pravēśa
।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।
śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita
śrī mahābhārata
ādi parva
svayaṁvara parva
adhyāya 176
sāra
pāṁcālanagariyalli kuṁbāranōrvana maneyalli vāsisi, yārigū gurutu sigadaṁte brāhmaṇa vr̥ttige samāna bhikṣebēḍalu prāraṁbhisidudu (1-7). kr̥ṣṇeyannu pāṁḍava kirīṭigē koḍabēkeṁdu sadā bayasidda drupadanu adannu yārigū bahiraṁgapaḍisadē, pāṁḍavarannu anvēṣisuva uddēśadiṁda asādhya billannu māḍisi, asādhya spardheyannirisidudu (8-12). svayaṁvaradalli bhāgavahisalu mattu adannu vīkṣisalu ellara āgamana, siddhate (13-28). dhr̥ṣṭadyumnanu svayaṁvarada niyamada kuritu vivarisidudu (29-36).
01176001 vaiśaṁpāyana uvāca।
01176001a ēvamuktāḥ prayātāstē pāṁḍavā janamējaya।
01176001c rājñā dakṣiṇapāṁcālāndrupadēnābhirakṣitān।।
vaiśaṁpāyananu hēḷidanu: “janamējaya! brāhmaṇara ī mātinaṁte pāṁḍavaru rāja drupadaniṁda āḷalpaṭṭa dakṣiṇa pāṁcālakke prayāṇa māḍidaru.
01176002a tatastē taṁ mahātmānaṁ śuddhātmānamakalmaṣaṁ।
01176002c dadr̥śuḥ pāṁḍavā rājanpathi dvaipāyanaṁ tadā।।
01176003a tasmai yathāvatsatkāraṁ kr̥tvā tēna ca sāṁtvitāḥ।
01176003c kathāṁtē cābhyanujñātāḥ prayayurdrupadakṣayaṁ।।
rāja! anaṁtara pāṁḍavaru dāriyalli mahātma, śuddhātma, akalmaśa dvaipāyananannu kaṁḍaru. avanannu yathāvat satkarisi, avaniṁda sāṁtvana mattu tadanaṁtara appaṇeyannu paḍedu avaru drupada nagarige muṁduvaredaru.
01176004a paśyaṁtō ramaṇīyāni vanāni ca sarāṁsi ca।
01176004c tatra tatra vasaṁtaśca śanairjagmurmahārathāḥ।।
ā mahārathigaḷu allalli ramaṇīya vana-sarōvaragaḷa baḷi taṁguttā, nidhānavāgi tamma prayāṇavannu muṁduvaresidaru.
01176005a svādhyāyavaṁtaḥ śucayō madhurāḥ priyavādinaḥ।
01176005c ānupūrvyēṇa saṁprāptāḥ pāṁcālānkurunaṁdanāḥ।।
naṁtara prayāṇada aṁtyadalli svādhyāyavaṁta, śucirbhūta, madhura priyavādi kurunaṁdanaru pāṁcālanagariyannu talupidaru.
01176006a tē tu dr̥ṣṭvā puraṁ tacca skaṁdhāvāraṁ ca pāṁḍavāḥ।
01176006c kuṁbhakārasya śālāyāṁ nivēśaṁ cakrirē tadā।।
puravannu mattu adara kōṭegaḷannu nōḍida naṁtara pāṁḍavaru obba kuṁbārana maneyalli vasati māḍidaru.
01176007a tatra bhaikṣaṁ samājahrurbrāhmīṁ vr̥ttiṁ samāśritāḥ।
01176007c tāṁśca prāptāṁstadā vīrāṁjajñirē na narāḥ kva cit।।
brāhmaṇavr̥ttige samāna bhikṣebēḍalu prāraṁbhisidaru; mattu ī vīrara āgamanavannu yārigū elliyū gurutisalu āgalilla.
01176008a yajñasēnasya kāmastu pāṁḍavāya kirīṭinē।
01176008c kr̥ṣṇāṁ dadyāmiti sadā na caitadvivr̥ṇōti saḥ।।
kr̥ṣṇeyannu pāṁḍava kirīṭigē koḍabēkeṁdu yajñasēnanu sadā bayasiddarū, adannu yārigū bahiraṁgapaḍisiralilla.
01176009a sō'nvēṣamāṇaḥ kauṁtēyānpāṁcālyō janamējaya।
01176009c dr̥ḍhaṁ dhanuranāyamyaṁ kārayāmāsa bhārata।।
bhārata janamējaya! kauṁtēyara anvēṣaṇeya saluvāgi pāṁcālyanu baggisalu asādhyavāda oṁdu dr̥ḍha billannu māḍisiddanu.
01176010a yaṁtraṁ vaihāyasaṁ cāpi kārayāmāsa kr̥trimaṁ।
01176010c tēna yaṁtrēṇa sahitaṁ rājā lakṣyaṁ ca kāṁcanaṁ।।
rāja! aṁtarikṣadalli oṁdu kr̥trima yaṁtravannu racisi, ā yaṁtrakke cinnada oṁdu lakṣyavannu irisiddanu.
01176011 drupada uvāca।
01176011a idaṁ sajyaṁ dhanuḥ kr̥tvā sajyēnānēna sāyakaiḥ।
01176011c atītya lakṣyaṁ yō vēddhā sa labdhā matsutāmiti।।
drupadanu hēḷidanu: “ī dhanussannu kaṭṭi, kaṭṭiyāda naṁtara ī yaṁtrada mūlaka ā lakṣyakke yāru bāṇavannu hoḍeyuvavanō avanigē nanna magaḷu doreyuvaḷu!””
01176012 vaiśaṁpāyana uvāca।
01176012a iti sa drupadō rājā sarvataḥ samaghōṣayat।
01176012c tacchr̥tvā pārthivāḥ sarvē samīyustatra bhārata।।
vaiśaṁpāyananu hēḷidanu: “ī rīti rāja drupadanu ella kaḍeyalli ghōṣaṇe māḍisidanu. bhārata! adannu kēḷi ellā rājaru alli oṁdugūḍidaru.
01176013a r̥ṣayaśca mahātmānaḥ svayaṁvaradidr̥kṣayā।
01176013c duryōdhanapurōgāśca sakarṇāḥ kuravō nr̥pa।।
nr̥panē! svayaṁvaravannu vīkṣisalu mahātma r̥ṣigaḷu hāgū karṇanannoḍagūḍi duryōdhanana muṁdāḷatvadalli kauravarū āgamisidaru.
01176014a brāhmaṇāśca mahābhāgā dēśēbhyaḥ samupāgaman।
01176014c tē'bhyarcitā rājagaṇā drupadēna mahātmanā।।
suttala dēśagaḷiṁda mahābhāga brāhmaṇaru āgamisidaru mattu rājagaṇagaḷellavū mahātma drupadaniṁda svāgatisalpaṭṭavu.
01176015a tataḥ paurajanāḥ sarvē sāgarōddhūtaniḥsvanāḥ।
01176015c śiśumārapuraṁ prāpya nyaviśaṁstē ca pārthivāḥ।।
bhirugāḷige silukida samudradaṁte bhōrgareyuttiruva purajana samūhavu ā śiśumārapuradalli oṁdugūḍitu, pārthivarellarū alli taṁgidaru.
01176016a prāguttarēṇa nagarādbhūmibhāgē samē śubhē।
01176016c samājavāṭaḥ śuśubhē bhavanaiḥ sarvatō vr̥taḥ।
nagarada pūrvōttara diśeyalli sama bhūmipradēśadalli suttalū suṁdara bhavanagaḷiṁda āvr̥ta śōbhāyamāna samājavāṭikeyannu nirmisalāgittu.
01176017a prākāraparikhōpētō dvāratōraṇamaṁḍitaḥ।
01176017c vitānēna vicitrēṇa sarvataḥ samavastr̥taḥ।।
adu suttalū prākāra, tōraṇagaḷiṁda alaṁkr̥ta dvāragaḷu mattu baṇṇa baṇṇada bāvuṭagaḷiṁda āvr̥tavāgittu.
01176018a tūryaughaśatasaṁkīrṇaḥ parārdhyāgurudhūpitaḥ।
01176018c caṁdanōdakasiktaśca mālyadāmaiśca śōbhitaḥ।।
nūrāru vādyagaḷa dhvaniyiṁda adu tuṁbikoṁḍittu. attyuttama dhūpadiṁda sugaṁdhitagoṁḍu, caṁdanōdakadiṁda siṁcitagoṁḍu, hūmālegaḷiṁda alaṁkr̥tagoṁḍittu.
01176019a kailāsaśikharaprakhyairnabhastalavilēkhibhiḥ।
01176019c sarvataḥ saṁvr̥tairnaddhaḥ prāsādaiḥ sukr̥tōcchritaiḥ।।
01176020a suvarṇajālasaṁvītairmaṇikuṭṭimabhūṣitaiḥ।
01176020c sukhārōhaṇasōpānairmahāsanaparicchadaiḥ।।
adu ākāśavannē sīḷibiḍuvaṁtiruva kailāsaśikharadaṣṭu ettaravāgi, bahaḷa naipuṇyateyiṁda kaṭṭalpaṭṭa, baṁgārada jāligaḷu mattu maṇi kuṭṭhimagaḷiṁda bhūṣita, sukhārōhaṇakke anukūlakara meṭṭilugaḷu mattu neraḷigāgi koḍegaḷannu hotta mahāsanagaḷannoḷagoṁḍa, prākāradiṁda suttalū āvr̥tagoṁḍittu.
01176021a agrāmyasamavacchannairagurūttamavāsitaiḥ।
01176021c haṁsācchavarṇairbahubhirāyōjanasugaṁdhibhiḥ।।
ā prākāradalli asāmānya ati śrēṣṭha ratnagaṁbaḷiyannu hāsalāgittu, mattu alliya dhūpada sugaṁdhavu śvētahaṁsadaṁte oṁdu yōjana dūradavaregū pasarisittu.
01176022a asaṁbādhaśatadvāraiḥ śayanāsanaśōbhitaiḥ।
01176022c bahudhātupinaddhāṁgairhimavacchikharairiva।।
himavācchādita śikharadaṁte vividha lōhagaḷiṁda tayārisida śayanāsanagaḷiṁda śōbhāyamānavāgidda ā sthaḷakke oṁdu nūru dvāragaḷiddavu.
01176023a tatra nānāprakārēṣu vimānēṣu svalaṁkr̥tāḥ।
01176023c spardhamānāstadānyōnyaṁ niṣēduḥ sarvapārthivāḥ।।
obbarigobbaru spardhisuttiruvaṁte nānā rītiyalli alaṁkr̥tarāda ella pārthivarū alli vividha aṁtastugaḷalli āsīnarāgiddaru.
01176024a tatrōpaviṣṭāndadr̥śurmahāsattvaparākramān।
01176024c rājasiṁhānmahābhāgānkr̥ṣṇāguruvibhūṣitān।।
01176025a mahāprasādānbrahmaṇyānsvarāṣṭraparirakṣiṇaḥ।
01176025c priyānsarvasya lōkasya sukr̥taiḥ karmabhiḥ śubhaiḥ।।
01176026a maṁcēṣu ca parārdhyēṣu paurajānapadā janāḥ।
01176026c kr̥ṣṇādarśanatuṣṭyarthaṁ sarvataḥ samupāviśan।।
kr̥ṣṇeya sauṁdaryavannu mātra nōḍi saṁtuṣṭagoḷḷalu neredidda purajana mattu grāmapradēśadavaru avarigaṣṭē sīmita maṁcagaḷalli kuḷitu alli kuḷitiruva mahāsatvaparākramigaḷū, mahābhāgarū, kappu kastūrigaḷiṁda vibhūṣitarū, mahāprasādarū, brāhmaṇarūpigaḷū, svarāṣṭraparirakṣakarū, sukr̥takarmagaḷigāgi sarvalōkapriyarū, śōbhāyamānarū āda siṁhagaḷaṁtiruva rājarugaḷannu nōḍuttiddaru.
01176027a brāhmaṇaistē ca sahitāḥ pāṁḍavāḥ samupāviśan।
01176027c r̥ddhiṁ pāṁcālarājasya paśyaṁtastāmanuttamāṁ।।
brāhmaṇara madhyadalli kuḷitidda pāṁḍavaru, pāṁcāla rājana sarisāṭiyilladaṁtha saṁpattannē nōḍuttiddaru.
01176028a tataḥ samājō vavr̥dhē sa rājandivasānbahūn।
01176028c ratnapradānabahulaḥ śōbhitō naṭanartakaiḥ।।
bahudinagaḷavarege neredidda guṁpu heccāguttalē ittu. ratnagaḷa rāśigaḷiṁda tuṁbikoṁḍittu mattu naṭanartakariṁda śōbhāyamānavāgittu.
01176029a vartamānē samājē tu ramaṇīyē'hni ṣōḍaśē।
01176029c āplutāṁgī suvasanā sarvābharaṇabhūṣitā।।
ramaṇīya hadināraneya dina, vartamāna samājada madhye, miṁdu, hosavastra mattu sarvābharaṇabhūṣitaḷāgi draupadiyu kāṇisikoṁḍaḷu.
01176030a vīrakāṁsyamupādāya kāṁcanaṁ samalaṁkr̥taṁ।
01176030c avatīrṇā tatō raṁgaṁ draupadī bharatarṣabha।।
bharatarṣabha! kāṁcanadiṁda alaṁkr̥tagoṁḍa vīramāleyannu hiḍidu, draupadiyu raṁgada madhye iḷidaḷu.
01176031a purōhitaḥ sōmakānāṁ maṁtravidbrāhmaṇaḥ śuciḥ।
01176031c paristīrya juhāvāgnimājyēna vidhinā tadā।।
maṁtravidvāna, śucirbhūta sōmakara purōhita brāhmaṇanu suttalū darbheyannu haraḍi, agniyalli vidhivattāgi ājyada āhutiyannu nīḍidanu.
01176032a sa tarpayitvā jvalanaṁ brāhmaṇānsvasti vācya ca।
01176032c vārayāmāsa sarvāṇi vāditrāṇi samaṁtataḥ।।
agniyannū mattu brāhmaṇarannū tr̥ptipaḍisida naṁtara, svasti vācana māḍi, ellā kaḍeyalliyū vādyasaṁgītagaḷannu nillisalu sūcisidanu.
01176033a niḥśabdhē tu kr̥tē tasmindhr̥ṣṭadyumnō viśāṁ patē।
01176033c raṁgamadhyagatastatra mēghagaṁbhīrayā girā।
01176033e vākyamuccairjagādēdaṁ ślakṣṇamarthavaduttamaṁ।।
mahārāja! niḥśabdhavāda kūḍalē dhr̥ṣṭadyumnanu raṁgamadhyakke hōgi, mēghagaṁbhīra dhvaniyalli ī sulakṣaṇa arthagarbhita mātugaḷannu āḍidanu:
01176034a idaṁ dhanurlakṣyamimē ca bāṇāḥ śr̥ṇvaṁtu mē pārthivāḥ sarva ēva।
01176034c yaṁtracchidrēṇābhyatikramya lakṣyaṁ samarpayadhvaṁ khagamairdaśārdhaiḥ।।
“illi nerediruva rājarugaḷella kēḷiri! ī billu, lakṣya mattu bāṇagaḷannu sariyāgi nōḍikoḷḷi. nīvu cakradalliruva chidrada mūlaka ī aidu bāṇagaḷannu biṭṭu ā lakṣyavannu hoḍeyabēku.
01176035a ētatkartā karma suduṣkaraṁ yaḥ kulēna rūpēṇa balēna yuktaḥ।
01176035c tasyādya bhāryā bhaginī mamēyaṁ kr̥ṣṇā bhavitrī na mr̥ṣā bravīmi।।
kula, rūpa mattu balavaṁta yāru ī duṣkara kāryavannu māḍuttāneyō avanigē nanna taṁgi kr̥ṣṇeyu patniyāgi hōguttāḷe eṁba bhaviṣyavāṇiyannu nuḍiyuttēne.”
01176036a tānēvamuktvā drupadasya putraḥ paścādidaṁ draupadīmabhyuvāca।
01176036c nāmnā ca gōtrēṇa ca karmaṇā ca saṁkīrtayaṁstānnr̥papatīnsamētān।।
ī rīti hēḷida naṁtara drupada putranu, draupadige alli nerediruva ellā nr̥patigaḷa hesaru, gōtra, mattu kāryagaḷannu hogaḷa toḍagidanu.
samāpti
iti śrī mahābhāratē ādiparvaṇi svayaṁvaraparvaṇi dhr̥ṣṭadhyumnavākyē ṣaṭsaptatyadhikaśatatamō'dhyāya:।।
idu śrī mahābhāratadalli ādiparvadalli svayaṁvaraparvadalli dhr̥ṣṭadhyumnavākyadalli nūrāeppattāraneya adhyāyavu.