pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
āraṇyaka parva
araṇyaka parva
adhyāya 9
sāra
duryōdhananu obbaṁṭiganāgi pāṁḍavaroṁdige vanadalli vāsisabēku; adariṁda avanige avaralli snēhavu beḷeyuttade eṁdu vyāsanu dhr̥tarāṣṭranige salahe nīḍuvudu (1-12).
03009001 vyāsa uvāca।
03009001a dhr̥tarāṣṭra mahāprājña nibōdha vacanaṁ mama।
03009001c vakṣyāmi tvā kauravāṇāṁ sarvēṣāṁ hitamuttamaṁ।।
vyāsanu hēḷidanu: “dhr̥tarāṣṭra! mahāprājña! nanna mātannu arthamāḍikō. sarva kauravara uttama hitakkāgi mātanāḍuttiddēne.
03009002a na mē priyaṁ mahābāhō yadgatāḥ pāṁḍavā vanaṁ।
03009002c nikr̥tyā nirjitāścaiva duryōdhanavaśānugaiḥ।।
mahābāhō! duryōdhana mattu avana anuyāyigaḷiṁda mōsadalli sōtu vanakke ā pāṁḍavaru hōdudu nanage iṣṭavāgalilla.
03009003a tē smaraṁtaḥ pariklēśānvarṣē pūrṇē trayōdaśē।
03009003c vimōkṣyaṁti viṣaṁ kruddhāḥ karavēyēṣu bhārata।।
bhārata! hadimūru varṣagaḷu pūrṇavādanaṁtara avaru tamma kaṣṭagaḷannu nenesikoṁḍu kauravara mēle krōdhada viṣavannu biḍugaḍemāḍuttāre.
03009004a tadayaṁ kiṁ nu pāpātmā tava putraḥ sumaṁdadhīḥ।
03009004c pāṁḍavānnityasaṁkruddhō rājyahētōrjighāṁsati।।
ēke ninna ī pāpātma, atimaṁdamati putranu pāṁḍavara mēle sadā siṭṭumāḍikoṁḍu, avarannu saṁharisi rājyavannu apaharisalu bayasuttāne?
03009005a vāryatāṁ sādhvayaṁ mūḍhaḥ śamaṁ gaccatu tē sutaḥ।
03009005c vanasthāṁstānayaṁ haṁtumiccanprāṇairvimōkṣyatē।।
ā mūḍhanannu īgalē taḍehiḍiyabēku. ninna maganu śāṁtanāgabēku. vanadalli avarannu kollallu bayasidare tanna prāṇavannē kaḷedukoḷḷuttāne.
03009006a yathāha viduraḥ prājñō yathā bhīṣmō yathā vayaṁ।
03009006c yathā kr̥paśca drōṇaśca tathā sādhu vidhīyatāṁ।।
prājña viduranu ēnu hēḷiddānō, bhīṣma, nānu, kr̥pa mattu drōṇaru ēnu hēḷuttiddēvō adannu oḷḷeyadeṁdē tiḷi.
03009007a vigrahō hi mahāprājña svajanēna vigarhitaḥ।
03009007c adharmyamayaśasyaṁ ca mā rājanpratipadyathāḥ।।
03009008a samīkṣā yādr̥śī hyasya pāṁḍavānprati bhārata।
03009008c upēkṣyamāṇā sā rājanmahāṁtamanayaṁ spr̥śēt।।
mahāprājña! svajanaroṁdige yuddhamāḍuvudu khaṁḍanārha. yaśassannu tarada adharmavannu pratipādisabēḍa rājan! pāṁḍavara kuritu ī rītiya samīkṣeyide bhārata! avarannu upēkṣemāḍuvudariṁda anyāyavāgi mahā aṁtyavannu talupida hāge rājan!
03009009a atha vāyaṁ sumaṁdātmā vanaṁ gaccatu tē sutaḥ।
03009009c pāṁḍavaiḥ sahitō rājannēka ēvāsahāyavān।।
rājan! īga ninna maṁdātma sutanu tanna sahāyakarilladē obbaṁṭiganāgi vanakke hōgi pāṁḍavara sahita vāsisali.
03009010a tataḥ saṁsargajaḥ snēhaḥ putrasya tava pāṁḍavaiḥ।
03009010c yadi syātkr̥takāryō'dya bhavēstvaṁ manujēśvara।।
manujēśvara! ī saṁsargadiṁda ninna putranige pāṁḍavaroḍane snēhavuṁṭādare nīnu kāryasiddhiyannu hoṁdidaṁte!
03009011a atha vā jāyamānasya yacśīlamanujāyatē।
03009011c śrūyatē tanmahārāja nāmr̥tasyāpasarpati।।
mahārāja! ādarū huṭṭuvāgalē idda śīlavu avanu mr̥tanāguvavarege avanannu biḍuvudilla eṁdu kēḷiddēve.
03009012a kathaṁ vā manyatē bhīṣmō drōṇō vā vidurō'pi vā।
03009012c bhavānvātra kṣamaṁ kāryaṁ purā cārthō'tivartatē।।
idara kuritu bhīṣma, drōṇa, vidura mattu ninna vicāravēnu? viṣayavu kai tappi hōguvudara modalē yāvudu sariyō adannu māḍabēku!”
samāpti
iti śrī mahābhāratē āraṇyakaparvaṇi araṇyakaparvaṇi vyāsavākyē navavō'dhyāyaḥ।
idu śrī mahābhāratadalli āraṇyakaparvadalli araṇyakaparvadalli vyāsavākya ennuva oṁbhattaneya adhyāyavu.