praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
ādi parva
subhadrāharaṇa parva
adhyāya 211
sāra
raivatakagiriya utsavadalli subhadrèyannu noḍi arjunanu mohisi, aval̤annu paḍèyuva upāyavannu kṛṣṇanalli kel̤uvudu (1-20). aval̤annu kaddukòṃḍu hogèṃdu kṛṣṇanu salahènīḍalu, arjunanu adakkè yudhiṣṭhirana anumatiyannu paḍèdiddudu (21-25).
01211001 1vaiśaṃpāyana uvāca|
01211001a tataḥ katipayāhasya tasminraivatake girau|
01211001c vṛṣṇyaṃdhakānāmabhavat sumahānutsavo nṛpa||
vaiśaṃpāyananu hel̤idanu: “nṛpa! kèlavu dinagal̤a naṃtara vṛṣṇi mattu aṃdhakaru ade raivataka giriyalli òṃdu mahā utsavavannu nèraverisidaru.
01211002a tatra dānaṃ dadurvīrā brāhmaṇānāṃ sahasraśaḥ|
01211002c bhojavṛṣṇyaṃdhakāścaiva mahe tasya girestadā||
vīra bhojaru, vṛṣṇigal̤u mattu aṃdhakaru ā mahāgiriyalli sahasrāru brāhmaṇarigè dānavannittaru.
01211003a prāsādai ratnacitraiśca girestasya samaṃtataḥ|
01211003c sa deśaḥ śobhito rājandīpavṛkṣaiśca sarvaśaḥ||
rājan! ā giriya suttala pradeśavu ratnacitragal̤iṃda kūḍida prāsādagal̤iṃda mattu èllèḍèyū dīpavṛkṣagal̤iṃda śobhitavāgittu.
01211004a vāditrāṇi ca tatra sma vādakāḥ samavādayan|
01211004c nanṛturnartakāścaiva jagurgānāni gāyanāḥ||
alli vādakaru tamma vādyagal̤annu nuḍisuttiddaru, nartakaru nartisuttiddaru mattu gāyakaru gāyana hāḍuttiddaru.
01211005a alaṃkṛtāḥ kumārāśca vṛṣṇīnāṃ sumahaujasaḥ|
01211005c yānairhāṭakacitrāṃgaiścaṃcūryaṃte sma sarvaśaḥ||
sumahaujasa vṛṣṇi kumāraru alaṃkṛtarāgi tamma tamma vāhanagal̤a melè kul̤itu baṃgārada kaḍagagal̤annu hākikòṃḍu èlla kaḍè oḍāḍuttiddaru.
01211006a paurāśca pādacāreṇa yānairuccāvacaistathā|
01211006c sadārāḥ sānuyātrāśca śataśo'tha sahasraśaḥ||
pauraru tamma patniyaru mattu anucararòṃdigè nūrāru sahasrāru saṃkhyègal̤alli naḍèyutta athavā vāhanagal̤alli hòrabaṃdiddaru.
01211007a tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ|
01211007c anugamyamāno gaṃdharvairacarattatra bhārata||
bhārata! alli saṃgītagāraru hiṃbālisibaruttiralu èttaravāgidda prabhu haladharanu kuḍidu mattanāgi revatiya sahita tirugāḍuttiddanu.
01211008a tathaiva rājā vṛṣṇīnāmugrasenaḥ pratāpavān|
01211008c upagīyamāno gaṃdharvaiḥ strīsahasrasahāyavān||
alli vṛṣṇigal̤a rāja pratāpavān ugrasenanū tanna sahasra patniyaròṃdigè gaṃdharvariṃda raṃjisikòl̤l̤uttā iddanu.
01211009a raukmiṇeyaśca sāṃbaśca kṣībau samaradurmadau|
01211009c divyamālyāṃbaradharau vijahrāte'marāviva||
divyamālāṃbaragal̤annu dharisi kuḍida amalinalli samaradurmadarāgidda raukmiṇeya-sāṃbaribbarū amalinalli amararaṃtè viharisuttiddaru.
01211010a akrūraḥ sāraṇaścaiva gado bhānurviḍūrathaḥ|
01211010c niśaṭhaścārudeṣṇaśca pṛthurvipṛthureva ca||
01211011a satyakaḥ sātyakiścaiva bhaṃgakārasahācarau|
01211011c hārdikyaḥ kṛtavarmā ca ye cānye nānukīrtitāḥ||
01211012a ete parivṛtāḥ strībhirgaṃdharvaiśca pṛthak pṛthak|
01211012c tamutsavaṃ raivatake śobhayāṃ cakrire tadā||
akrūra, sāraṇa, gada, bhānu, viḍūratha, niśaṭha, cārudeṣṇa, pṛthu, vipṛthu, satyaka, sātyaki, bhaṃgakāra, sahācara, hārdikya kṛtavarma mattu innū itararu yāra hèsarannu hel̤alilla èllarū tamma tamma strīyaru mattu gāyakariṃda suttuvarèyalpaṭṭu raitakadalli naḍèyuttidda ā utsavada śobhèyannu hèccisidaru.
01211013a tadā kolāhale tasminvartamāne mahāśubhe|
01211013c vāsudevaśca pārthaśca sahitau parijagmatuḥ||
01211014a tatra caṃkramyamāṇau tau vāsudevasutāṃ śubhāṃ|
01211014c alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatustadā||
ā mahāśubha kolāhalavu naḍèyuttiralu vāsudeva mattu pārtharu òṭṭige naḍèyuttiddaru mattu alli naḍèyuttiruvāga alaṃkṛtal̤āgi sakhigal̤a madhyadallidda vasudevana suṃdara magal̤u bhadrèyannu noḍidaru.
01211015a dṛṣṭvaiva tāmarjunasya kaṃdarpaḥ samajāyata|
01211015c taṃ tathaikāgramanasaṃ kṛṣṇaḥ pārthamalakṣayat||
aval̤annu noḍidòḍanèye arjunanu aval̤alli anuraktanādanu. pārthanu aval̤alliye ekāgramanaskanāgiddudannu kṛṣṇanu gamanisidanu.
01211016a athābravītpuṣkarākṣaḥ prahasanniva bhārata|
01211016c vanecarasya kimidaṃ kāmenāloḍyate manaḥ||
bhārata! āga puṣkarākṣanu naguttā hel̤idanu: “vanacarana manassu kāmadiṃda eru perāguttidèye?
01211017a mamaiṣā bhaginī pārtha sāraṇasya sahodarā|
01211017c subhadrā nāma bhaṃdraṃ te piturme dayitā sutā|
01211017e yadi te vartate buddhirvakṣyāmi pitaraṃ svayam||
pārtha! ninagè maṃgal̤avāgali! aval̤u sāraṇana sahodari mattu nanna taṃgi. subhadrā èṃba hèsarinaval̤u. nanna taṃdèya hiriya magal̤u. ninna manassu aval̤allidè èṃdādarè svayaṃ nāne taṃdèyalli mātanāḍuttenè.”
01211018 arjuna uvāca|
01211018a duhitā vasudevasya vāsudevasya ca svasā|
01211018c rūpeṇa caiva saṃpannā kamivaiṣā na mohayet||
arjunanu hel̤idanu: “rūpasaṃpannal̤āda ī vasudevana magal̤u mattu vāsudevana taṃgiyannu yāru tāne mohisuvudilla?
01211019a kṛtameva tu kalyāṇaṃ sarvaṃ mama bhaveddhruvaṃ|
01211019c yadi syānmama vārṣṇeyī mahiṣīyaṃ svasā tava||
ninna taṃgi vārṣṇeyiyu nanna mahiṣiyāguttāl̤èṃdarè nānu èlla òl̤l̤èya kèlasagal̤annū māḍirabeku.
01211020a prāptau tu ka upāyaḥ syāttadbravīhi janārdana|
01211020c āsthāsyāmi tathā sarvaṃ yadi śakyaṃ nareṇa tat||
janārdana! aval̤annu paḍèyuva upāyavenu hel̤u. manuṣyaniṃda sādhyavāguva èllavannū māḍuttenè.”
01211021 vāsudeva uvāca|
01211021a svayaṃvaraḥ kṣatriyāṇāṃ vivāhaḥ puruṣarṣabha|
01211021c sa ca saṃśayitaḥ pārtha svabhāvasyānimittataḥ||
vāsudevanu hel̤idanu: “puruṣarṣabha! pārtha! svayaṃvarave kṣatriyara vivāha. ādarè adu saṃśayayuktavādudu ekèṃdarè adara phalitāṃśavu bhāvanègal̤a melè avalaṃbisilla.
01211022a prasahya haraṇaṃ cāpi kṣatriyāṇāṃ praśasyate|
01211022c vivāhahetoḥ śūrāṇāmiti dharmavido viduḥ||
balavaṃtāgi kaddukòṃḍu hoguvudū śūra kṣatriyara vivāhavāgabahudu èṃdu dharmavidaru hel̤uttārè.
01211023a sa tvamarjuna kalyāṇīṃ prasahya bhaginīṃ mama|
01211023c hara svayaṃvare hyasyāḥ ko vai veda cikīrṣitaṃ||
arjuna! nanna taṃgi kalyāṇiyannu kaddukòṃḍu hogu. svayaṃvaradalli aval̤a bayakègal̤u eno til̤idilla.””
01211024 vaiśaṃpāyana uvāca|
01211024a tato'rjunaśca kṛṣṇaśca viniścityetikṛtyatāṃ|
01211024c śīghragānpuruṣānrājanpreṣayāmāsatustadā||
01211025a dharmarājāya tatsarvamiṃdraprasthagatāya vai|
01211025c śrutvaiva ca mahābāhuranujajñe sa pāṃḍavaḥ||
vaiśaṃpāyananu hel̤idanu: “rājan! arjuna-kṛṣṇaru ā niścayavannu māḍi śīghraga janarannu iṃdraprasthadallidda dharmarājanalligè kal̤uhisidaru. viṣayavannu kel̤idòḍanèye mahābāhu pāṃḍavanu tanna òppigèyannu nīḍidanu.
01211025a bhīmasenastu tacchṛttvā kṛtakṛtyo'bhyamanyata|
01211025c ityevaṃ manujaiḥ sārdhamuktvā prītimupeyivān||
bhīmasenanu idannu kel̤i kṛtakṛtyanādaṃtè bhāvisidanu. itararòḍanè ī viṣayavannu hel̤ikòṃḍu saṃtasa paṭṭanu.”
samāpti
iti śrī mahābhārate ādiparvaṇi subhadrāharaṇaparvaṇi yudhiṣṭhirānujñāyāṃ ekādaśādhikadviśatatamo'dhyāyaḥ||
idu śrī mahābhāratada ādiparvadalli subhadrāharaṇaparvadalli yudhiṣṭhirana anujñè ènnuva innūrā hannòṃdanèya adhyāyavu.
-
śrīmadbhāgavatada daśama skaṃdada 86nèya adhyāyadalli baruva subhadrā vivāha prasaṃgavu mahābhāratada ī parvadalli iruvudakkiṃta svalpa berèyadāgidè. ↩︎