pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
ādi parva
vidurāgamana parva
adhyāya 195
sāra
pāṁḍavarige avara pitrārjita bhūmiyannu koḍabēkeṁdu bhīṣmanu hēḷuvudu (1-19).
01195001 bhīṣma uvāca।
01195001a na rōcatē vigrahō mē pāṁḍuputraiḥ kathaṁ cana।
01195001c yathaiva dhr̥tarāṣṭrō mē tathā pāṁḍurasaṁśayaṁ।।
bhīṣmanu hēḷidanu: “pāṁḍuputraroṁdige yuddhavu nanage eṁdū iṣṭavāguvudilla. nanage dhr̥tarāṣṭranu hēgō hāge pāṁḍuvū agiddanu ennuvudaralli yāvudē rītiya saṁśayavilladirali.
01195002a gāṁdhāryāśca yathā putrāstathā kuṁtīsutā matāḥ।
01195002c yathā ca mama tē rakṣyā dhr̥tarāṣṭra tathā tava।।
gāṁdhāriya putrara hāge nanage kuṁtīsutarū haudu. avaru hēge dhr̥tarāṣṭrana rakṣaṇeyalliddārō hāge nanna rakṣaṇeyalliyū iddāre.
01195003a yathā ca mama rājñaśca tathā duryōdhanasya tē।
01195003c tathā kurūṇāṁ sarvēṣāmanyēṣāmapi bhārata।।
bhārata! avaru nanage mattu rājanige hēgō hāge duryōdhananigū mattu anya kurugaḷellarigū haudu.
01195004a ēvaṁ gatē vigrahaṁ tairna rōcayē। saṁdhāya vīrairdīyatāmadya bhūmiḥ।
01195004c tēṣāmapīdaṁ prapitāmahānāṁ। rājyaṁ pituścaiva kurūttamānāṁ।।
hīgiruvāga nānu yuddhavannu bayasuvudilla. ā vīraroṁdige saṁdhimāḍikoṁḍu avarige bhūmiyannu koḍabēku. pita prapitāmahara ī rājyavu ā kurūttamaraddū haudu.
01195005a duryōdhana yathā rājyaṁ tvamidaṁ tāta paśyasi।
01195005c mama paitr̥kamityēvaṁ tē'pi paśyaṁti pāṁḍavāḥ।।
tāta! duryōdhana! nīnu hēge ī rājyavannu ninna pitrārjitaveṁdu kāṇuttīyō hāge pāṁḍavarū kāṇuttāre.
01195006a yadi rājyaṁ na tē prāptāḥ pāṁḍavēyāstapasvinaḥ।
01195006c kuta ēva tavāpīdaṁ bhāratasya ca kasya cit।।
tapasvi pāṁḍavarige rājya doreyadiddare idu nimagāgalī athavā bēre yāva bhāratanigāgalī ēke doreyabēku?
01195007a atha dharmēṇa rājyaṁ tvaṁ prāptavānbharatarṣabha।
01195007c tē'pi rājyamanuprāptāḥ pūrvamēvēti mē matiḥ।।
bharatarṣabha! nīnu ī rājyavannu dharmapūrvaka paḍediddare ninagiṁthalū modalē avaru rājyavannu paḍediddaru eṁdu nanna abhiprāya.
01195008a madhurēṇaiva rājyasya tēṣāmardhaṁ pradīyatāṁ।
01195008c ētaddhi puruṣavyāghra hitaṁ sarvajanasya ca।।
puruṣavyāghra! ardha rājyavannu avarige oḷḷeyarītiyalli nīḍōṇa. adē nammellara hitadallide.
01195009a atō'nyathā cētkriyatē na hitaṁ nō bhaviṣyati।
01195009c tavāpyakīrtiḥ sakalā bhaviṣyati na saṁśayaḥ।।
bēre ēnu māḍidarū adu namage hitavāguvudilla. mattu ninna mēleyē sakala apakīrtiyū baruttade ennuvudaralli saṁśayavilla.
01195010a kīrtirakṣaṇamātiṣṭha kīrtirhi paramaṁ balaṁ।
01195010c naṣṭakīrtērmanuṣyasya jīvitaṁ hyaphalaṁ smr̥taṁ।।
kīrtiyē parama balavu. kīrtiyannu rakṣaṇemāḍikō. kīrtiyannu kaḷedukoṁḍa manuṣyana jīvanavē niṣphalaveṁdu hēḷuttāre.
01195011a yāvatkīrtirmanuṣyasya na praṇaśyati kaurava।
01195011c tāvajjīvati gāṁdhārē naṣṭakīrtistu naśyati।।
kaurava gāṁdhārē! manuṣyana kīrtiyu avana jīvaviruvaregū naśisuvudilla. ādare kīrtiyannē kaḷedukoṁḍavana jīvanavē naśisihōdaṁte.
01195012a tamimaṁ samupātiṣṭha dharmaṁ kurukulōcitaṁ।
01195012c anurūpaṁ mahābāhō pūrvēṣāmātmanaḥ kuru।।
mahābāhō! ī ninna kuru pūrvajarige anurūpa kurukulōcita dharmavannu paripālisu.
01195013a diṣṭyā dharaṁti tē vīrā diṣṭyā jīvati sā pr̥thā।
01195013c diṣṭyā purōcanaḥ pāpō nasakāmō'tyayaṁ gataḥ।
ā vīrarellarū badukiddāre ennuvudē namma adr̥ṣṭa. ā pr̥theyu jīvaṁtaviddāḷe ennuvudē namma adr̥ṣṭa. mattu avana upāyadalli saphalanāgadē pāpi purōcananu sattuhōda ennuvudē namma adr̥ṣṭa.
01195014a tadā prabhr̥ti gāṁdhārē na śaknōmyabhivīkṣituṁ।
01195014c lōkē prāṇabhr̥tāṁ kaṁ cicchr̥tvā kuṁtīṁ tathāgatāṁ।
gāṁdhārē! kuṁtige naḍeduhōdaddannu kēḷidaṁdiniṁda nānu ī lōkadalli jīvisiruva yārobbara mukhavannu nōḍalū śakyanāgiralilla.
01195015a na cāpi dōṣēṇa tathā lōkō vaiti purōcanaṁ।
01195015c yathā tvāṁ puruṣavyāghra lōkō dōṣēṇa gacchati।।
01195016a tadidaṁ jīvitaṁ tēṣāṁ tava kalmaṣanāśanaṁ।
01195016c sammaṁtavyaṁ mahārāja pāṁḍavānāṁ ca darśanaṁ।।
puruṣavyāghra! janaru ninnannu dūṣisuvaṣṭu purōcananannu dūṣisuvudilla. avaru jīvaṁtavāgiddāre ennuvudu ninna mēliruva apavādavannu tegeduhākide. mahārāja! pāṁḍavara darśanavu bayasuvaṁthahudē āgide.
01195017a na cāpi tēṣāṁ vīrāṇāṁ jīvatāṁ kurunaṁdana।
01195017c pitryō'ṁśaḥ śakya ādātumapi vajrabhr̥tā svayaṁ।।
kurunaṁdana! ī vīraru jīvaṁtaviruvahāge svayaṁ vajrabhr̥tanū kūḍa avara pitryōṁśavannu tegedukoḷḷalu śakyanilla.
01195018a tē hi sarvē sthitā dharmē sarvē caivaikacētasaḥ।
01195018c adharmēṇa nirastāśca tulyē rājyē viśēṣataḥ।।
avarellarū dharmadalli niratarāgiddāre. ellarū oṁdē manassuḷḷavarāgiddāre mattu avarū kūḍa rājyada mēle samanāda hakkuḷḷavarādarū adharmapūrvaka avaru adariṁda vaṁcitarāgiddāre.
01195019a yadi dharmastvayā kāryō yadi kāryaṁ priyaṁ ca mē।
01195019c kṣēmaṁ ca yadi kartavyaṁ tēṣāmardhaṁ pradīyatāṁ।।
nanage prītiyuktavādudannu māḍalu athavā dharmayukta kṣēma kāryavannu māḍalu bayasidare, avarige ardharājyavannu koḍabēku.”
samāpti
iti śrī mahābhāratē ādiparvaṇi vidurāgamanaparvaṇi bhīṣmavākyē paṁcanavatyadhikaśatatamō'dhyāya:।।
idu śrī mahābhāratadalli ādiparvadalli vidurāgamanaparvadalli bhīṣmavākyadalli nūrātoṁbhattaidaneya adhyāyavu.