009 vyāsavākyaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

āraṇyaka parva

araṇyaka parva

adhyāya 9

sāra

duryodhananu òbbaṃṭiganāgi pāṃḍavaròṃdigè vanadalli vāsisabeku; adariṃda avanigè avaralli snehavu bèl̤èyuttadè èṃdu vyāsanu dhṛtarāṣṭranigè salahè nīḍuvudu (1-12).

03009001 vyāsa uvāca|
03009001a dhṛtarāṣṭra mahāprājña nibodha vacanaṃ mama|
03009001c vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitamuttamaṃ||

vyāsanu hel̤idanu: “dhṛtarāṣṭra! mahāprājña! nanna mātannu arthamāḍiko. sarva kauravara uttama hitakkāgi mātanāḍuttiddenè.

03009002a na me priyaṃ mahābāho yadgatāḥ pāṃḍavā vanaṃ|
03009002c nikṛtyā nirjitāścaiva duryodhanavaśānugaiḥ||

mahābāho! duryodhana mattu avana anuyāyigal̤iṃda mosadalli sotu vanakkè ā pāṃḍavaru hodudu nanagè iṣṭavāgalilla.

03009003a te smaraṃtaḥ parikleśānvarṣe pūrṇe trayodaśe|
03009003c vimokṣyaṃti viṣaṃ kruddhāḥ karaveyeṣu bhārata||

bhārata! hadimūru varṣagal̤u pūrṇavādanaṃtara avaru tamma kaṣṭagal̤annu nènèsikòṃḍu kauravara melè krodhada viṣavannu biḍugaḍèmāḍuttārè.

03009004a tadayaṃ kiṃ nu pāpātmā tava putraḥ sumaṃdadhīḥ|
03009004c pāṃḍavānnityasaṃkruddho rājyahetorjighāṃsati||

ekè ninna ī pāpātma, atimaṃdamati putranu pāṃḍavara melè sadā siṭṭumāḍikòṃḍu, avarannu saṃharisi rājyavannu apaharisalu bayasuttānè?

03009005a vāryatāṃ sādhvayaṃ mūḍhaḥ śamaṃ gaccatu te sutaḥ|
03009005c vanasthāṃstānayaṃ haṃtumiccanprāṇairvimokṣyate||

ā mūḍhanannu īgale taḍèhiḍiyabeku. ninna maganu śāṃtanāgabeku. vanadalli avarannu kòllallu bayasidarè tanna prāṇavanne kal̤èdukòl̤l̤uttānè.

03009006a yathāha viduraḥ prājño yathā bhīṣmo yathā vayaṃ|
03009006c yathā kṛpaśca droṇaśca tathā sādhu vidhīyatāṃ||

prājña viduranu enu hel̤iddāno, bhīṣma, nānu, kṛpa mattu droṇaru enu hel̤uttiddevo adannu òl̤l̤èyadèṃde til̤i.

03009007a vigraho hi mahāprājña svajanena vigarhitaḥ|
03009007c adharmyamayaśasyaṃ ca mā rājanpratipadyathāḥ||
03009008a samīkṣā yādṛśī hyasya pāṃḍavānprati bhārata|
03009008c upekṣyamāṇā sā rājanmahāṃtamanayaṃ spṛśet||

mahāprājña! svajanaròṃdigè yuddhamāḍuvudu khaṃḍanārha. yaśassannu tarada adharmavannu pratipādisabeḍa rājan! pāṃḍavara kuritu ī rītiya samīkṣèyidè bhārata! avarannu upekṣèmāḍuvudariṃda anyāyavāgi mahā aṃtyavannu talupida hāgè rājan!

03009009a atha vāyaṃ sumaṃdātmā vanaṃ gaccatu te sutaḥ|
03009009c pāṃḍavaiḥ sahito rājanneka evāsahāyavān||

rājan! īga ninna maṃdātma sutanu tanna sahāyakarillade òbbaṃṭiganāgi vanakkè hogi pāṃḍavara sahita vāsisali.

03009010a tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṃḍavaiḥ|
03009010c yadi syātkṛtakāryo'dya bhavestvaṃ manujeśvara||

manujeśvara! ī saṃsargadiṃda ninna putranigè pāṃḍavaròḍanè snehavuṃṭādarè nīnu kāryasiddhiyannu hòṃdidaṃtè!

03009011a atha vā jāyamānasya yacśīlamanujāyate|
03009011c śrūyate tanmahārāja nāmṛtasyāpasarpati||

mahārāja! ādarū huṭṭuvāgale idda śīlavu avanu mṛtanāguvavarègè avanannu biḍuvudilla èṃdu kel̤iddevè.

03009012a kathaṃ vā manyate bhīṣmo droṇo vā viduro'pi vā|
03009012c bhavānvātra kṣamaṃ kāryaṃ purā cārtho'tivartate||

idara kuritu bhīṣma, droṇa, vidura mattu ninna vicāravenu? viṣayavu kai tappi hoguvudara mòdale yāvudu sariyo adannu māḍabeku!”

samāpti

iti śrī mahābhārate āraṇyakaparvaṇi araṇyakaparvaṇi vyāsavākye navavo'dhyāyaḥ|
idu śrī mahābhāratadalli āraṇyakaparvadalli araṇyakaparvadalli vyāsavākya ènnuva òṃbhattanèya adhyāyavu.