187 द्वैपायनागमनः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

आदि पर्व

वैवाहिक पर्व

अध्याय 187

सार

द्रुपदनु युधिष्ठिरनन्नुद्देशिसि अवरन्नु यारॆंदु संबोधिसबेकॆंदु केळलु युधिष्ठिरनु तम्म परिचयवन्नु माडिकॊळ्ळुवुदु (1-11). हर्षितनाद द्रुपदनु, विषयवन्नु तिळिदु, धृतराष्ट्रनन्नु निंदिसि अवरिगॆ राज्यवन्नु दॊरकिसुवुदागि प्रतिज्ञॆ माडिदुदु (12-16). अर्जुननु कृष्णॆय पाणिग्रहण माडलु मुहूर्तवन्नु निश्चयिसबेकॆंदु केळलु युधिष्ठिरनु कृष्णॆयु ऐवर बार्यॆयागुत्ताळॆंदु हेळलु अदर कुरितु दृपद-युधिष्ठिरर नडुवॆ चर्चॆयागुवाग व्यासन आगमन (17-32).

01187001 वैशंपायन उवाच।
01187001a तत आहूय पांचाल्यो राजपुत्रं युधिष्ठिरं।
01187001c परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः।।

वैशंपायननु हेळिदनु: “आग आ महाद्युति पांचाल्यनु राजपुत्र युधिष्ठिरनन्नु करॆदु ब्राह्मणरन्नु संबोधिसुवंतॆ मातनाडिदनु.

01187002a पर्यपृच्छददीनात्मा कुंतीपुत्रं सुवर्चसं।
01187002c कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत।।

आ दीनात्मनु सुवर्चस कुंतीपुत्रनल्लि केळिदनु: “नावु निम्मन्नु यारॆंदु तिळियबेकु? क्षत्रियरॆंदो अथवा ब्राह्मणरॆंदो?

01187003a वैश्यान्वा गुणसंपन्नानुत वा शूद्रयोनिजान्।
01187003c मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशं।।
01187004a कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः।
01187004c ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान्।।

अथवा गुणसंपन्नानुत वैश्यरॆंदो अथवा शूद्रयोनियल्लि जनिसिदवरॆंदो? अथवा कृष्णॆय संदर्शनार्थिगळागि स्वर्गदिंद तम्म मायॆयिंद बंदिळिद सर्वतोदिश संचरिसुव सिद्धरॆंदो? इदर कुरितु महा संदेहवन्नु हॊंदिद नमगॆ सत्यवन्नु तिळिसु.

01187005a अपि नः संशयस्यांते मनस्तुष्टिरिहाविशेत्।
01187005c अपि नो भागधेयानि शुभानि स्युः परंतप।।

नम्म ई संशयवु दूरवाद कूडले नम्म मनस्सिगॆ संतसवागुत्तदॆ. परंतप! नम्म भागधेयवु शुभवॆंदु तोरुवुदिल्लवे?

01187006a कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते।
01187006c इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु।।

नीनु निन्न बयकॆयंतॆ सत्यवन्ने हेळु. राजरल्लि यज्ञ दानगळिगिंतलू सत्यवे शोभिसुत्तदॆ. आदुदरिंद अनृतवन्नु हेळबेड.

01187007a श्रुत्वा ह्यमरसंकाश तव वाक्यमरिंदम।
01187007c ध्रुवं विवाहकरणमास्थास्यामि विधानतः।।

अमरसंकाश! अरिंदम! निन्न मातुगळन्नु केळिद नंतरवे विवाहकर्म विधानगळन्नु निश्चयिसुत्तेनॆ.”

01187008 युधिष्ठिर उवाच।
01187008a मा राजन्विमना भूस्त्वं पांचाल्य प्रीतिरस्तु ते।
01187008c ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयं।।

युधिष्ठिरनु हेळिदनु: “राजन्! विमनस्कनागबेड. संतोषगॊळ्ळु पांचाल्य! निन्न आसॆयु निस्संशयवागियू निश्चितवागियू सिद्धियागिदॆ.

01187009a वयं हि क्षत्रिया राजन्पांडोः पुत्रा महात्मनः।
01187009c ज्येष्ठं मां विद्धि कौंतेयं भीमसेनार्जुनाविमौ।
01187009e याभ्यां तव सुता राजन्निर्जिता राजसंसदि।।

राजन्! नावु क्षत्रियरे! महात्म पांडुविन पुत्ररु. नानु ज्येष्ठ कौंतेयनॆंदु तिळि. राजन्! इवरीर्वरु राजसन्निधियल्लि निन्न सुतॆयन्नु गॆद्द अर्जुन-भीमसेनरु.

01187010a यमौ तु तत्र राजेंद्र यत्र कृष्णा प्रतिष्ठिता।
01187010c व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ।
01187010e पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता।।

राजेंद्र! अवळिगळु कृष्णॆयु निंतिरुवल्लि इद्दारॆ. नरर्षभ! नावु क्षत्रियरु. आदुदरिंद निन्न मनस्सिन दुःखवन्नु दूरमाडु. निन्न ई सुतॆयु पद्मदंतॆ ऒंदु कॊळदिंद इन्नॊंदु कॊळक्कॆ होगिद्दाळॆ.

01187011a इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते।
01187011c भवान् हि गुरुरस्माकं परमं च परायणं।।

महाराज! नानु हेळिद इवॆल्लवू सत्य. नीने नम्म परम परायण गुरु.””

01187012 वैशंपायन उवाच।
01187012a ततः स द्रुपदो राजा हर्षव्याकुललोचनः।
01187012c प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरं।।

वैशंपायननु हेळिदनु: “आग राज द्रुपदनु हर्षव्याकुललोचननागि मॊदलिगॆ युधिष्ठिरनिगॆ एनु हेळलू शक्यनागलिल्ल.

01187013a यत्नेन तु स तं हर्षं सन्निगृह्य परंतपः।
01187013c अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरं।।

राज परंतपनु तन्न आ संतसवन्नु निग्रहिसलु प्रयत्निसुत्ता युधिष्ठिरनिगॆ अनुरूप प्रत्युत्तरवन्नित्तनु.

01187014a पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा।
01187014c स तस्मै सर्वमाचख्यावानुपूर्व्येण पांडवः।।

अवरु हिंदिन घटनॆयिंद हेगॆ तप्पिसिकॊंडरॆंदु धर्मात्मनु केळलु, पांडवनु अवनिगॆ मॊदलिनिंद ऎल्लवन्नू हेळिदनु.

01187015a तच्छृत्वा द्रुपदो राजा कुंतीपुत्रस्य भाषितं।
01187015c विगर्हयामास तदा धृतराष्ट्रं जनेश्वरं।।

कुंतीपुत्रन मातुगळन्नु केळिद राज द्रुपदनु जनेश्वर धृतराष्ट्रनन्नु निंदिसिदनु.

01187016a आश्वासयामास च तं कुंतीपुत्रं युधिष्ठिरं।
01187016c प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः।।

श्रेष्ठ मातुगार द्रुपदनु राज्यवन्नु दॊरकिसुत्तेनॆंदु प्रतिज्ञॆयन्नु माडि कुंतीपुत्र युधिष्ठिरनिगॆ आश्वासनॆयन्नित्तनु.

01187017a ततः कुंती च कृष्णा च भीमसेनार्जुनावपि।
01187017c यमौ च राज्ञा संदिष्टौ विविशुर्भवनं महत्।।
01187018a तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः।
01187018c प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान्।।

राजन्! नंतर राजनु कुंति, कृष्णॆ, भीमसेन, अर्जुन मत्तु यमळरन्नु महा भुवनक्कॆ करॆसिकॊंडनु. यज्ञसेनन सत्कारदल्लि अवरु अल्लिये उळिदुकॊंडरु. विश्वासवन्नु पडॆदुकॊंड अवरल्लि राजनु तन्न पुत्रसमेतनागि हेळिदनु:

01187019a गृह्णातु विधिवत्पाणिमद्यैव कुरुनंदनः।
01187019c पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणं।।

“इंदिन ई पुण्यदिनदल्लि कुरुनंदन महाबाहु अर्जुननु विधिवत्तागि पाणिग्रहणगॊंडु मुहूर्तवन्नु माडबेकु.

01187020a ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः।
01187020c ममापि दारसंबंधः कार्यस्तावद्विशां पते।।

आदक्कॆ राज धर्मपुत्र युधिष्ठिरनु हेळिदनु: “विशांपते! हागिद्दरॆ नानू कूड दारसंबंधकार्यवन्नु नॆरवेरिसिकॊळ्ळबेकु.”

01187021 द्रुपद उवाच।
01187021a भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम।
01187021c यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश।।

द्रुपदनु हेळिदनु: “अथवा विधिवत्तागि नीनु नन्न मगळ पाणिग्रहण माडिको. अथवा वीर! निनगिष्टविद्दवनिगॆ कृष्णॆयन्नु नीडु.”

01187022 युधिष्ठिर उवाच।
01187022a सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति।
01187022c एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते।।

युधिष्ठिरनु हेळिदनु: “राजन्! द्रौपदियु नम्मॆल्लर राणियागुत्ताळॆ. विशांपते! हिंदॆ नन्न तायियु हीगॆये अप्पणॆयित्तिद्दळु.

01187023a अहं चाप्यनिविष्टो वै भीमसेनश्च पांडवः।
01187023c पार्थेन विजिता चैषा रत्नभूता च ते सुता।।

नानिन्नू मदुवॆयागिल्ल. हागॆये पांडव भीमसेननू विवाहवागिल्ल. पार्थनिंद जयिसल्पट्ट निन्न ई मगळु निधिसमानळु.

01187024a एष नः समयो राजन्रत्नस्य सहभोजनं।
01187024c न च तं हातुमिच्छामः समयं राजसत्तम।।

राजन्! यावुदे निधियन्नु नावॆल्लरू जॊतॆयल्लिये अनुभविसुत्तेवॆ ऎंदु नम्म मध्यॆ ऒप्पंदवागिदॆ. राजसत्तम! नावु ई ऒप्पंदवन्नु मुरियलु बयसुवुदिल्ल.

01187025a सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति।
01187025c आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करं।।

कृष्णॆयु धर्मवत्तागि नम्मॆल्लर राणियागुत्ताळॆ. अवळु अग्नि सम्मुखदल्लि ऒब्बॊब्बरागि नम्मॆल्लर कै हिडियुत्ताळॆ.”

01187026 द्रुपद उवाच।
01187026a एकस्य बह्व्यो विहिता महिष्यः कुरुनंदन।
01187026c नैकस्या बहवः पुंसो विधीयंते कदा चन।।

द्रुपदनु हेळिदनु: “कुरुनंदन! ऒब्बनिगॆ हलवारु राणियरिरबहुदु ऎंदु हेळिद्दारॆ. आदरॆ ऒब्बळिगॆ हलवारु पतियरिरुवरॆंदु ऎंदू ऎल्लियू हेळिल्ल.

01187027a लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः।
01187027c कर्तुमर्हसि कौंतेय कस्मात्ते बुद्धिरीदृशी।।

कौंतेय! धार्मिकनू शुचियू आद नीनु लोकवेदविरुद्ध अधर्मवन्नु ऎसॆगबारदु. ई रीतिय योचनॆयादरू निनगॆ ऎल्लिंद बंदितु?”

01187028 युधिष्ठिर उवाच।
01187028a सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिं।
01187028c पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे।।

युधिष्ठिरनु हेळिदनु: “महाराज! धर्मवु सूक्ष्म मत्तु अदर गतियु नमगॆ तिळिदिद्दुदल्ल. हिंदिनवरु नडॆदुकॊंडु बंद दारियन्ने नावु हिंबालिसिकॊंडु होगुत्तेवॆ.

01187029a न मे वागनृतं प्राह नाधर्मे धीयते मतिः।
01187029c एवं चैव वदत्यंबा मम चैव मनोगतं।।

नन्न नालिगॆयु सुळ्ळन्नाडुवुदिल्ल मत्तु नन्न बुद्धियु अधर्मवन्नु योचिसुवुदिल्ल. नन्न तायियु इदन्ने हेळिद्दळु मत्तु अदरंतॆ नडॆयुवुदे नन्न मनोगत.

01187030a एष धर्मो ध्रुवो राजंश्चरैनमविचारयन्।
01187030c मा च तेऽत्र विशंका भूत्कथं चिदपि पार्थिव।।

राजन्! निश्चयवागियू इदु धर्म. एनन्नू योचिसिदे परिपालिसु. पार्थिव! इदरल्लि यावुदे रीतिय शंकॆयु इल्लदिरलि.”

01187031 द्रुपद उवाच।
01187031a त्वं च कुंती च कौंतेय धृष्टद्युम्नश्च मे सुतः।
01187031c कथयंत्वितिकर्तव्यं श्वः काले करवामहे।।

द्रुपदनु हेळिदनु: “कौंतेय! नीनु, कुंति मत्तु नन्न सुत धृष्टद्युम्न ऎल्लरू एनु माडबेकॆंदु समालोचनॆ माडि. नाळॆ नावु अदन्ने कार्यगतगॊळिसोण.””

01187032 वैशंपायन उवाच।
01187032a ते समेत्य ततः सर्वे कथयंति स्म भारत।
01187032c अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया।।

वैशंपायननु हेळिदनु: “राजन्! भारत! ई रीति अवरॆल्लरू अल्लि सेरि चर्चॆमाडुत्तिरलु अदे समयदल्लि अल्लिगॆ द्वैपायननु बंदनु.”

समाप्ति

इति श्री महाभारते आदिपर्वणि वैवाहिकपर्वणि द्वैपायनागमने सप्तशीत्यधिकशततमोऽध्याय:।।
इदु श्री महाभारतदल्लि आदिपर्वदल्लि वैवाहिकपर्वदल्लि द्वैपायनागमनदल्लि नूराऎंभत्तेळनॆय अध्यायवु.