प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
आदि पर्व
चैत्ररथ पर्व
अध्याय 162
सार
संवरणनु सूर्यन कुरितु तपस्सन्नाचरिसिद्दुदु (1-11). अवन प्रार्थनॆयंतॆ ऋषि वसिष्ठनु सूर्यनल्लिगॆ तपतियन्नु संवरणनिगागि केळलु होदुदु (12-18).
01162001 गंधर्व उवाच।
01162001a एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिंदिता।
01162001c स तु राजा पुनर्भूमौ तत्रैव निपपात ह।।
गंधर्वनु हेळिदनु: “हीगॆ हेळिद तक्षणवे आ अनिंदितॆयु मेलॆ होदळु मत्तु राजनु पुनः अल्लिये भूमिय मेलॆ बिद्दनु.
01162002a अमात्यः सानुयात्रस्तु तं ददर्श महावने।
01162002c क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितं।।
अवन अमात्य मत्तु अनुयायिगळु आ महावनदल्लि कालदल्लि शक्रध्वजवु बिद्दंतॆ भूमिय मेलॆ मूर्छितनागि बिद्दिद्द अवनन्नु कंडरु.
01162003a तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ।
01162003c बभूव सोऽस्य सचिवः संप्रदीप्त इवाग्निना।।
बॆळगुत्तिरुव अग्नियंतॆ निरश्वनागि क्षितियल्लि बिद्दिरुव महेष्वासनन्नु नोडिद अवनन्नु अवन सचिवनु नोडिदनु.
01162004a त्वरया चोपसंगम्य स्नेहादागतसंभ्रमः।
01162004c तं समुत्थापयामास नृपतिं काममोहितं।।
01162005a भूतलाद्भूमिपालेशं पितेव पतितं सुतं।
01162005c प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च।।
त्वरॆमाडि अवन बळि होगि स्नेहभावदिंद संभ्रमगॊंडु प्रज्ञॆ, वयस्सु, कीर्ति मत्तु दमदल्लि वृद्धनागिद्द अवनु काममोहित नृपतियन्नु भूमिय मेलॆ बिद्दिरुव सुतनन्नु तंदॆयु हेगो हागॆ भूमियिंद मेलॆत्तिदनु.
01162006a अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः।
01162006c उवाच चैनं कल्याण्या वाचा मधुरयोत्थितं।
01162006e मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ।।
अवनन्नु मेलक्कॆत्तिद अमात्यनु उद्वेगवु हॊरटुहोगि ऎद्दुनिंतिरुव कल्याणकरनिगॆ ई रीतिय मधुर मातुगळन्नाडिदनु: “मनुजशार्दूल! अनघ! भयपडबेड! ऎल्लवू मंगळकरवागुत्तदॆ.”
01162007a क्षुत्पिपासापरिश्रांतं तर्कयामास तं नृपं।
01162007c पतितं पातनं संख्ये शात्रवाणां महीतले।।
हलवारु शत्रुगळन्नु रणरंगदल्लि बीळिसुव नृपनु हसिवु बायारिकॆगळिंद बळलि महीतलदल्लि बिद्दिद्दानॆ ऎंदु अवनु योचिसिदनु.
01162008a वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत्।
01162008c अस्पृशन्मुकुटं राज्ञः पुंडरीकसुगंधिना।।
राजन मुकुटवन्नु मुट्टदॆये अवनु पुंडरीकसुगंधित तण्णनॆय नीरन्नु अवन तलॆय मेलॆ सिंचिसिदनु.
01162009a ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः।
01162009c सर्वं विसर्जयामास तमेकं सचिवं विना।।
पुनः चेतरिसिकॊंड बलवान् नृपनु तन्न सचिव मात्रनन्नु बिट्टु उळिद ऎल्ल बलवन्नू विसर्जिसिदनु.
01162010a ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलं।
01162010c स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत्।।
राजन आज्ञॆयंतॆ आ महाबलवु हॊरटुहोद नंतर राजनु पुनः गिरिप्रस्थदल्लि कुळितुकॊंडनु.
01162011a ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृतांजलिः।
01162011c आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ।।
आग आ गिरिवरदल्लि अवनु शुचिर्भूतनागि अंजलीबद्धनागि भुजगळन्नु मेलक्कॆत्ति सूर्यनन्नु आराधिसुत्ता निंतुकॊंडनु.
01162012a जगाम मनसा चैव वसिष्ठं ऋषिसत्तमं।
01162012c पुरोहितममित्रघ्नस्तदा संवरणो नृपः।।
आग आ अमित्रघ्न नृप संवरणनु तन्न पुरोहित ऋषिसत्तम वसिष्ठनन्नु मनस्सिनल्लिये नॆनॆसिकॊंडनु.
01162013a नक्तंदिनमथैकस्थे स्थिते तस्मिंजनाधिपे।
01162013c अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि।।
हन्नॆरडु दिनगळ पर्यंत आ जनाधिपनु अदे स्थळदल्लि निंतुकॊंडिद्दनु. हन्नॆरडनॆय दिन आ विप्रर्षियु अल्लिगॆ बंदनु.
01162014a स विदित्वैव नृपतिं तपत्या हृतमानसं।
01162014c दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः।।
01162015a तथा तु नियतात्मानं स तं नृपतिसत्तमं।
01162015c आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया।।
नृपतियु तपतियल्लि मनस्सन्नु कळॆदुकॊंडिद्दानॆ ऎंदु दिव्य विधियिंद आ भावितात्म महानृषियु तिळिदुकॊंडनु. आग अवनिगॆ ऒळ्ळॆयदन्ने माडबेकॆंदु बयसिद आ धर्मात्मनु नियतात्म नृपतिसत्तमनल्लि मातनाडिदनु.
01162016a स तस्य मनुजेंद्रस्य पश्यतो भगवानृषिः।
01162016c ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः।।
आ मनुजेंद्रनु नोडुत्तिद्दंतॆये भगवानृषियु भास्करद्युति भास्करनन्नु नोडलु मेलॆ होदनु.
01162017a सहस्रांशुं ततो विप्रः कृतांजलिरुपस्थितः।
01162017c वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत्।।
आग सहस्रांशुवल्लि कृतांजलियागि निंतु विप्रनु “नानु वसिष्ठ!” ऎंदु तन्नन्नु ताने निवेदिसिकॊंडनु.
01162018a तमुवाच महातेजा विवस्वान्मुनिसत्तमं।
01162018c महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि।।
आग महातेजस्वि विवस्वतनु आ मुनिसत्तमनिगॆ “महर्षे! निनगॆ स्वागतवु! एनन्नु इच्छिसि बंदॆ हेळु.”
समाप्ति
इति श्री महाभारते आदिपर्वणि चैत्ररथपर्वणि तपत्युपाख्याने द्विषष्ट्यधिकशततमोऽध्याय:।।
इदु श्री महाभारतदल्लि आदिपर्वदल्लि चैत्रपर्वदल्लि तपत्युपाख्यानदल्लि नूराअरवत्तॆरडनॆय अध्यायवु.