011 ब्रह्मसभावर्णनं

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

सभा पर्व

सभा पर्व

अध्याय 11

सार

ब्रह्मसभॆय वर्णनॆ (1-42). राजा हरिश्चंद्रन राजसूय यागद कीर्तनॆ (43-61). तानू राजसूयवन्नु माडबहुदॆंदु हेळलु युधिष्ठिरनु अदर कुरितु चिंतिसिदुदु (62-73).

02011001 नारद उवाच।
02011001a पुरा देवयुगे राजन्नादित्यो भगवान्दिवः।
02011001c आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः।।

नारदनु हेळिदनु: “राजन्! हिंदॆ देवयुगदल्लि विगतक्लम भगवान् आदित्यनु मानुष लोकवन्नु नोडलु दिवदिंद आगमिसिदनु.

02011002a चरन्मानुषरूपेण सभां दृष्ट्वा स्वयंभुवः।
02011002c सभामकथयन्मह्यं ब्राह्मीं तत्त्वेन पांडव।।

पांडव! मानुषरूपदल्लि संचरिसुत्तिरुवाग अवनु स्वयंभु ब्रह्मन महा सभॆयन्नु नोडिद हागॆ ननगॆ हेळिदनु.

02011003a अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ।
02011003c अनिर्देश्यां प्रभावेन सर्वभूतमनोरमां।।
02011004a श्रुत्वा गुणानहं तस्याः सभायाः पांडुनंदन।
02011004c दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवं।।

भरतर्षभ! पांडुनंदन! राजन्! दिव्य अप्रमेय प्रभॆयन्नु हॊंदिद, मनस्सिगॆ संतोषवन्नु नीडुव, तन्न अनिर्देश्य प्रभावदिंद सर्वभूतगळ मनोरमॆ आ सभॆय गुणगळन्नु केळिद नानु अदन्नु नोडलु उत्सुकनागि आदित्यनल्लि केळिकॊंडॆनु.

02011005a भगवन्द्रष्टुमिच्छामि पितामहसभामहं।
02011005c येन सा तपसा शक्या कर्मणा वापि गोपते।।
02011006a औषधैर्वा तथा युक्तैरुत वा मायया यया।
02011006c तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथं।।

“भगवन्! पितामहन महासभॆयन्नु नोडलु बयसुत्तेनॆ. गोपते! याव तपस्सु, कर्म, औषधि, उपाय अथवा मायॆयिंद अदन्नु नोडलु साध्यवागुत्तदॆ? भगवन्! नानु आ सभॆयन्नु हेगॆ नोडलि ऎंदु हेळु.”

02011007a ततः स भगवान्सूर्यो मामुपादाय वीर्यवान्।
02011007c अगच्छत्तां सभां ब्राह्मीं विपापां विगतक्लमां।।

आग आ वीर्यवान् सूर्य भगवाननु पापवे इल्लद आयासवन्ने अरियद ब्रह्मन आ सभॆगॆ नन्नन्नु करॆदुकॊंडु आगमिसिदनु.

02011008a एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप।
02011008c क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा।।

जनाधिप! इदे अदर रूपवॆंदु निर्दिष्ठवागि हेळलु शक्यविल्ल. याकॆंदरॆ क्षण क्षणक्कॆ अदर अनिर्देश्य रूपवु बदलागुत्तिरुत्तदॆ.

02011009a न वेद परिमाणं वा संस्थानं वापि भारत।
02011009c न च रूपं मया तादृग्दृष्टपूर्वं कदा चन।।

भारत! ननगॆ अदर परिमाणवागली संस्थानवागली गॊत्तिल्ल. मत्तु अदक्कॆ मॊदलु ऎंदू नानु अंथह रूपवन्नु नोडिरलिल्ल.

02011010a सुसुखा सा सभा राजन्न शीता न च घर्मदा।
02011010c न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवंत्युत।।

राजन्! आ सभॆयु सुसुखवागिदॆ - शीतवू इल्ल उष्णवू इल्ल. अदन्नु प्रवेशिसिदवरिगॆ हसिवु, बायारिकॆ, आयास ऎन्नुवुदे इरुवुदिल्ल.

02011011a नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः।
02011011c स्तंभैर्न च धृता सा तु शाश्वती न च सा क्षरा।।

अदु बण्ण बण्णगळिंद हॊळॆयुत्तिद्दु नाना रूपगळल्लि रचिसल्पट्टिदॆ. अदक्कॆ बॆंबल नीडुव याव स्तंबगळू इरलिल्ल. शाश्वतवागिद्द अदक्कॆ क्षयवॆंबुदे तिळिदिल्ल.

02011012a अति चंद्रं च सूर्यं च शिखिनं च स्वयंप्रभा।
02011012c दीप्यते नाकपृष्ठस्था भासयंतीव भास्करं।।

अदु चंद्र, सूर्य मत्तु अग्निगू अधिक स्वयंप्रभॆयन्नु हॊंदिदॆ. नाकद सूरिनल्लि भास्करनिगॆ बॆळकन्नु नीडुत्तिदॆयो ऎन्नुवंतॆ बॆळगुत्तदॆ.

02011013a तस्यां स भगवानास्ते विदधद्देवमायया।
02011013c स्वयमेकोऽनिशं राजऽल्लोकाऽल्लोकपितामहः।।

राजन्! अदरल्लि देवमायॆयिंद निलुविल्लदे लोकगळन्नु सृष्टिमाडुत्तिरुव लोकपितामह भगवाननु तानॊब्बने कुळितिद्दानॆ.

02011014a उपतिष्ठंति चाप्येनं प्रजानां पतयः प्रभुं।
02011014c दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा।।
02011015a भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथांगिराः।
02011015c मनोऽंतरिक्षं विद्याश्च वायुस्तेजो जलं मही।।
02011016a शब्धः स्पर्शस्तथा रूपं रसो गंधश्च भारत।
02011016c प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः।।

भारत! प्रजापतिगळाद दक्ष, प्रचेत, पुलह, मरीचि, कश्यप, भृगु, अत्रि, वसिष्ठ, गौतम, अंगिरस, मनु, अंतरिक्ष, विध्यॆ, वायु, अग्नि, जल, भूमि, शब्ध, स्पर्ष, रूप, रस, गंध, प्रकृति, विकार मत्तु विश्वद अन्य कारणगळु आ प्रभुविन सेवॆमाडुत्तारॆ.

02011017a चंद्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान्।
02011017c वायवः क्रतवश्चैव संकल्पः प्राण एव च।।
02011018a एते चान्ये च बहवः स्वयंभुवमुपस्थिताः।
02011018c अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः।।

नक्षत्रगळ सहित चंद्रम, गभस्तिमान आदित्य, वायु, ऋतुगळु, संकल्प, प्राण, इवु मत्तु अन्य बहळष्टु – अर्थ, धर्म, काम, हर्ष, द्वेश, तपस्सु, दम - ऎल्लवू स्वयंभुविन उपस्थितियल्लिद्दारॆ.

02011019a आयांति तस्यां सहिता गंधर्वाप्सरसस्तथा।
02011019c विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः।।
02011020a शुक्रो बृहस्पतिश्चैव बुधोऽंगारक एव च।
02011020c शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च।।
02011021a मंत्रो रथंतरश्चैव हरिमान् वसुमानपि।
02011021c आदित्याः साधिराजानो नानाद्वंद्वैरुदाहृताः।।
02011022a मरुतो विश्वकर्मा च वसवश्चैव भारत।
02011022c तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ।।
02011023a ऋग्वेदः सामवेदश्च यजुर्वेदश्च पांडव।
02011023c अथर्ववेदश्च तथा पर्वाणि च विशां पते।।
02011024a इतिहासोपवेदाश्च वेदांगानि च सर्वशः।
02011024c ग्रहा यज्ञाश्च सोमश्च दैवतानि च सर्वशः।।
02011025a सावित्री दुर्गतरणी वाणी सप्तविधा तथा।
02011025c मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा।।
02011026a सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा।
02011026c भाष्याणि तर्कयुक्तानि देहवंति विशां पते।।
02011027a क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च।
02011027c अर्धमासाश्च मासाश्च ऋतवः षट् च भारत।।
02011028a संवत्सराः पंचयुगमहोरात्राश्चतुर्विधाः।
02011028c कालचक्रं च यद्दिव्यं नित्यमक्षयमव्ययं।।
02011029a अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा।
02011029c कालका सुरभिर्देवी सरमा चाथ गौतमी।।
02011030a आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि।
02011030c विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः।।
02011031a राक्षसाश्च पिशाचाश्च दानवा गुःयकास्तथा।
02011031c सुपर्णनागपशवः पितामहमुपासते।।

भारत! पांडव! विशांपते! अल्लिगॆ गंधर्वरु-अप्सरॆयरु ऒट्टिगे बरुत्तारॆ. इप्पत्तेळु मत्तु अन्य लोकपालरॆल्लरू, शुक्र, बृहस्पति, बुध, अंगारक, शनैश्चर, राहु मॊदलाद ग्रहगळॆल्लरू, मंत्र, रथंतर, हरिमान्, वसुमान्, अवर राजनॊंदिगॆ आदित्यरु, ऎरडॆरडु हॆसरुगळिंद करॆयल्पडुव ऎल्ल देवतॆगळू, मरुत, विश्वकर्म, वसव, ऎल्ल पितृगणगळु, सर्व हविस्सुगळु, ऋग्वेद, सामवेद, यजुर्वेद, अथर्ववेद, पर्वगळु, सर्व इतिहासगळु, उपवेदगळु, वेदांगगळु, ग्रहगळु, यज्ञगळु, सोमगळु, सर्व देवतॆगळु, दुर्गतरणी सावित्री, सप्तविध वाणी, मेधा, धृति, श्रुति, प्रज्ञा, बुद्धि, यशस्सु, क्षमा, साम, स्तुति, शस्त्रगळु, गाथगळु, विविध भाषॆगळु, तर्कयुक्त भागगळु, क्षण, लव, मुहूर्त, हगलु, रात्रि, मत्तु अर्धमास, मास, आरू ऋतुगळु, संवत्सरगळु, पंचयुगगळु, चतुर्विध आहोरात्रिगळु, दिव्य, नित्यवू अक्षय मत्तु अव्यय कालचक्र, अदिति, दिति, दनु, विनत, इरा, कद्रु, कालक, सुरभि, देवि सरमा, गौतमी, आदित्य, वसव, रुद्र, मरुत, अश्विनी देवतॆगळु, विश्वेदेवरु, साद्यरु, पितृगळु, मनस्सिनल्लिये हुट्टिदवरु, राक्षसरु, पिशाचरु, दानवरु, गुह्यकरु, सुपर्ण, नाग मत्तु इतर पशुगळु पितामहन सेवॆ माडुत्तारॆ.

02011032a देवो नारायणस्तस्यां तथा देवर्षयश्च ये।
02011032c ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा।।

अल्लि देव नारायणनिद्दानॆ, देवर्षिगळु, वालखिल्य ऋषिगळु, योनिगळल्लि हुट्टिदवरु, अयोनिजरु ऎल्लरू इद्दारॆ.

02011033a यच्च किं चित्त्रिलोकेऽस्मिन्दृश्यते स्थाणुजंगमं।
02011033c सर्वं तस्यां मया दृष्टं तद्विद्धि मनुजाधिप।।

मनुजाधिप! ई त्रिलोकदल्लि काणुत्तिरुव एनॆल्ल स्थावर जंगमगळिवॆयो अवॆल्लवन्नू नानु अल्लि नोडिद्देनॆ ऎंदु तिळि.

02011034a अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसां।
02011034c प्रजावतां च पंचाशदृषीणामपि पांडव।।
02011035a ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः।
02011035c प्रणम्य शिरसा तस्मै प्रतियांति यथागतं।।

पांडव! ऎंभत्तु साविर ऊर्ध्वरेतस यतिगळु, मक्कळन्नु पडॆदिरुव ऐवत्तु साविर ऋषिगळु, मत्तु सर्व दिवौकसरू तमगिष्ट बंदंतॆ अल्लिगॆ बंदु अवनिगॆ शिरसा वंदिसि बंदहागॆ मरळि होगुववरन्नु कंडिद्देनॆ.

02011036a अतिथीनागतान्देवान्दैत्यान्नागान्मुनींस्तथा।
02011036c यक्षान्सुपर्णान्कालेयान्गंधर्वाप्सरसस्तथा।।
02011037a महाभागानमितधीर्ब्रह्मा लोकपितामहः।
02011037c दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते।।

अतिथिगळागि आगमिसिद देवतॆगळु, दैत्यरु, नागगळु, मुनिगळु, यक्षरु, सुपर्णरु, कालेयरु, गंधर्वरु, अप्सरॆयरिगॆ अमितबुद्धि महाभाग लोकपितामह सर्वभूतगळिगू दयावंत ब्रह्मनु यथार्हवागि प्रीति तोरिसुत्तानॆ.

02011038a प्रतिगृह्य च विश्वात्मा स्वयंभूरमितप्रभः।
02011038c सांत्वमानार्थसंभोगैर्युनक्ति मनुजाधिप।।

मनुजाधिप! आ विश्वात्म स्वयंभु अमितप्रभनु अवरन्नु बरमाडिकॊंडु सांत्वनदायक आनंदवन्नु नीडुत्तानॆ.

02011039a तथा तैरुपयातैश्च प्रतियातैश्च भारत।
02011039c आकुला सा सभा तात भवति स्म सुखप्रदा।।

भारत! तात! बरुव मत्तु होगुत्तिरुव अतिथिगळिंद आ सुखप्रद सभॆयु सदा अत्यंत बिडुविल्लदंतिरुत्तदॆ.

02011040a सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता।
02011040c ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा।।

ब्रह्मर्षिगणसेवित, सर्वतेजोमयि, आयासवन्नु दूरमाडुव, ब्रह्मन श्रीयिंद दीप्यमानवागिरुव आ दिव्य सभॆयु मंगळकरवादुदु.

02011041a सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा।
02011041c सभेयं राजशार्दूल मनुष्येषु यथा तव।।

राजशार्दूल! सर्वलोकदल्लि अदरंतॆ काणुव सभॆयु हेगॆ दुर्लभवो हागॆ मनुष्यरल्लि निन्न ई सभॆयु दुर्लभ.

02011042a एता मया दृष्टपूर्वाः सभा देवेषु पांडव।
02011042c तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा।।

पांडव! देवतॆगळल्लि नानु इदक्कू मॊदलु नोडिद सभॆगळिवु. निन्न ई सभॆयु मनुष्य लोकदल्लि सर्वश्रेष्ठतमवादद्दु.”

02011043 युधिष्ठिर उवाच।
02011043a प्रायशो राजलोकस्ते कथितो वदतां वर।
02011043c वैवस्वतसभायां तु यथा वदसि वै प्रभो।।

युधिष्ठिरनु हेळिदनु: “मातनाडुववरल्लि श्रेष्ठ! प्रभो! नीनु हेळिदंतॆ वैवस्वतन सभॆयल्लि प्रायषः लोकद राजरुगळॆल्लरू इद्दारॆ ऎंदायितु.

02011044a वरुणस्य सभायां तु नागास्ते कथिता विभो।
02011044c दैत्येंद्राश्चैव भूयिष्ठाः सरितः सागरास्तथा।।

वरुणन सभॆयल्लि नागगळु, दैत्येंद्ररु, नदिगळु मत्तु सागरगळु इद्दारॆ ऎंदु नीनु हेळिदॆ.

02011045a तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा।
02011045c गंधर्वाप्सरसश्चैव भगवांश्च वृषध्वजः।।

हागॆये धनपतिय सभॆयल्लि यक्षरु, गुह्यकरु, राक्षसरु, गंधर्वरु, अप्सरॆयरु मत्तु भगवान् वृषध्वजनु इद्दारॆ.

02011046a पितामहसभायां तु कथितास्ते महर्षयः।
02011046c सर्वदेवनिकायाश्च सर्वशास्त्राणि चैव हि।।

मत्तु पितामहन सभॆयल्लि महर्षिगळु, सर्व देवतॆगळु मत्तु सर्व शास्त्रगळु इवॆयॆंदु हेळिदॆ.

02011047a शतक्रतुसभायां तु देवाः संकीर्तिता मुने।
02011047c उद्देशतश्च गंधर्वा विविधाश्च महर्षयः।।

शतक्रतुविन सभॆयल्लि देवतॆगळु, मुनिगळु, निर्दिष्ट गंधर्वरु मत्तु विविध महर्षिगळु इद्दारॆंदु हेळिदॆ.

02011048a एक एव तु राजर्षिर्हरिश्चंद्रो महामुने।
02011048c कथितस्ते सभानित्यो देवेंद्रस्य महात्मनः।।

महामुने! आदरॆ नीनु महात्म देवेंद्रन सभॆयल्लि ऒब्बने राजर्षि हरिश्चंद्रनु इद्दानॆंदु हेळिदॆ.

02011049a किं कर्म तेनाचरितं तपो वा नियतव्रतं।
02011049c येनासौ सह शक्रेण स्पर्धते स्म महायशाः।।

अवनु एनु माडिदनु अथवा तपस्सन्नु माडिदने अथवा व्रतगळन्नु माडिदने? यावुदरिंद आ महायशनु शक्रनॊंदिगॆ स्पर्धिसुत्तिद्दानॆ?

02011050a पितृलोकगतश्चापि त्वया विप्र पिता मम।
02011050c दृष्टः पांडुर्महाभागः कथं चासि समागतः।।

विप्र! मत्तु पितृलोकक्कॆ होदाग नीनु नन्न तंदॆ महाभाग पांडुवन्नु नोडिदॆ. अवनॊंदिगॆ भेटियु हेगित्तु?

02011051a किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुं।
02011051c त्वत्तः श्रोतुमहं सर्वं परं कौतूहलं हि मे।।

भगवन्! अवनु निन्नल्लि एनु हेळिदनु ऎन्नुवुदन्नु तिळियलु बयसुत्तेनॆ. निन्निंद सर्ववन्नू केळि तिळिदुकॊळ्ळबेकॆंब कुतूहलवागिदॆ.”

02011052 नारद उवाच।
02011052a यन्मां पृच्छसि राजेंद्र हरिश्चंद्रं प्रति प्रभो।
02011052c तत्तेऽहं संप्रवक्ष्यामि माहात्म्यं तस्य धीमतः।।

नारदनु हेळिदनु: “प्रभु राजेंद्र! हरिश्चंद्रन कुरितु केळिद्दीयाद्दरिंद निनगॆ आ धीमंतन महात्मॆयन्नु हेळुत्तेनॆ1.

02011053a स राजा बलवानासीत्सम्राट्सर्वमहीक्षितां।
02011053c तस्य सर्वे महीपालाः शासनावनताः स्थिताः।।

आ बलवंत राजनु सर्वमहीक्षितर साम्राटनागिद्दु सर्व महीपालरू अवन आज्ञॆयन्नु पालिसुत्तिद्दरु.

02011054a तेनैकं रथमास्थाय जैत्रं हेमविभूषितं।
02011054c शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर।।

नरेश्वर! अवनु एकांगियागि हेमविभूषित रथवन्नेरि ऎळू द्वीपगळन्नु तन्न शस्त्रप्रतापदिंद गॆद्दनु.

02011055a स विजित्य महीं सर्वां सशैलवनकाननां।
02011055c आजहार महाराज राजसूयं महाक्रतुं।।

महाराज! शैलवनकाननगळ सहित सर्व महियन्नू गॆद्दु अवनु महाक्रतु राजसूयवन्नु नॆरवेरिसिदनु.

02011056a तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया।
02011056c द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन्।।

अवन आज्ञॆयंतॆ सर्व महीपालरू धन मत्तु अन्य संपत्तुगळन्नु तंदु आ यज्ञदल्लि द्विजर सेवॆ माडिदरु.

02011057a प्रादाच्च द्रविणं प्रीत्या याजकानां नरेश्वरः।
02011057c यथोक्तं तत्र तैस्तस्मिंस्ततः पंचगुणाधिकं।।

आ नरेश्वरनु याजकरिगॆ प्रीतियिंद अवरु केळिदुदक्किंतलू ऐदु पट्टु धनवन्नु अल्लिये अदे समयदल्लिये दानवन्नागित्तनु.

02011058a अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तथा।
02011058c प्रासर्पकाले संप्राप्ते नानादिग्भ्यः समागतान्।।

यज्ञवु मुगिद नंतर अवनु नाना दिक्कुगळिंद बंदु सेरिद्द ब्राह्मणरन्नु विविध संपत्तुगळन्नित्तु तृप्तिपडिसिदनु.

02011059a भक्ष्यैर्भोज्यैश्च विविधैर्यथाकामपुरस्कृतैः।
02011059c रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतं।
02011059e तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत्।।

विविध भक्ष्य भोज्यगळिंद रत्नगळ राशिगळिंद मुदितगॊंड द्विजरु संतोषदिंद नृपरॆल्लरल्लि नीनु अधिक तेजस्वि मत्तु यशस्वि ऎंदु हेळिदरु.

02011060a एतस्मात्कारणात्पार्थ हरिश्चंद्रो विराजते।
02011060c तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ।।

पार्थ! भरतर्षभ! ई कारणगळिंद हरिश्चंद्रनु सहस्रारु राजरुगळन्नू मीरि बॆळगुत्तानॆ ऎन्नुवुदन्नु तिळि.

02011061a समाप्य च हरिश्चंद्रो महायज्ञं प्रतापवान्।
02011061c अभिषिक्तः स शुशुभे साम्राज्येन नराधिप।।

नराधिप! आ महायज्ञवन्नु मुगिसिद प्रतापवान् हरिश्चंद्रनु आ शुभसाम्राज्यद अभिषिक्तनादनु.

02011062a ये चान्येऽपि महीपाला राजसूयं महाक्रतुं।
02011062c यजंते ते महेंद्रेण मोदंते सह भारत।।
02011063a ये चापि निधनं प्राप्ताः संग्रामेष्वपलायिनः।
02011063c ते तत्सदः समासाद्य मोदंते भरतर्षभ।।
02011064a तपसा ये च तीव्रेण त्यजंतीह कलेवरं।
02011064c तेऽपि तत्स्थानमासाद्य श्रीमंतो भांति नित्यशः।।

भारत! महाक्रतु राजसूयवन्नु याजिसुव अन्य महीपालरू महेंद्रनॊंदिगॆ संतोषपडुत्तारॆ. भरतर्षभ! यारु संग्रामदल्लि पलायनमाडदे निधनवन्नु हॊंदुत्तारो अवरू कूड अवन सभॆयन्नु सेरि आनंदिसुत्तारॆ. मत्तु यारु तीव्र तपस्सिन मूलक इल्लि देहवन्नु त्यजिसुत्तारो अवरू कूड अवन आस्थानवन्नु सेरि नित्यवू श्रीमंतरागि बॆळगुत्तारॆ.

02011065a पिता च त्वाह कौंतेय पांडुः कौरवनंदनः।
02011065c हरिश्चंद्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः।।

कौरवनंदन! कौंतेय! हरिश्चंद्रन श्रीयन्नु नोडिद नृपति पांडुवु विस्मितनादनु.

02011066a समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः।
02011066c राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत।।

भारत! निन्न वशदल्लिरुव भ्रातर मूलक महियन्नु गॆल्ललु समर्थनागिद्दीयॆ. राजसूय क्रतुवन्नु कैगॊळ्ळतक्कद्दु ऎंदु अवनु हेळिदनु.

02011067a तस्य त्वं पुरुषव्याघ्र संकल्पं कुरु पांडव।
02011067c गंतारस्ते महेंद्रस्य पूर्वैः सह सलोकतां।।

पुरुषव्याघ्र पांडव! अवन संकल्पदंतॆ माडु. पूर्वजर सहित अवनु महेंद्रन लोकवन्नु सेरुत्तानॆ.

02011068a बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान्।
02011068c चिद्राण्यत्र हि वांचंति यज्ञघ्ना ब्रह्मराक्षसाः।।

नृपते! ई क्रतुविनल्लि महा विघ्नगळु बंदॊदगुत्तवॆ ऎंदु नंबिकॆयिदॆ. यज्ञगळन्नु नाशपडिसुव ब्रह्मराक्षसरु इदरल्लिरुव दुर्बलतॆयन्नु हुडुकिकॊंडिरुत्तारॆ.

02011069a युद्धं च पृष्ठगमनं पृथिवीक्षयकारकं।
02011069c किं चिदेव निमित्तं च भवत्यत्र क्षयावहं।।

पृथ्विक्षयकारक युद्धवु मुंदॆबरुत्तदॆ मत्तु अंथह क्षयवन्नु सूचिसुव निमित्तगळु कॆलवु कंडुबरुत्तवॆ.

02011070a एतत्संचिंत्य राजेंद्र यत् क्षमं तत्समाचर।
02011070c अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे।
02011070e भव एधस्व मोदस्व दानैस्तर्पय च द्विजान्।।

राजेंद्र! इदर कुरितु चॆन्नागि योचिसु. यावुदु क्षेमवॆनिसुत्तदॆयो अदन्नु माडु. नित्यवू चातुर्वर्ण्यद रक्षणॆयन्नु मरॆयबेड. नीनु कूड वृद्धि हॊंदु, संतोषपडु, मत्तु द्विजरिगॆ दानगळन्नित्तु तृप्तिपडिसु.

02011071a एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि।
02011071c आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति।।

नीनु केळिद्दुदॆल्लवन्नू विस्तारवागि नानु निनगॆ हेळिद्देनॆ. निन्निंद बीळ्कॊंडु नानु ईग दाशार्हनगरिय कडॆ होगुत्तेनॆ2. ””

02011072 वैशंपायन उवाच।
02011072a एवमाख्याय पार्थेभ्यो नारदो जनमेजय।
02011072c जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः।।

वैशंपायननु हेळिदनु: “जनमेजय! राजन्! पार्थनिगॆ ई रीति हेळि नारदनु तन्न जॊतॆगिद्द ऋषिगळॊंदिगॆ हॊरटु होदनु.

02011073a गते तु नारदे पार्थो भ्रातृभिः सह कौरव।
02011073c राजसूयं क्रतुश्रेष्ठं चिंतयामास भारत।।

भारत! कौरव! नारदनु होद नंतर पार्थनु भ्रातृगळ सहित क्रतुश्रेष्ठ राजसूयद कुरितु चिंतनॆमाडिदनु.”

समाप्ति

इति श्री महाभारते सभापर्वणि सभापर्वणि ब्रह्मसभावर्णनं नाम एकादशोऽध्यायः।।
इदु श्रीमहाभारतदल्लि सभापर्वदल्लि सभापर्वदल्लि ब्रह्मसभावर्णनॆ ऎन्नुव हन्नॊंदनॆय अध्यायवु. इति श्री महाभारते सभापर्वणि सभापर्वः ।।
इदु श्रीमहाभारतदल्लि सभापर्वदल्लि सभापर्ववु. इदूवरॆगिन ऒट्टु महापर्वगळु-1/18, उपपर्वगळु-20/100, अध्यायगळु-236/1995, श्लोकगळु-7619/73784.


  1. गोरखपुर संपुटदल्लि हरिश्चंद्रन कुरितु नारदनु हेळिद इन्नू कॆलवु श्लोकगळिवॆ: इक्ष्वाकूणां कुले जातस्त्रिशंकुर्नाम पार्थिवः। अयोध्याधिपतिर्वीरो विश्वामित्रेण संस्थितः।। तस्य सत्यवती नाम पत्नी केकयवंशजा। तस्यां गर्भः समभवद् धर्मेण कुरुनंदन।। सा च काले महाभागा जन्ममासं प्रविश्य वै। कुमारं जनयामास हरिश्चंद्रमकल्मषं।। स वै राजा हरिश्चंद्रस्त्रैशंकव इति स्मृतः।। अर्थात्: इक्ष्वाकु कुलदल्लि हुट्टिद त्रिशंकु ऎंब हॆसरिन राज वीरनु अयोध्याधिपतियागि विश्वामित्रनिंद स्थापिसल्पट्टिद्दनु. कुरुनंदन! अवन पत्नी सत्यवती ऎंब हॆसरिन केकयवंशजॆयु धर्मप्रकारवागि गर्भवतियादळु. आ महाभागॆयु जन्ममासवन्नु तलुपिदाग अवळल्लि अकल्मषनाद हरिश्चंद्र ऎंब हॆसरिन कुमारनु जन्मताळिदनु. अवने त्रैशंकु राजा हरिश्चंद्रनॆंदु प्रसिद्धनागिद्दानॆ. श्री मार्कंडेय पुराणदल्लि राजा हरिश्चंद्रन कथॆयु बरुत्तदॆ. ↩︎

  2. श्रीमद्भागवतदल्लि नारदनु श्रीकृष्णन सुधर्म सभॆगॆ होगि अल्लि युधिष्ठिरनु राजसूय यागवन्नु माडलु बयसुत्तानॆ ऎन्नुवुदन्नु हेळिद प्रसंगविदॆ. ↩︎