pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
sabhā parva
digvijaya parva
adhyāya 29
sāra
nakulana paścima digvijaya (1-19).
02029001 vaiśaṁpāyana uvāca।
02029001a nakulasya tu vakṣyāmi karmāṇi vijayaṁ tathā।
02029001c vāsudēvajitāmāśāṁ yathāsau vyajayatprabhuḥ।।
vaiśaṁpāyananu hēḷidanu: “nakulana vijaya karmagaḷa kuritu mattu ā prabhuvu vāsudēvanu geddidda1 pradēśagaḷannu hēge geddanennuvudannu hēḷuttēne.
02029002a niryāya khāṁḍavaprasthātpratīcīmabhitō diśaṁ।
02029002c uddiśya matimānprāyānmahatyā sēnayā saha।।
02029003a siṁhanādēna mahatā yōdhānāṁ garjitēna ca।
02029003c rathanēmininādaiśca kaṁpayanvasudhāmimāṁ।।
khāṁḍavaprasadiṁda horaṭu paścima diśābhimukhavāgi mahā sēneyoṁdige yōdhara mahā siṁhanāda garjanegaḷu mattu rathavēgada ninādadiṁda vasudheyannē kaṁpisuttā ā mativaṁtanu horaṭanu.
02029004a tatō bahudhanaṁ ramyaṁ gavāśvadhanadhānyavat।
02029004c kārttikēyasya dayitaṁ rōhītakamupādravat।।
modalu bahudhanayukta gō, aśva dhana dhānyayukta, kārtikēyana accumeccina rōhītakavannu talupidanu.
02029005a tatra yuddhaṁ mahadvr̥ttaṁ śūrairmattamayūrakaiḥ।
02029005c marubhūmiṁ ca kārtsnyena tathaiva bahudhānyakaṁ।।
02029006a śairīṣakaṁ mahēcchaṁ ca vaśē cakrē mahādyutiḥ।
02029006c śibīṁstrigartānaṁbaṣṭhānmālavānpaṁcakarpaṭān।।
02029007a tathā madhyamikāyāṁśca vāṭadhānāndvijānatha।
alli śūra mattamayūrakaroṁdige naḍeda mahā yuddhadalli mahādyutiyu marubhūmi rājya mattu dhanyasamr̥ddha śairīṣaka - mahēcchagaḷannu, śibigaḷannu, trigartarannu, aṁbaṣṭharannu, mālavānarannu, paṁcakarpaṭarannu, madhyamikarannu mattu vāṭadhāna brāhmaṇarannu vaśapaḍesikoṁḍanu.
02029007c punaśca parivr̥tyātha puṣkarāraṇyavāsinaḥ।।
02029008a gaṇānutsavasaṁkētānvyajayatpuruṣarṣabhaḥ।
02029008c siṁdhukūlāśritā yē ca grāmaṇēyā mahābalāḥ।।
02029009a śūdrābhīragaṇāścaiva yē cāśritya sarasvatīṁ।
02029009c vartayaṁti ca yē matsyairyē ca parvatavāsinaḥ।।
02029010a kr̥tsnaṁ paṁcanadaṁ caiva tathaivāparaparyaṭaṁ।
02029010c uttarajyōtikaṁ caiva tathā vr̥ṁdāṭakaṁ puraṁ।।
02029010e dvārapālaṁ ca tarasā vaśē cakrē mahādyutiḥ।।
02029011a ramaṭhān hārahūṇāṁśca pratīcyāścaiva yē nr̥pāḥ।
02029011c tānsarvānsa vaśē cakrē śāsanādēva pāṁḍavaḥ।।
alliyē suttuvaredu puṣkarāraṇyadalli vāsisuttidda utsavasaṁkētaka gaṇagaḷannu, siṁdhunadītīradalli vāsisuttidda vuhābalaśāli grāmaṇēyarannu, sarasvatī tīradalli vāsisuttidda, mīniṁdalē jīvisutiddda mattu parvatavāsi śūdra mattu abhīra gaṇagaḷannū, aidu nadi pradēśa2vellavannū, paścima paryaṭavannu, uttara jyōtikavannu, vr̥ṁdāṭaka puravannu, mattu dvārapāla, paścimada rājarāda ramaṭaru, hāraṇaru mattu ellarannū mahādyuti puruṣarṣabha pāṁḍavanu sōlisi, vaśapaḍisikoṁḍu śāsanavannu sthāsidanu.
02029012a tatrasthaḥ prēṣayāmāsa vāsudēvāya cābhibhuḥ।
02029012c sa cāsya daśabhī rājyaiḥ pratijagrāha śāsanaṁ।।
alli iruvāga vijayiyu vāsudēvanige3 saṁdēśavannu kaḷuhisalu avanu alliya hattu rājyagaḷoḍane4 śāsanavannu svīkarisidanu.
02029013a tataḥ śākalamabhyētya madrāṇāṁ puṭabhēdanaṁ।
02029013c mātulaṁ prītipūrvēṇa śalyaṁ cakrē vaśē balī।।
anaṁtara madradēśada rājadhāni śākalavannu sēri alli ā baliyu sōdaramāva śalyanannu prītipūrvakavāgi vaśapaḍisikoṁḍanu.
02029014a sa tasminsatkr̥tō rājñā satkārārhō viśāṁ patē।
02029014c ratnāni bhūrīṇyādāya saṁpratasthē yudhāṁ patiḥ।।
viśāṁpatē! ā satkārārha yudhāṁpatiyu rājaniṁda satkr̥tanāgi bahaḷaṣṭu ratnagaḷannu paḍedu horaṭanu.
02029015a tataḥ sāgarakukṣisthānmlēcchānparamadāruṇān।
02029015c pahlavānbarbarāṁścaiva tānsarvānanayadvaśaṁ।।
anaṁtara avanu sāgarada daṁḍeyallidda paramadāruṇa mlēccharannu, pahlavarannu mattu barbararannu ellarannū vaśapaḍisikoṁḍanu.
02029016a tatō ratnānyupādāya vaśē kr̥tvā ca pārthivān।
02029016c nyavartata naraśrēṣṭhō nakulaścitramārgavit।।
pārthivarannu vaśapaḍisikoṁḍu ratnagaḷannu gaḷisida naṁtara citramārgavidu naraśrēṣṭha nakulanu hiṁdirugidanu.
02029017a karabhāṇāṁ sahasrāṇi kōśaṁ tasya mahātmanaḥ।
02029017c ūhurdaśa mahārāja kr̥cchrādiva mahādhanaṁ।।
mahārāja! ā mahātmanu saṁgrahisidda mahādhanavannu hattusāvira oṁṭegaḷu bahaḷa kaṣṭapaṭṭu hottu taṁdavu.
02029018a iṁdraprasthagataṁ vīramabhyētya sa yudhiṣṭhiraṁ।
02029018c tatō mādrīsutaḥ śrīmāndhanaṁ tasmai nyavēdayat।।
anaṁtara śrīmān mādrīsutanu iṁdraprasthakke hōgi vīra yudhiṣṭhiranannu bhēṭiyāgi avanige dhanavannu arpisidanu.
02029019a ēvaṁ pratīcīṁ nakulō diśaṁ varuṇapālitāṁ।
02029019c vijigyē vāsudēvēna nirjitāṁ bharatarṣabhaḥ।।
hīge bharatarṣabha nakulanu vāsudēvaniṁda gellalpaṭṭidda varuṇaniṁda pālita paścima dikkannu geddanu.”
samāpti
iti śrī mahābhāratē sabhāparvaṇi digvijayaparvaṇi nakulaprātīcīvijayē ēkōnatriṁśō'dhyāyaḥ।।
idu śrī mahābhāratadalli sabhāparvadalli digvijayaparvadalli nakulaprātīcīvijaya ennuva ippattoṁbhattaneya adhyāyavu.
iti śrī mahābhāratē sabhāparvaṇi digvijayaparvaḥ।।
idu śrī mahābhāratadalli sabhāparvadalli digvijayaparvavu.
idūvaregina oṭṭu mahāparvagaḷu-1/18, upaparvagaḷu-23/100, adhyāyagaḷu-254/1995, ślōkagaḷu-8227/73840.