प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
सभा पर्व
राजसूयिक पर्व
अध्याय 31
सार
यागक्कॆ राजर आगमन, स्वागत (1-25).
02031001 वैशंपायन उवाच।
02031001a स गत्वा हास्तिनपुरं नकुलः समितिंजयः।
02031001c भीष्ममामंत्रयामास धृतराष्ट्रं च पांडवः।।
वैशंपायननु हेळिदनु: “समितिंजय पांडव नकुलनु हस्तिनापुरक्कॆ होगि भीष्म मत्तु धृतराष्ट्ररन्नु आमंत्रिसिदनु.
02031002a प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः।
02031002c संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा।।
धर्मराजन यज्ञद कुरितु केळि आ यज्ञविदरु ब्राह्मणरन्नु मुंदिरिसिकॊंडु प्रीतिमनस्करागि यज्ञक्कॆंदु हॊरटरु.
02031003a अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ।
02031003c द्रष्टुकामाः सभां चैव धर्मराजं च पांडवं।।
इन्नू इतर नूरारु संतुष्ट मनस्क राजरु धर्मराजन सभॆयन्नु मत्तु आ पांडवनन्नु नोडुव आसॆयिंद बंदरु.
02031004a दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत।
02031004c समुपादाय रत्नानि विविधानि महांति च।।
भारत! हॆच्चिन मत्तु विविध रत्नगळन्नु तॆगॆदुकॊंडु ऎल्ल दिक्कुगळिंदलू पार्थिवरु अल्लि सेरिद्दरु.
02031005a धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः।
02031005c दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते।।
02031006a सत्कृत्यामंत्रिताः सर्वे आचार्यप्रमुखा नृपाः।
02031006c गांधारराजः सुबलः शकुनिश्च महाबलः।।
02031007a अचलो वृषकश्चैव कर्णश्च रथिनां वरः।
02031007c ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः।।
02031008a सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः।
02031008c अश्वत्थामा कृपो द्रोणः सैंधवश्च जयद्रथः।।
धृतराष्ट्र, भीष्म, महामति विदुर, दुर्यॊधनन नायकत्वदल्लि ऎल्ल सहोदररु, आचार्यने मॊदलाद नृपरु - गांधारराज सुबल, महाबलि शकुनि, अचल वृषक, रथिगळल्लि श्रेष्ठ कर्ण, ऋत, मद्रराज शल्य, महारथि बाह्लीक, कौरव्य सोमदत्त, भूरि भूरिश्रव, शल, अश्वत्थाम, कृप, द्रोण, सैंधव जयद्रथ - ऎल्लरन्नू सत्करिसि बरमाडिकॊळ्ळलायितु.
02031009a यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः।
02031009c प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः।।
02031010a सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः।
02031010c पार्वतीयाश्च राजानो राजा चैव बृहद्बलः।।
02031011a पौंड्रको वासुदेवश्च वंगः कालिंगकस्तथा।
02031011c आकर्षः कुंतलश्चैव वानवास्यांध्रकास्तथा।।
02031012a द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा।
02031012c कुंतिभोजो महातेजाः सुःमश्च सुमहाबलः।।
02031013a बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते।
02031013c विराटः सह पुत्रैश्च माचेल्लश्च महारथः।
02031013e राजानो राजपुत्राश्च नानाजनपदेश्वराः।।
02031014a शिशुपालो महावीर्यः सह पुत्रेण भारत।
02031014c आगच्छत्पांडवेयस्य यज्ञं संग्रामदुर्मदः।।
भारत! पुत्रनॊंदिगॆ यज्ञसेन, वसुधाधिप शाल्व, प्राग्ज्योतिषद नृपति महायश भगदत्त, इवरॆल्लर जॊतॆ सागरदाचॆ वासिसुत्तिद्द म्लेच्छरु, पर्वत देशगळ राजरु, राज बृहद्बल, वासुदेव पौंड्रक, वंग, कलिंग, आकर्ष, कुंतल, वानवास्यरु, आंध्रकरु, द्रविडरु, सिंहलरु, काश्मीर राज, महातेज कुंतिभोज, सुमहाबल सुह्म, इतर ऎल्ल शूर बाह्लीक राजरु, पुत्ररॊंदिगॆ विराट, महारथि माचेल्ल, पुत्रनॊंदिगॆ महावीर्य संग्रामदुर्मद शिशुपाल हीगॆ राजरु, राजपुत्ररु मत्तु नाना जनपदेश्वररु पांडवन यज्ञक्कॆ बंदरु.
02031015a रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः।
02031015c गदप्रद्युम्नसांबाश्च चारुदेष्णश्च वीर्यवान्।।
02031016a उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च।
02031016c वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः।।
राम, अनिरुद्ध, बभ्रु, सारण, गद, प्रद्युम्न, सांब, वीर्यवान् चारुदेष्ण, उल्मुक, निषठ, वीर प्राद्युम्न1, मत्तु इतर सर्व महारथि वृष्णिगळु बंदु सेरिदरु.
02031017a एते चान्ये च बहवो राजानो मध्यदेशजाः।
02031017c आजग्मुः पांडुपुत्रस्य राजसूयं महाक्रतुं।।
इवरु मत्तु इन्नू इतर बहळष्टु मध्यदेशद राजरु पांडुपुत्रन राजसूय महाक्रतुविगॆ बंदरु.
02031018a ददुस्तेषामावसथान्धर्मराजस्य शासनात्।
02031018c बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान्।।
राजन्! धर्मराजन शासनदंतॆ अवरिगॆ बहळ कोणॆगळिरुव, कॊळ मत्तु वृक्षगळिंदॊडगूडिद सुंदर वसतिगृहगळन्नु नीडलायितु.
02031019a तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमां।
02031019c सत्कृताश्च यथोद्दिष्टां जग्मुरावसथान्नृपाः।।
02031020a कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान्।
02031020c सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः।।
धर्मराजनु अवरिगॆ अनुत्तम पूजॆयन्नित्तु सत्करिसिद नंतर आ नृपरु कैलासशिखरदष्टु ऎत्तरवाद, मनोज्ञ, द्रव्यभूषित, ऎल्लकडॆयिंदलू ऎत्तर प्राकारगळिंद सुत्तुवरॆयल्पट्ट बलिष्ट मत्तु सुंदर आवासगळिगॆ तॆरळिदरु.
02031021a सुवर्णजालसंवीतान्मणिकुट्टिमशोभितान्।
02031021c सुखारोहणसोपानान्महासनपरिच्छदान्।।
जालिगळन्नु चिन्नदल्लि माडलागित्तु, नॆलवन्नु मणिगळिंद सिंगरिसलागित्तु, मॆट्टिलुगळु सुखकरवागिद्दवु मत्तु आसनगळु ऎत्तरदल्लिद्दवु.
02031022a स्रग्दामसमवच्छन्नानुत्तमागुरुगंधिनः।
02031022c हंसांशुवर्णसदृशानायोजनसुदर्शनान्।।
निवासगळन्नु हूगुच्छ मत्तु मालॆगळिंद सुहासित गंधगळिंद सिंगरिसलागित्तु, हंसद गरिगळिंद माडिद मॆत्तनॆय हासिगॆगळिंद कूडिद्दवु, मत्तु नोडलु विशालवागियू सुंदरवागियू इद्दवु.
02031023a असंबाधान्समद्वारान्युतानुच्चावचैर्गुणैः।
02031023c बहुधातुपिनद्धांगान् हिमवच्छिखरानिव।।
अवुगळु इक्कट्टागिरलिल्ल मत्तु द्वारगळु साकष्टु विशालवागिद्दु सिंगरिसल्पट्टिद्दवु. अवुगळ कोळुगळन्नु बहुधातुगळिंद माडिद्दरु मत्तु हिमालयद शिखरगळंतॆ तोरुत्तिद्दवु.
02031024a विश्रांतास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणं।
02031024c वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरं।।
विश्रांतियन्नु पडॆद भूमिपरु भूरिदक्षिणॆगळन्नु पडॆद सदस्यरिंद आवृत धर्मराज युधिष्ठिरनन्नु नोडिदरु.
02031025a तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः।
02031025c भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः।।
राजन्! पार्थिवरु मत्तु महात्म ब्राह्मणरिंद कूडिद्द आ सभॆयु अमररिंद कूडिद देवसभॆयंतॆ हॊळॆयुत्तित्तु.”
समाप्ति
इति श्री महाभारते सभापर्वणि राजसूयिकपर्वणि निमंत्रितराजागमने एकत्रिंशोऽध्यायः।।
इदु श्री महाभारतदल्लि सभापर्वदल्लि राजसूयिकपर्वदल्लि निमंत्रितराजागमन ऎन्नुव मूवत्तॊंदनॆय अध्यायवु.
-
प्रद्युम्नन मग अनिरुद्ध? ↩︎