praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
ādi parva
caitraratha parva
adhyāya 160
sāra
tannannu tāpatya èṃdu karèdudara kāraṇavannu arjunanu kel̤alu gaṃdharvanu puruvaṃśaja saṃvaraṇanu sūryaputri tapatiyannu mohisidudara kuritu hel̤idudu (1-41).
01160001 arjuna uvāca|
01160001a tāpatya iti yadvākyamuktavānasi māmiha|
01160001c tadahaṃ jñātumicchāmi tāpatyārthaviniścayaṃ||
arjunanu hel̤idanu: “nīnu nanagè tāpatya ènnuva mātiniṃda saṃbodhisiddīyalla. ā tāpatyada arthavannu til̤iyalu bayasuttenè.
01160002a tapatī nāma kā caiṣā tāpatyā yatkṛte vayaṃ|
01160002c kauṃteyā hi vayaṃ sādho tattvamicchāmi vedituṃ||
nāvu hegè kauṃteyarèṃdu karèdukòl̤l̤alpaṭṭiddevo hāgè tāpatya èṃdu karèdèyalla ā tapatiyu yāru mattu avara makkal̤u yāru èṃdu til̤iyalu bayasuttenè.””
01160003 vaiśaṃpāyana uvāca|
01160003a evamuktaḥ sa gaṃdharvaḥ kuṃtīputraṃ dhanaṃjayaṃ|
01160003c viśrutāṃ triṣu lokeṣu śrāvayāmāsa vai kathāṃ||
vaiśaṃpāyananu hel̤idanu: “kuṃtīputra dhanaṃjayana ī mātugal̤annu kel̤ida gaṃdharvanu trilokaviśruta kathèyannu hel̤alu tòḍagidanu.
01160004 gaṃdharva uvāca|
01160004a haṃta te kathayiṣyāmi kathāmetāṃ manoramāṃ|
01160004c yathāvadakhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara||
gaṃdharvanu hel̤idanu: “dharmabhṛtaralli śreṣṭha pārtha! akhila dharmagal̤iṃdòḍagūḍida ā manorama kathèyannu naḍèdaṃtè hel̤uttenè.
01160005a uktavānasmi yena tvāṃ tāpatya iti yadvacaḥ|
01160005c tatte'haṃ kathayiṣyāmi śṛṇuṣvaikamanā mama||
ninnannu ekè tāpatya èṃdu karèdè ènnuvudannu hel̤uttenè. ekāgracittanāgi nannannu kel̤u.
01160006a ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā|
01160006c etasya tapatī nāma babhūvāsadṛśī sutā||
diviyalliddukòṃḍu nākadavarègū tanna tejassiniṃda bèl̤agisuvavanigè tapatī èṃba hèsarina asadṛśi magal̤iddal̤u.
01160007a vivasvato vai kauṃteya sāvitryavarajā vibho|
01160007c viśrutā triṣu lokeṣu tapatī tapasā yutā||
kauṃteya! sāvitriyiṃda vivasvatanalli huṭṭida ī tapatiyu mūrū lokagal̤alli tapassiniṃda yuktal̤āgi viśrutal̤āgiddal̤u.
01160008a na devī nāsurī caiva na yakṣī na ca rākṣasī|
01160008c nāpsarā na ca gaṃdharvī tathārūpeṇa kā cana||
yāre deviyāgalī, asuriyāgalī, yakṣiyāgalī, rākṣasiyāgalī, apsarèyāgalī, gaṃdharviyāgalī aval̤aṣṭu rūpavaṃtal̤āgiralilla.
01160009a suvibhaktānavadyāṃgī svasitāyatalocanā|
01160009c svācārā caiva sādhvī ca suveṣā caiva bhāminī||
ā bhāminiyu suvibhaktal̤āgiddal̤u (aval̤a dehavu al̤atèyalli òl̤l̤èyadāgiddittu), anavadyāṃgiyāgiddal̤u, kappāda agala kaṇṇugal̤ul̤l̤aval̤āgiddal̤u, òl̤l̤èya naḍatèyul̤l̤aval̤āgiddal̤u, sādhviyāgiddal̤u mattu suṃdara veṣa bhūṣaṇagal̤annu dharisuttiddal̤u.
01160010a na tasyāḥ sadṛśaṃ kaṃ cittriṣu lokeṣu bhārata|
01160010c bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ||
bhārata! savituvu rūpa, śīla, kula mattu kalikè yāvudaralliyū aval̤a sadṛśarādavanu ī mūrū lokagal̤alli yārū illa èṃba abhiprāyakkè baṃdiddanu.
01160011a saṃprāptayauvanāṃ paśyandeyāṃ duhitaraṃ tu tāṃ|
01160011c nopalebhe tataḥ śāṃtiṃ saṃpradānaṃ viciṃtayan||
aval̤u yauvanavannu hòṃdalu magal̤annu kòḍabeku ènnuvudannu noḍida avanu aval̤a maduvèya kuritu yocisuttā ciṃtègòl̤agādanu.
01160012a artharkṣaputraḥ kauṃteya kurūṇāṃ ṛṣabho balī|
01160012c sūryamārādhayāmāsa nṛpaḥ saṃvaraṇaḥ sadā||
01160013a arghyamālyopahāraiśca śaśvacca nṛpatiryataḥ|
01160013c niyamairupavāsaiśca tapobhirvividhairapi||
kauṃteya! āga arkṣaputra kuruṛṣabha balaśāli rāja saṃvaraṇanu sadā arghya mālè upahāragal̤iṃda, upavāsa vratagal̤iṃda mattu vividha tapassugal̤iṃda niyamabaddhanāgi sūryārādhanèyalli tòḍagiddanu.
01160014a śuśrūṣuranahaṃvādī śuciḥ pauravanaṃdanaḥ|
01160014c aṃśumaṃtaṃ samudyaṃtaṃ pūjayāmāsa bhaktimān||
ā pauravanaṃdananu vinayadiṃda, ahaṃkāravilladè śucirbhūtanāgi bhaktiyiṃda ā aṃśumaṃtanannu pūjisuttiddanu.
01160015a tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi|
01160015c tapatyāḥ sadṛśaṃ mene sūryaḥ saṃvaraṇaṃ patiṃ||
āga kṛtajñanū, dharmajñanū, bhumiyalliye rūpadalli asadṛśanū āda saṃvaraṇanu tapatigè sadṛśa patiyèṃdu sūryanu abhiprāyapaṭṭanu.
01160016a dātumaicchattataḥ kanyāṃ tasmai saṃvaraṇāya tāṃ|
01160016c nṛpottamāya kauravya viśrutābhijanāya vai||
kauravya! āga avanu tanna kanyèyannu viśruta abhijana nṛpottama saṃvaraṇanigè kòḍalu icchisidanu.
01160017a yathā hi divi dīptāṃśuḥ prabhāsayati tejasā|
01160017c tathā bhuvi mahīpālo dīptyā saṃvaraṇo'bhavat|
diviyalli dīptāṃśuvu tanna tejassiniṃda hegè bèl̤aguttāno hāgè bhuviyalli mahīpāla saṃvaraṇanu bèl̤aguttiddanu.
01160018a yathārcayaṃti cādityamudyaṃtaṃ brahmavādinaḥ|
01160018c tathā saṃvaraṇaṃ pārtha brāhmaṇāvarajāḥ prajāḥ||
brahmavādigal̤u hegè udayisuttiruva ādityanannu arcisuttāro hāgè pārtha! brāhmaṇare mòdalāda prajègal̤u saṃvaraṇanannu pūjisuttiddaru.
01160019a sa somamati kāṃtatvādādityamati tejasā|
01160019c babhūva nṛpatiḥ śrīmānsuhṛdāṃ durhṛdāmapi||
ā śrīmān nṛpatiyu tanna suhṛdayarigè kāṃtiyalli somanaṃtiddanu mattu duhṛdayarigè tejassinalli ādityanaṃtiddanu.
01160020a evaṃguṇasya nṛpatestathāvṛttasya kaurava|
01160020c tasmai dātuṃ manaścakre tapatīṃ tapanaḥ svayaṃ||
kaurava! ī rītiya guṇa cāritryavul̤l̤a nṛpatigè svayaṃ tapanane tapatiyannu kòḍalu niścayisidanu.
01160021a sa kadā cidatho rājā śrīmānuruyaśā bhuvi|
01160021c cacāra mṛgayāṃ pārtha parvatopavane kila|
pārtha! hīgiralu bhūviyalliye atyaṃta prasiddha ā śrīmān rājanu òmmè beṭèyāḍalu parvatada upavanavòṃdakkè hodanu.
01160022a carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ|
01160022c mamāra rājñaḥ kauṃteya girāvapratimo hayaḥ||
kauṃteya! beṭèyāḍuttiruvāga ā rājana apratima kudurèyu hasivu, bāyārikè mattu āyāsagal̤iṃda bal̤ali alliye biddu sattuhoyitu.
01160023a sa mṛtāśvaścaranpārtha padbhyāmeva girau nṛpaḥ|
01160023c dadarśāsadṛśīṃ loke kanyāmāyatalocanāṃ||
pārtha! kudurèyu sāyalu nṛpanu naḍèdukòṃḍe ā giriyamelè hodanu. alli avanu lokadalliye asadṛṣi āyatalocanè kanyèyorval̤annu noḍidanu.
01160024a sa eka ekāmāsādya kanyāṃ tāmarimardanaḥ|
01160024c tasthau nṛpatiśārdūlaḥ paśyannavicalekṣaṇaḥ||
alli avanu òbbane iddanu. aval̤ū òbbal̤e iddal̤u. ā arimardana nṛpatiśārdūlanu kanyèyannu avicalekṣaṇanāgi noḍatòḍagidanu.
01160025a sa hi tāṃ tarkayāmāsa rūpato nṛpatiḥ śriyaṃ|
01160025c punaḥ saṃtarkayāmāsa raverbhraṣṭāmiva prabhāṃ||
aval̤a rūpadiṃda aval̤u śrīyirabahudèṃdu nṛpatiyu tarkisidanu. punaḥ aval̤u bhūmiya melè biddiruva raviya prabhèye irabahudu èṃdu yocisidanu.
01160026a giriprasthe tu sā yasmin sthitā svasitalocanā|
01160026c sa savṛkṣakṣupalato hiraṇmaya ivābhavat||
ā asitalocanèyu niṃtidda ā giripradeśavu, alliruva vṛkṣa kṣupa latègal̤a jòtègè hiraṇmayadaṃtè toruttittu.
01160027a avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ|
01160027c avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalaṃ||
aval̤annu noḍida avanu sarva prāṇigal̤a sauṃdaryavannu avahel̤ana māḍidanu mattu ā rājanu tanna kaṇṇugal̤u tamma uddeśagal̤a phalavannu hòṃdidavu èṃdu til̤idanu.
01160028a janmaprabhṛti yatkiṃ ciddṛṣṭavānsa mahīpatiḥ|
01160028c rūpaṃ na sadṛśaṃ tasyāstarkayāmāsa kiṃ cana||
janmaprabhṛtiyāgi enèlla noḍiddano rūpadalli aval̤a sadṛśavāda berè enannū noḍalilla èṃdu ā mahīpatiyu tarkisidanu.
01160029a tayā baddhamanaścakṣuḥ pāśairguṇamayaistadā|
01160029c na cacāla tato deśādbubudhe na ca kiṃ cana||
aval̤a guṇapāśagal̤iṃda avana buddhi, manassu mattu kaṇṇugal̤u baṃdhitavāgi avanu ā sthal̤adiṃda caṃcalisalilla mattu alliruva yāvudara parijñānavū avanigiralilla.
01160030a asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣaṃ|
01160030c lokaṃ nirmathya dhātredaṃ rūpamāviṣkṛtaṃ kṛtaṃ||
“devāsuramānuṣara lokavannèllā mathisi dhātriyu ī viśālākṣiya rūpavannu āviṣkṛtagòl̤isirabeku!”
01160031a evaṃ sa tarkayāmāsa rūpadraviṇasaṃpadā|
01160031c kanyāmasadṛśīṃ loke nṛpaḥ saṃvaraṇastadā||
ī rīti rūpadraviṇasaṃpannè lokadalliye asadṛśi kanyèya kuritu nṛpa saṃvaraṇanu yocisidanu.
01160032a tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ|
01160032c jagāma manasā ciṃtāṃ kāmamārgaṇapīḍitaḥ|
kalyāṇābhijana nṛpanu ā kalyāṇiyannu noḍuttale manassu kāmamārgapīḍitavāgi avanu ciṃtègòl̤agādanu.
01160033a dahyamānaḥ sa tīvreṇa nṛpatirmanmathāgninā|
01160033c apragalbhāṃ pragalbhaḥ sa tāmuvāca yaśasvinīṃ||
manmathāgniyiṃda tīvravāgi dahisuttidda ā nṛpatiyu apragalbharalli pragalbhal̤āda yaśasviniyannu kuritu hel̤idanu:
01160034a kāsi kasyāsi raṃbhoru kimarthaṃ ceha tiṣṭhasi|
01160034c kathaṃ ca nirjane'raṇye carasyekā śucismite||
“nīnu yāru? nīnu yāraval̤u? raṃbhoru! illi yāva kāraṇakkāgi niṃtiruvè? śucismite! nirjana araṇyadalli òbbaṃṭiyāgi ekè tiruguttiruvè?
01160035a tvaṃ hi sarvānavadyāṃgī sarvābharaṇabhūṣitā|
01160035c vibhūṣaṇamivaiteṣāṃ bhūṣaṇānāmabhīpsitaṃ||
sarvānavadyāṃgi! sarvābharaṇa bhūṣitèyāda ninna vibhūṣaṇagal̤èllavū ninnanne bhūṣaṇavannāgi bayasuttiruvaṃtidè.
01160036a na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīṃ|
01160036c na ca bhogavatīṃ manye na gaṃdharvīṃ na mānuṣīṃ||
nīnu devi athavā asuri athavā yakṣī athavā rākṣasī athavā bhogavatī athavā gaṃdharvi athavā mānuṣiyèṃdu nanagè annisuvudilla.
01160037a yā hi dṛṣṭā mayā kāścicchṛtā vāpi varāṃganāḥ|
01160037c na tāsāṃ sadṛśīṃ manye tvāmahaṃ mattakāśini||
mattakāśinī! idūvarègè nānu yāva varāṃganèyarannu noḍiddèno athavā avara kuritu kel̤iddèno avaralli yārū ninna sadṛśarèṃdu nānu til̤iyuvudilla.”
01160038a evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā|
01160038c kāmārtaṃ nirjane'raṇye pratyabhāṣata kiṃ cana||
ī rīti ā mahīpālanu aval̤alli mātanāḍidanu. ādarè ā nirjana araṇyadalli aval̤u kāmārtanigè enannū pratyuttarisalilla.
01160039a tato lālapyamānasya pārthivasyāyatekṣaṇā|
01160039c saudāminīva sābhreṣu tatraivāṃtaradhīyata||
ā pārthivanu ī rīti lālapisuttiralu ā āyatekṣaṇèyu moḍagal̤alli miṃcinaṃtè alliye aṃtardhānal̤ādal̤u.
01160040a tāmanvicchansa nṛpatiḥ paricakrāma tattadā|
01160040c vanaṃ vanajapatrākṣīṃ bhramannunmattavattadā||
bhramègòl̤agādavanaṃtè ā nṛpatiyu ā vanajapatrākṣiyannu vanadallèllā huḍukāḍatòḍagidanu.
01160041a apaśyamānaḥ sa tu tāṃ bahu tatra vilapya ca|
01160041c niśceṣṭaḥ kauravaśreṣṭho muhūrtaṃ sa vyatiṣṭhata||
aval̤annu alli kāṇadiralu ā kauravaśreṣṭhanu vilapisuttā svalpa hòttu alliye niṃtubiṭṭanu.”
samāpti
iti śrī mahābhārate ādiparvaṇi caitrarathaparvaṇi tapatyupākhyāne ṣaṣṭyadhikaśatatamo'dhyāya:||
idu śrī mahābhāratadalli ādiparvadalli caitraparvadalli tapatyupākhyānadalli nūrāaravattanèya adhyāyavu.