pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
āraṇyaka parva
araṇyaka parva
adhyāya 4
sāra
sūryanu pratyakṣanāgi yudhiṣṭhiranige akṣayapātreyannu dayapālisidudu (1-3). adariṁda yudhiṣṭhiranu tannannu anusarisibaṁda brāhmaṇarannu pōṣisiddudu (4-8). pāṁḍavara kāmyakavanapravēśa (9-10).
03004001 1vaiśaṁpāyana uvāca।
03004001a tatō divākaraḥ prītō darśayāmāsa pāṁḍavaṁ।
03004001c dīpyamānaḥ svavapuṣā jvalanniva hutāśanaḥ।।
vaiśaṁpāyananu hēḷidanu: “āga divākaranu prītanāgi pāṁḍavanige hutāśananaṁte uridu beḷaguttiruva tanna svarūpavannu pāṁḍavanige tōrisidanu.
03004002a yattē'bhilaṣitaṁ rājansarvamētadavāpsyasi।
03004002c ahamannaṁ pradāsyāmi sapta paṁca ca tē samāḥ।।
03004003a phalamūlāmiṣaṁ śākaṁ saṁskr̥taṁ yanmahānasē।
03004003c caturvidhaṁ tadannādyamakṣayyaṁ tē bhaviṣyati।
03004003e dhanaṁ ca vividhaṁ tubhyamityuktvāṁtaradhīyata2।।
“rājan! nīnu bayasidudellavannū paḍeyuttīye. hanneraḍu varṣagaḷu nānu ninage āhāravannu nīḍuttēne. ninna aḍugemaneyalli phala, gaḍḍegeṇasugaḷu, tarakāri mattu padārtha ī nālkū3 tarahada annavū akṣayavāguttave. vividha saṁpattū ninnadāguttave!” eṁdu hēḷi aṁtardhānanādanu.
03004004a labdhvā varaṁ tu kauṁtēyō jalāduttīrya dharmavit।
03004004c jagrāha pādau dhaumyasya bhrātr̥̄ṁścāsvajatācyutaḥ।।
dharmavidu acyuta kauṁtēyanu ā varavannu paḍedu nīriniṁda mēleddu dhaumyana pādagaḷannu hiḍidanu mattu sahōdararannu bigidappidanu.
03004005a draupadyā saha saṁgamya paśyamānō'bhyayātprabhuḥ।
03004005c mahānasē tadānnaṁ tu sādhayāmāsa pāṁḍavaḥ।।
draupadiyoḍane avaḷu nōḍuttiddaṁteyē prabhu pāṁḍavanu aḍugemaneyalli aḍugeyannu tayārisidanu.
03004006a saṁskr̥taṁ prasavaṁ yāti vanyamannaṁ caturvidhaṁ।
03004006c akṣayyaṁ vardhatē cānnaṁ tēna bhōjayatē dvijān।।
vanapadārthagaḷiṁda tayārāda nālkū vidhada aḍugeyu akṣayavāyitu mattu ā āhāradiṁda dvijarigellā bhōjanavannittanu.
03004007a bhuktavatsu ca viprēṣu bhōjayitvānujānapi।
03004007c śēṣaṁ vighasasaṁjñaṁ tu paścādbhuṁktē yudhiṣṭhiraḥ।
03004007e yudhiṣṭhiraṁ bhōjayitvā śēṣamaśnāti pārṣatī4।।
viprarige bhōjanavannittu tanna anujarigū uṇṇisi naṁtara uḷida vighasavannu yudhiṣṭhiranu sēvisidanu. yudhiṣṭhiranige nīḍi uḷidudannu pārṣatiyu uṁḍaḷu.
03004008a ēvaṁ divākarātprāpya divākarasamadyutiḥ।
03004008c kāmānmanō'bhilaṣitānbrāhmaṇēbhyō dadau prabhuḥ।।
ī rīti divākarasamadyuti prabhuvu divākaraniṁda manōbhilāṣe kāmagaḷannu paḍedu brāhmaṇarige nīḍidanu.
03004009a purōhitapurōgāśca tithinakṣatraparvasu।
03004009c yajñiyārthāḥ pravartaṁtē vidhimaṁtrapramāṇataḥ।।
purōhitana nētr̥tvadalli tithi, nakṣatra parvagaḷalli vidhimaṁtrapramāṇadaṁte avaru yajñārthigaḷādaru.
03004010a tataḥ kr̥tasvastyayanā dhaumyēna saha pāṁḍavāḥ।
03004010c dvijasaṁghaiḥ parivr̥tāḥ prayayuḥ kāmyakaṁ vanaṁ।।
anaṁtara dvijariṁda parivr̥tarāgi, dhaumyanoṁdige pāṁḍavaru maṁgaḷakara prayāṇamāḍi kāmyakavavannu talupidaru.”
samāpti
iti śrī mahābhāratē āraṇyakaparvaṇi araṇyakaparvaṇi kāmyakavanapravēśē caturthō'dhyāyaḥ।
idu śrī mahābhāratadalli āraṇyakaparvadalli araṇyakaparvadalli kāmyakavanapravēśa ennuva nālkaneya adhyāyavu.
-
gōrakhapurasaṁpuṭadalli yudhiṣṭhiranu sūryanannu prārthisida 34 ślōkagaḷannu puṇeya saṁpuṭadalli tegeduhākiddāre. ī ślōkagaḷannu anubaṁdhadalli nīḍalāgide. ↩︎
-
kuṁbhakōṇa mattu nīlakaṁṭhīya saṁpuṭagaḷalli ī ślokagaḷa madhye sūryanu akṣaya pātreyannu koḍuvudannu sūcisuva oṁdu ślōkavide - gr̥hīṣva piṭharaṁ tāmraṁ mayā datta narādhipa! yāvad vartsyati pāṁcālī pātrēṇānēna suvrata।। - ī tāmrada pātreyulli pāṁcāliyu aḍuge māḍi baḍisi, tānū uṁḍu, kavuci iḍuvavavarege māḍidudellavū akṣayavāguttadeyeṁdu. ↩︎
-
māṁsavu akṣayavāguvudennuvudannu illi hēḷilla. ādudariṁda pāṁḍavaru avara vanavāsada samayadalli āhārakkāgi āgāga jiṁkegaḷannu bēṭeyāḍuttiddaru. ↩︎
-
kuṁbhakōṇa saṁpuṭadalli ī ślōkada naṁtara draupadiyu ūṭamāḍida mēle āhāravu kṣayavāguttade eṁdu sūcisuva ī ślōkārdhavide - draupadyāṁ bhujyamānāyāṁ tadannaṁ kṣayamēti ca। ↩︎