175 pāṃḍavāgamanaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

ādi parva

svayaṃvara parva

adhyāya 175

sāra

brāhmaṇaròṃdigè draupadī svayaṃvarada kuritu mātanāḍikòl̤l̤uttā brāhmaṇa veśadallidda pāṃḍavaru pāṃcāla nagarigè prayāṇisiddudu (1-20).

01175001 vaiśaṃpāyana uvāca|
01175001a tataste naraśārdūlā bhrātaraḥ paṃca pāṃḍavāḥ|
01175001c prayayurdraupadīṃ draṣṭuṃ taṃ ca devamahotsavaṃ||

vaiśaṃpāyananu hel̤idanu: “ā nara śārdūla aivaru pāṃḍava sodararū draupadiyannu mattu ā devamahotsavavannu noḍalu prayāṇisidaru.

01175002a te prayātā naravyāghrā mātrā saha paraṃtapāḥ|
01175002c brāhmaṇāndadṛśurmārge gacchataḥ sagaṇānbahūn||

paraṃtapa naravyāghraru tamma tāyiya jòtègūḍi hoguttiruvāga ade dāriyalli guṃpu-guṃpāgi prayāṇisuttiruva halavāru brāhmaṇarannu kaṃḍaru.

01175003a tānūcurbrāhmaṇā rājanpāṃḍavānbrahmacāriṇaḥ|
01175003c kva bhavaṃto gamiṣyaṃti kuto vāgacchateti ha||

rāja! brahmacāri rūpadalli prayāṇisuttiruva pāṃḍavarigè ā brāhmaṇaru kel̤idaru: “nīvu èlligè prayāṇa māḍuttiruviri mattu èlliṃda baṃdiri?”

01175004 yudhiṣṭhira uvāca|
01175004a āgatānekacakrāyāḥ sodaryāndevadarśinaḥ|
01175004c bhavaṃto hi vijānaṃtu sahitānmātṛcāriṇaḥ||

yudhiṣṭhiranu hel̤idanu: “devadarśigal̤e! nāvu sahodararèṃdu til̤iyiri. nāvu ekacakradiṃda baruttiddevè mattu namma tāyiyòṃdigè prayāṇisuttiddevè.”

01175005 brāhmaṇā ūcuḥ|
01175005a gacchatādyaiva pāṃcālāndrupadasya niveśanaṃ|
01175005c svayaṃvaro mahāṃstatra bhavitā sumahādhanaḥ||

brāhmaṇaru hel̤idaru: “hāgiddarè nīvu pāṃcāla drupadana nagarigè hogabeku. alli òṃdu tuṃbā dhanayukta dòḍḍa svayaṃvaravu jarugalidè.

01175006a ekasārthaṃ prayātāḥ smo vayamapyatra gāminaḥ|
01175006c tatra hyadbhutasaṃkāśo bhavitā sumahotsavaḥ||

nāvèllarū òṭṭigè òṃde dòḍḍa guṃpinalli allige hoguttiruvèvu. alli adbhuta mattu sumanohara utsavavu naḍèyalidè.

01175007a yajñasenasya duhitā drupadasya mahātmanaḥ|
01175007c vedīmadhyātsamutpannā padmapatranibhekṣaṇā||

mahātma yajñasena drupadana magal̤u padmapatralocanèyu yajñakuṃḍada madhyadiṃda janisidaval̤u.

01175008a darśanīyānavadyāṃgī sukumārī manasvinī|
01175008c dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ||
01175009a yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ|
01175009c susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ||

anavadyāṃgiyū, darśanīyal̤ū, sukumāriyū, manasviniyū āda aval̤u khaḍga mattu dhanurbāṇagal̤a sahita, kavacadharisi droṇaśatruvāgi agniyalli janisida agniprakāśamāna, mahābāhu pratāpi dhṛṣṭadyumnana taṃgi.

01175010a svasā tasyānavadyāṃgī draupadī tanumadhyamā|
01175010c nīlotpalasamo gaṃdho yasyāḥ krośātpravāyati||
01175011a tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇāṃ|
01175011c gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavaṃ||

avana taṃgi anavadyāṃgi, kṛśamadyamè, nīlakamaladaṃtè tanna sugaṃdhavannu kośa dūradavarègū prasarisuva, yajñasenana magal̤u draupadiyu tanna svayaṃvaravannu iṭṭukòṃḍiddāl̤è. aval̤annu mattu ā devamahotsavavannu noḍalu nāvèllarū hoguttiddevè.

01175012a rājāno rājaputrāśca yajvāno bhūridakṣiṇāḥ|
01175012c svādhyāyavaṃtaḥ śucayo mahātmāno yatavratāḥ||
01175013a taruṇā darśanīyāśca nānādeśasamāgatāḥ|
01175013c mahārathāḥ kṛtāstrāśca samupaiṣyaṃti bhūmipāḥ||

tamma purohitarigè śrīmaṃta dakṣiṇègal̤annu kòḍuva yajvāna, svādhyāyavaṃta, śucirbhūta, mahātma, vratanirata, taruṇa darśanīya, nānā deśagal̤iṃda āgamisuva, astrakovida, mahārathi bhūmipa rājaru mattu rājaputrarèllarū alligè āgamisaliddārè.

01175014a te tatra vividhāndāyānvijayārthaṃ nareśvarāḥ|
01175014c pradāsyaṃti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ||

alliruva èlla nareśvararū vijayapālanègāgi vividharītiya dānagal̤annu - dhana, govu, bhakṣya bhojya –muṃtādavugal̤annu nīḍaliddārè.

01175015a pratigṛhya ca tatsarvaṃ dṛṣṭvā caiva svayaṃvaraṃ|
01175015c anubhūyotsavaṃ caiva gamiṣyāmo yathepsitaṃ||

avèllavannū svīkarisi, svayaṃvaravannu noḍi, utsavavannu ānaṃdisi, muṃdè nāvu namagè iṣṭaviddalligè prayāṇa māḍuvèvu.

01175016a naṭā vaitālikāścaiva nartakāḥ sūtamāgadhāḥ|
01175016c niyodhakāśca deśebhyaḥ sameṣyaṃti mahābalāḥ||

berè berè deśagal̤iṃda naṭaru, vaitālikaru (vādyagāraru), nartakaru, sūta-māgadharu, mahābala mallayuddha jaṭṭigal̤ū baraliddārè.

01175017a evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca|
01175017c sahāsmābhirmahātmānaḥ punaḥ pratinivartsyatha||

iṃtaha kautūhalavannu noḍi, pratigrahaṇa māḍi, punaha namma jòtège mahātmarāda nīvu hiṃdirugabahudu.

01175018a darśanīyāṃśca vaḥ sarvāndevarūpānavasthitān|
01175018c samīkṣya kṛṣṇā varayetsaṃgatyānyatamaṃ varaṃ||

devarūpi nimma niluvannu noḍi kṛṣṇèyu nimmalle òbbanannu varanannāgi ārisalū bahudu!

01175019a ayaṃ bhrātā tava śrīmāndarśanīyo mahābhujaḥ|
01175019c niyudhyamāno vijayetsaṃgatyā draviṇaṃ bahu||

darśanīya mahābhuja ī ninna śrīmān tammanu mallayuddhada āṭadalli gèddu bahal̤aṣṭu haṇavannū gal̤isabahudu!”

01175020 yudhiṣṭhira uvāca|
01175020a paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavaṃ|
01175020c bhavadbhiḥ sahitāḥ sarve kanyāyāstaṃ svayaṃvaraṃ||

yudhiṣṭhiranu hel̤idanu: “atyuttama devamahotsavadaṃtiruva ā kanyèya svayaṃvaravannu noḍalu nāvèllarū nimmòḍanè prayāṇisuttevè.””

samāpti

iti śrī mahābhārate ādiparvaṇi svayaṃvaraparvaṇi pāṃḍavāgamane paṃcasaptatyadhikaśatatamo'dhyāya:||
idu śrī mahābhāratadalli ādiparvadalli svayaṃvaraparvadalli pāṃḍavāgamanadalli nūrāèppattaidanèya adhyāyavu.