159 gaṃdharvaparābhavaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

ādi parva

caitraratha parva

adhyāya 159

sāra

rātriyalli prayāṇamāḍuttiruvāga dhāl̤i māḍidudakkè kāraṇavannu kel̤alu gaṃdharvanu arjunanigè kṣatriyaru purohitarannu irisikòl̤l̤uvudara mahatvavannu vivarisidudu (1-22).

01159001 arjuna uvāca|
01159001a kāraṇaṃ brūhi gaṃdharva kiṃ tadyena sma dharṣitāḥ|
01159001c yāṃto brahmavidaḥ saṃtaḥ sarve rātrāvariṃdama||

arjunanu hel̤idanu: “ariṃdama! gaṃdharva! brahmavida nāvèllarū rātriyalli prayāṇamāḍuttiruvāga namma melè nīnu dhāl̤imāḍidudara kāraṇavannu hel̤u.”

01159002 gaṃdharva uvāca|
01159002a anagnayo'nāhutayo na ca viprapuraskṛtāḥ|
01159002c yūyaṃ tato dharṣitāḥ stha mayā pāṃḍavanaṃdana||

gaṃdharvanu hel̤idanu: “pāṃḍavanaṃdana! anagna, anāhuta mattu vipranannu muṃdumāḍikòṃḍirade hoguttidda nimmannu nānu taḍèdu dhāl̤imāḍidènu.

01159003a yakṣarākṣasagaṃdharvāḥ piśācoragamānavāḥ|
01159003c vistaraṃ kuruvaṃśasya śrīmataḥ kathayaṃti te||

yakṣa, rākṣasa, gaṃdharva, piśāca, uraga mattu mānavaru vistāra śrīmaṃta kuruvaṃśada caritrèyannu hel̤uttiruttārè.

01159004a nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā śrutaṃ|
01159004c guṇānkathayatāṃ vīra pūrveṣāṃ tava dhīmatāṃ||

vīra! nāradare mòdalāda devarṣigal̤iṃda ninna dhīmaṃta pūrvajara guṇagal̤annu nānu kel̤iddenè.

01159005a svayaṃ cāpi mayā dṛṣṭaścaratā sāgarāṃbarāṃ|
01159005c imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te||

sāgarāṃbari ī vasumatiyalli saṃcarisuttiruvāga svayaṃ nāne ninna kulada śreṣṭha prabhāvavannu kaṃḍiddenè.

01159006a vede dhanuṣi cācāryamabhijānāmi te'rjuna|
01159006c viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinaṃ||

arjuna! dhanurvidyèyalli ninna ācārya mūrū lokagal̤alli viśṛta yaśasvi bhāradvājanū nanagè gòttu.

01159007a dharmaṃ vāyuṃ ca śakraṃ ca vijānāmyaśvinau tathā|
01159007c pāṃḍuṃ ca kuruśārdūla ṣaḍetānkulavardhanān|
01159007e pitṝnetānahaṃ pārtha devamānuṣasattamān||

pārtha! dharma, vāyu, śakra, aśviniyaru mattu devamānuṣasattama ninna taṃdè kuruśārdūla pāṃḍu ī āru kulavardhanarū nanagè gòttu.

01159008a divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ|
01159008c bhavaṃto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ||

ninna bhrātṛgal̤èllarū divyātmarū, mahātmarū, sarvaśastradhārigal̤alli śreṣṭharū, sucaritavratarū āgiddārè.

01159009a uttamāṃ tu manobuddhiṃ bhavatāṃ bhāvitātmanāṃ|
01159009c jānannapi ca vaḥ pārtha kṛtavāniha dharṣaṇāṃ||

pārtha! nimmèllara uttama manobuddhiyannu mattu bhāvita ātmagal̤annu til̤ididdarū nānu nimma melè illi dhāl̤imāḍidè.

01159010a strīsakāśe ca kauravya na pumān kṣaṃtumarhati|
01159010c dharṣaṇāmātmanaḥ paśyanbāhudraviṇamāśritaḥ||

kauravya! strīyara èdiru ullaṃghanè māḍuvavarannu noḍida bāhudraviṇa āśrita yārū kṣamisuvudilla.

01159011a naktaṃ ca balamasmākaṃ bhūya evābhivardhate|
01159011c yatastato māṃ kauṃteya sadāraṃ manyurāviśat||

rātrivel̤èyalli namma balavu vṛddhiyāguttadè. ādudariṃda kauṃteya! patniyòḍanidda nānu kopāviṣṭanāgibiṭṭè.

01159012a so'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana|
01159012c yena teneha vidhinā kīrtyamānaṃ nibodha me||

tāpatyavardhana! īga nānu ninniṃda yuddhadalli solalpaṭṭu sakhanāgi niṃtiddenè. yāva rītiyalli idannu ācarisabeku ènnuvudannu hel̤u.

01159013a brahmacaryaṃ paro dharmaḥ sa cāpi niyatastvayi|
01159013c yasmāttasmādahaṃ pārtha raṇe'sminvijitastvayā||

brahmacaryavu parama dharma mattu idu ninnalli gaṭṭiyāgi niṃtukòṃḍidè. pārtha! idariṃdale nīnu iṃdu raṇadalli nannannu gèddè.

01159014a yastu syāt kṣatriyaḥ kaścitkāmavṛttaḥ paraṃtapa|
01159014c naktaṃ ca yudhi yudhyeta na sa jīvetkathaṃ cana||

ādarè paraṃtapa! kāmavṛta kṣatriyaru èṃdū yāvarītiyalliyū rātri vel̤è nammalli yuddhamāḍi jīvitavāgiralu sādhyavilla.

01159015a yastu syātkāmavṛtto'pi rājā tāpatya saṃgare|
01159015c jayennaktaṃcarānsarvānsa purohitadhūrgataḥ||

tāpatya! kāmavṛta rājanū kūḍa purohitanannu muṃdiṭṭukòṃḍu baṃdarè rātrivel̤è saṃgaradalli èlla niśācarara melè jayavannu paḍèyabahudu.

01159016a tasmāttāpatya yatkiṃ cinnṛṇāṃ śreya ihepsitaṃ|
01159016c tasminkarmaṇi yoktavyā dāṃtātmānaḥ purohitāḥ||

tāpatya! ādudariṃdale manuṣyanu illi ene śreyassannu bayasidarū ā karmadalli dāṃtātma purohitanannu bal̤asikòl̤l̤abeku.

01159017a vede ṣaḍaṃge niratāḥ śucayaḥ satyavādinaḥ|
01159017c dharmātmānaḥ kṛtātmānaḥ syurnṛpāṇāṃ purohitāḥ||

èlla nṛparū ṣaḍaṃgasahita vedagal̤alli nirata, śuca, satyavādi, dharmātma, mattu kṛtātma purohitarannu paḍèdirabeku.

01159018a jayaśca niyato rājñaḥ svargaśca syādanaṃtaraṃ|
01159018c yasya syāddharmavidvāgmī purodhāḥ śīlavāṃśuciḥ||

śīlavaṃta, śuci, vāgmi mattu dharmavida purohitanannu paḍèdidda rājanigè illi jaya mattu naṃtara svargavu niścayavādaddu.

01159019a lābhaṃ labdhumalabdhaṃ hi labdhaṃ ca parirakṣituṃ|
01159019c purohitaṃ prakurvīta rājā guṇasamanvitaṃ||

alabdhavannu paḍèyalu mattu paḍèdudannu parirakṣisalu rājanu guṇasamanvita purohitanannu iṭṭukòl̤l̤abeku.

01159020a purohitamate tiṣṭhedya icchetpṛthivīṃ nṛpaḥ|
01159020c prāptuṃ meruvarottaṃsāṃ sarvaśaḥ sāgarāṃbarāṃ||

purohitana salahèyaṃtèye naḍèdukòṃḍarè nṛpanu meruvarottaṃsè sāgarāṃbarè sarva pṛthviyannū hòṃdalu icchisabahudu.

01159021a na hi kevalaśauryeṇa tāpatyābhijanena ca|
01159021c jayedabrāhmaṇaḥ kaścidbhūmiṃ bhūmipatiḥ kva cit||

tāpatya! abrāhmaṇa bhūmipatiyu kevala śauryadiṃda athavā uttama janmadiṃda èṃdū yāvude rītiyalliyū bhūmiyannu jayisalu śakyanāgalāra.

01159022a tasmādevaṃ vijānīhi kurūṇāṃ vaṃśavardhana|
01159022c brāhmaṇapramukhaṃ rājyaṃ śakyaṃ pālayituṃ ciraṃ||

kuruvaṃśavardhana! ādudariṃda brāhmaṇapramukha rājyavannu ciravāgi pālisalu sādhya ènnuvudannu til̤iduko.”

samāpti

iti śrī mahābhārate ādiparvaṇi caitrarathaparvaṇi gaṃdharvaparābhave ekonaṣaṣṭyadhikaśatatamo'dhyāya:||
idu śrī mahābhāratadalli ādiparvadalli caitraparvadalli gaṃdharvaparābhavadalli nūrāaivattòṃbhattanèya adhyāyavu.