁtrya prayayau dhīmānpāṁḍavānmadhusūdanaḥ।।
vaiśaṁpāyananu hēḷidanu: “kauravanige ī rīti hēḷida mahābāhu puruṣōttama madhusūdananu dhīmaṁta pāṁḍavariṁda bīḷkoṁḍu horaṭanu.
03023043a abhivādya mahābāhurdharmarājaṁ yudhiṣṭhiraṁ।
03023043c rājñā mūrdhanyupāghrātō bhīmēna ca mahābhujaḥ।।
03023044a subhadrāmabhimanyuṁ ca rathamārōpya kāṁcanaṁ।
03023044c ārurōha rathaṁ kr̥ṣṇaḥ pāṁḍavairabhipūjitaḥ।।
ā mahābāhuvu dharmarāja yudhiṣṭhiranannu abhivaṁdisidanu. rāja mattu mahābhuja bhīmaru avana nettiyannu āghrāṇisidaru. pāṁḍavariṁda abhipūjita kr̥ṣṇanu subhadre mattu abhimanyuvannu kāṁcanarathadalli kuḷḷirisi rathavannēridanu.
03023045a sainyasugrīvayuktēna rathēnādityavarcasā।
03023045c dvārakāṁ prayayau kr̥ṣṇaḥ samāśvāsya yudhiṣṭhiraṁ।।
yudhiṣṭhiranannu samādhāna paḍisi, ādityavarcasa sainya-sugrīvarannu kaṭṭidda rathadalli kr̥ṣṇanu dvārakege teraḷidanu.
03023046a tataḥ prayātē dāśārhē dhr̥ṣṭadyumnō'pi pārṣataḥ।
03023046c draupadēyānupādāya prayayau svapuraṁ tadā।।
dāśārhanu hōda naṁtara pārṣata dhr̥ṣṭadyumnanū kūḍa draupadēyarannu karedukoṁḍu tanna nagarakke teraḷidanu.
03023047a dhr̥ṣṭakētuḥ svasāraṁ ca samādāyātha cēdirāṭ।
03023047c jagāma pāṁḍavāndr̥ṣṭvā ramyāṁ śuktimatīṁ purīṁ।।
cēdirāja dhr̥ṣṭakētuvu pāṁḍavarannu kaṁḍu tanna taṁgi2yannu joteyalli karedukoṁḍu ramya śaktimatī purakke teraḷidanu.
03023048a kēkayāścāpyanujñātāḥ kauṁtēyēnāmitaujasā।
03023048c āmaṁtrya pāṁḍavān sarvān prayayustē'pi bhārata।।
bhārata! amitaujasa kauṁtēyariṁda bīḷkoṁḍu kēkayanū kūḍa pāṁḍavarellarannū āmaṁtrisi horaṭanu.
03023049a brāhmaṇāśca viśaścaiva tathā viṣayavāsinaḥ।
03023049c visr̥jyamānāḥ subhr̥śaṁ na tyajaṁti sma pāṁḍavān।।
ā pradēśadalli vāsisuttidda brāhmaṇaru mattu sāmānya janaru, oṁdē samane hōgi eṁdu hēḷidarū pāṁḍavarannu biṭṭu hōgalu nirākarisidaru.
03023050a samavāyaḥ sa rājēṁdra sumahādbhutadarśanaḥ।
03023050c āsīnmahātmanāṁ tēṣāṁ kāmyakē bharatarṣabha।।
rājēṁdra! bharatarṣabha! ā guṁpu kāmyaka vanadalli ā mahātmara jotegē iddudu oṁdu mahā adbhutavāgi kāṇuttittu.
03023051a yudhiṣṭhirastu viprāṁstānanumānya mahāmanāḥ।
03023051c śaśāsa puruṣānkālē rathānyōjayatēti ha।।
ā mahāmana viprarannu gauravisi yudhiṣṭhiranu sakāladalli rathagaḷannu kaṭṭalu sēvakarige appaṇeyannittanu.”
samāpti
iti śrī mahābhāratē āraṇyakaparvaṇi kairātaparvaṇi saubhavadhōpākhyānē trayōviṁśō'dhyāyaḥ।
idu śrī mahābhāratadalli āraṇyakaparvadalli kairātaparvadalli saubhavadhōpākhyānadalli ippattmūraneya adhyāyavu.