praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
āraṇyaka parva
araṇyaka parva
adhyāya 9
sāra
duryodhananu òbbaṃṭiganāgi pāṃḍavaròṃdigè vanadalli vāsisabeku; adariṃda avanigè avaralli snehavu bèl̤èyuttadè èṃdu vyāsanu dhṛtarāṣṭranigè salahè nīḍuvudu (1-12).
03009001 vyāsa uvāca|
03009001a dhṛtarāṣṭra mahāprājña nibodha vacanaṃ mama|
03009001c vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitamuttamaṃ||
vyāsanu hel̤idanu: “dhṛtarāṣṭra! mahāprājña! nanna mātannu arthamāḍiko. sarva kauravara uttama hitakkāgi mātanāḍuttiddenè.
03009002a na me priyaṃ mahābāho yadgatāḥ pāṃḍavā vanaṃ|
03009002c nikṛtyā nirjitāścaiva duryodhanavaśānugaiḥ||
mahābāho! duryodhana mattu avana anuyāyigal̤iṃda mosadalli sotu vanakkè ā pāṃḍavaru hodudu nanagè iṣṭavāgalilla.
03009003a te smaraṃtaḥ parikleśānvarṣe pūrṇe trayodaśe|
03009003c vimokṣyaṃti viṣaṃ kruddhāḥ karaveyeṣu bhārata||
bhārata! hadimūru varṣagal̤u pūrṇavādanaṃtara avaru tamma kaṣṭagal̤annu nènèsikòṃḍu kauravara melè krodhada viṣavannu biḍugaḍèmāḍuttārè.
03009004a tadayaṃ kiṃ nu pāpātmā tava putraḥ sumaṃdadhīḥ|
03009004c pāṃḍavānnityasaṃkruddho rājyahetorjighāṃsati||
ekè ninna ī pāpātma, atimaṃdamati putranu pāṃḍavara melè sadā siṭṭumāḍikòṃḍu, avarannu saṃharisi rājyavannu apaharisalu bayasuttānè?
03009005a vāryatāṃ sādhvayaṃ mūḍhaḥ śamaṃ gaccatu te sutaḥ|
03009005c vanasthāṃstānayaṃ haṃtumiccanprāṇairvimokṣyate||
ā mūḍhanannu īgale taḍèhiḍiyabeku. ninna maganu śāṃtanāgabeku. vanadalli avarannu kòllallu bayasidarè tanna prāṇavanne kal̤èdukòl̤l̤uttānè.
03009006a yathāha viduraḥ prājño yathā bhīṣmo yathā vayaṃ|
03009006c yathā kṛpaśca droṇaśca tathā sādhu vidhīyatāṃ||
prājña viduranu enu hel̤iddāno, bhīṣma, nānu, kṛpa mattu droṇaru enu hel̤uttiddevo adannu òl̤l̤èyadèṃde til̤i.
03009007a vigraho hi mahāprājña svajanena vigarhitaḥ|
03009007c adharmyamayaśasyaṃ ca mā rājanpratipadyathāḥ||
03009008a samīkṣā yādṛśī hyasya pāṃḍavānprati bhārata|
03009008c upekṣyamāṇā sā rājanmahāṃtamanayaṃ spṛśet||
mahāprājña! svajanaròṃdigè yuddhamāḍuvudu khaṃḍanārha. yaśassannu tarada adharmavannu pratipādisabeḍa rājan! pāṃḍavara kuritu ī rītiya samīkṣèyidè bhārata! avarannu upekṣèmāḍuvudariṃda anyāyavāgi mahā aṃtyavannu talupida hāgè rājan!
03009009a atha vāyaṃ sumaṃdātmā vanaṃ gaccatu te sutaḥ|
03009009c pāṃḍavaiḥ sahito rājanneka evāsahāyavān||
rājan! īga ninna maṃdātma sutanu tanna sahāyakarillade òbbaṃṭiganāgi vanakkè hogi pāṃḍavara sahita vāsisali.
03009010a tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṃḍavaiḥ|
03009010c yadi syātkṛtakāryo'dya bhavestvaṃ manujeśvara||
manujeśvara! ī saṃsargadiṃda ninna putranigè pāṃḍavaròḍanè snehavuṃṭādarè nīnu kāryasiddhiyannu hòṃdidaṃtè!
03009011a atha vā jāyamānasya yacśīlamanujāyate|
03009011c śrūyate tanmahārāja nāmṛtasyāpasarpati||
mahārāja! ādarū huṭṭuvāgale idda śīlavu avanu mṛtanāguvavarègè avanannu biḍuvudilla èṃdu kel̤iddevè.
03009012a kathaṃ vā manyate bhīṣmo droṇo vā viduro'pi vā|
03009012c bhavānvātra kṣamaṃ kāryaṃ purā cārtho'tivartate||
idara kuritu bhīṣma, droṇa, vidura mattu ninna vicāravenu? viṣayavu kai tappi hoguvudara mòdale yāvudu sariyo adannu māḍabeku!”
samāpti
iti śrī mahābhārate āraṇyakaparvaṇi araṇyakaparvaṇi vyāsavākye navavo'dhyāyaḥ|
idu śrī mahābhāratadalli āraṇyakaparvadalli araṇyakaparvadalli vyāsavākya ènnuva òṃbhattanèya adhyāyavu.