208 tīrthagrāhavimōcanaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

ādi parva

arjunavanavāsa parva

adhyāya 208

sāra

mosaḷegaḷiveyeṁdu varjitavāda sarōvarakke arjunanu dhumukuvudu (1-8). ākramaṇa māḍida mosaḷeyannu meṭṭi mēle taralu divyarūpī nāriya rūpavannu taḷedudu; tamma śāpakke kāraṇavannu hēḷidudu (9-21).

01208001 vaiśaṁpāyana uvāca।
01208001a tataḥ samudrē tīrthāni dakṣiṇē bharatarṣabhaḥ।
01208001c abhyagacchatsupuṇyāni śōbhitāni tapasvibhiḥ।।

vaiśaṁpāyananu hēḷidanu: “naṁtara bharatarṣabhanu dakṣiṇadalli supuṇya tapasvigaḷiṁda kūḍida samudra tīrthagaḷige hōdanu.

01208002a varjayaṁti sma tīrthāni paṁca tatra tu tāpasāḥ।
01208002c ācīrṇāni tu yānyāsanpurastāttu tapasvibhiḥ।।

alliya tapasvigaḷu aidu tīrthagaḷannu - hiṁde tapasvigaḷu avugaḷannu pūjisuttiddarū - torediddaru.

01208003a agastyatīrthaṁ saubhadraṁ paulōmaṁ ca supāvanaṁ।
01208003c kāraṁdhamaṁ prasannaṁ ca hayamēdhaphalaṁ ca yat।
01208003e bhāradvājasya tīrthaṁ ca pāpapraśamanaṁ mahat।।

avugaḷu agastya tīrtha, saubhadra, supāvana paulōma, aśvamēdha phalavannu nīḍuva prasanna kāraṁdhama, mattu mahā pāpa pramaśana bharadvāja tīrtha.

01208004a viviktānyupalakṣyātha tāni tīrthāni pāṁḍavaḥ।
01208004c dr̥ṣṭvā ca varjyamānāni munibhirdharmabuddhibhiḥ।।
01208005a tapasvinastatō'pr̥cchat prāṁjaliḥ kurunaṁdanaḥ।
01208005c tīrthānīmāni varjyaṁtē kimarthaṁ brahmavādibhiḥ।।

tapasvigaḷiṁda toreyalpaṭṭu nirjanavāgidda ā tīrthagaḷannu nōḍida kurunaṁdana pāṁḍavanu aṁjalī baddhanāgi avaralli praśnisidanu: “brahmavādigaḷu ī tīrthagaḷannu ēke varjisiddāre?”

01208006 tāpasā ūcuḥ।
01208006a grāhāḥ paṁca vasaṁtyēṣu haraṁti ca tapōdhanān।
01208006c ata ētāni varjyaṁtē tīrthāni kurunaṁdana।।

tāpasigaḷu hēḷidaru: “alli aidu mosaḷegaḷu vāsisuttive mattu avu tapōdhanarannu hiḍiyuttave. kurunaṁdana! ādudariṁda ī tīrthagaḷu varjitavāgive.””

01208007 vaiśaṁpāyana uvāca।
01208007a tēṣāṁ śrutvā mahābāhurvāryamāṇastapōdhanaiḥ।
01208007c jagāma tāni tīrthāni draṣṭuṁ puruṣasattamaḥ।।

vaiśaṁpāyananu hēḷidanu: “avariṁda idannu kēḷida mahābāhu puruṣōttamanu tapōdhanaru taḍedarū ā tīrthagaḷannu nōḍalu hōdanu.

01208008a tataḥ saubhadramāsādya maharṣēstīrthamuttamaṁ।
01208008c vigāhya tarasā śūraḥ snānaṁ cakrē paraṁtapaḥ।।

ā śūra paraṁtapanu maharṣi subhadrana tīrthakke baṁdu snānakkeṁdu ativēgadalli adaralli dhumukidanu.

01208009a atha taṁ puruṣavyāghramaṁtarjalacarō mahān।
01208009c nijagrāha jalē grāhaḥ kuṁtīputraṁ dhanaṁjayaṁ।।

takṣaṇavē nīrinalli vāsisuttidda mahā mosaḷeyoṁdu kuṁtīputra dhanaṁjayanannu hiḍidu nīrige eḷeyitu.

01208010a sa tamādāya kauṁtēyō visphuraṁtaṁ jalēcaraṁ।
01208010c udatiṣṭhanmahābāhurbalēna balināṁ varaḥ।।

baligaḷalliyē śrēṣṭha mahābāhu kauṁtēyanu tanna baladiṁda bhusuguṭṭuttidda ā jalacaravannu hiḍidu, meṭṭi nīriniṁda mēle baṁdanu.

01208011a utkr̥ṣṭa ēva tu grāhaḥ sō'rjunēna yaśasvinā।
01208011c babhūva nārī kalyāṇī sarvābharaṇabhūṣitā।
01208011e dīpyamānā śriyā rājandivyarūpā manōramā।।

rājan! yaśasvi arjunanu eḷedu mēle taṁdakūḍalē adu sarvābharaṇa bhūṣita kalyāṇi, śrīyaṁte dīpyamāna divyarūpi manōrame nāriya rūpavannu tāḷitu.

01208012a tadadbhutaṁ mahaddr̥ṣṭvā kuṁtīputrō dhanaṁjayaḥ।
01208012c tāṁ striyaṁ paramaprīta idaṁ vacanamabravīt।।

ī mahā adbhutavannu nōḍida kuṁtīputra dhanaṁjayanu paramaprītanāgi ā strīge hēḷidanu:

01208013a kā vai tvamasi kalyāṇi kutō vāsi jalēcarī।
01208013c kimarthaṁ ca mahatpāpamidaṁ kr̥tavatī purā।।

“kalyāṇi! nīnu yāru? mattu hēge mosaḷeyāde? nīnu yāva purātana kāraṇakkāgi ī mahā pāpavannu māḍuttiruve?”

01208014 nāryuvāca।
01208014a apsarāsmi mahābāhō dēvāraṇyavicāriṇī।
01208014c iṣṭā dhanapatērnityaṁ vargā nāma mahābala।।

nāriyu hēḷidaḷu: “mahābāhu! nānu dēvāraṇyavicāriṇi apsare. nityavū mahābala dhanapatiya iṣṭadavaḷāda nanna hesaru vargā.

01208015a mama sakhyaścatasrō'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ।
01208015c tābhiḥ sārdhaṁ prayātāsmi lōkapālanivēśanaṁ।।
01208016a tataḥ paśyāmahē sarvā brāhmaṇaṁ saṁśitavrataṁ।
01208016c rūpavaṁtamadhīyānamēkamēkāṁtacāriṇaṁ।।

nanna anya nālku sakhiyariddaru. ellarū kāmagāmigaḷu mattu suṁdariyaru. nāvella omme lōkapālaka kubērana nivēśanakke hōguttiddevu. dāriyalli nāvellarū ēkāṁtadalli obbanē abhyāsamāḍuttidda saṁśitavrata, rūpavaṁta brāhmaṇanannu nōḍidevu.

01208017a tasya vai tapasā rājaṁstadvanaṁ tējasāvr̥taṁ।
01208017c āditya iva taṁ dēśaṁ kr̥tsnaṁ sa vyavabhāsayat।।

rājan! avana tapassiniṁda ā pradēśavu tējassiniṁda āvr̥tavāgittu. ādityanaṁte avanu iḍī pradēśavannu beḷaguttiddanu.

01208018a tasya dr̥ṣṭvā tapastādr̥grūpaṁ cādbhutadarśanaṁ।
01208018c avatīrṇāḥ sma taṁ dēśaṁ tapōvighnacikīrṣayā।।

avana ugra tapassina prabhāva mattu adbhutavannu nōḍi nāvu avana tapassinalli vighnavannuṁṭumāḍalu ā pradēśakke baṁdiḷidevu.

01208019a ahaṁ ca saurabhēyī ca samīcī budbudā latā।
01208019c yaugapadyēna taṁ vipramabhyagacchāma bhārata।।

bhārata! nānu, saurabhēyī, samīcī, budbudā, latā ellarū oṭṭigē ā vipranallige hōdevu.

01208020a gāyaṁtyō vai hasaṁtyaśca lōbhayaṁtyaśca taṁ dvijaṁ।
01208020c sa ca nāsmāsu kr̥tavānmanō vīra kathaṁ cana।
01208020e nākaṁpata mahātējāḥ sthitastapasi nirmalē।।

nāvu hāḍidevu, nakkevu mattu ā dvijanannu pracōdisidevu. vīra! ādare avanu namage yāvudē rītiya gamanavannū koḍalilla. tapassinalli niratanāgidda ā nirmalanu alugāḍalū illa.

01208021a sō'śapatkupitō'smāṁstu brāhmaṇaḥ kṣatriyarṣabha।
01208021c grāhabhūtā jalē yūyaṁ cariṣyadhvaṁ śataṁ samāḥ।।

kṣatriyarṣabha! ādare kupitanāda avanu namage śāpavannittanu: “nīvellarū nūru varṣagaḷu mosaḷegaḷāgi jaladalli vāsisuttīri!””

samāpti

iti śrīmahābhāratē ādiparvaṇi arjunavanavāsaparvaṇi tīrthagrāhavimōcanē aṣṭādhikadviśatatamō'dhyāyaḥ।।
idu śrīmahābhāratada ādiparvadalli arjunavanavāsaparvadalli tīrthagrāhavimōcana ennuva innūrāeṁṭaneya adhyāyavu.