158 गंधर्वपराभवः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

आदि पर्व

चैत्ररथ पर्व

अध्याय 158

सार

मार्गदल्लि सायंकालद समयदल्लि गंगॆयन्नु दाटुत्तिद्दाग पांडवरन्नु गंधर्व चित्ररथनु तडॆदुदु (1-14). अर्जुननु प्रतिभटिसि आग्नेयास्त्रदिंद चित्ररथनन्नु दग्ध रथनन्नागि माडिदुदु (15-30). गंधर्व पत्नियु शरणु बरलु युधिष्ठिरनु जीवदानमाडिद्दुदु (30-34). संतोषगॊंड चित्ररथनु मैत्रियिंद चक्षुषी विद्यॆयन्नु अर्जुनननिगू अमूल्य कुदुरॆगळन्नु पांडवरिगू नीडिद्दुदु; बदलागि अर्जुननु चित्ररथनिगॆ आग्नेयन्नु नीडिदुदु (35-55).

01158001 वैशंपायन उवाच।
01158001a ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः।
01158001c समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परंतपाः।।

वैशंपायननु हेळिदनु: “तायियन्नु मुंदिरिसिकॊंडु आ परंतप पुरुषर्षभरु सूचिसिद्द समतर मार्गदल्लि उत्तराभिमुखवागि हॊरटरु.

01158002a ते गच्छंतस्त्वहोरात्रं तीर्थं सोमश्रवायणं।
01158002c आसेदुः पुरुषव्याघ्रा गंगायां पांडुनंदनाः।।

आ पुरुषव्याघ्र पांडुनंदनरु अहोरात्रि नडॆदु गंगा तीरदल्लिरुव सोमश्रवायण तीर्थवन्नु तलुपिदरु.

01158003a उल्मुकं तु समुद्यम्य तेषामग्रे धनंजयः।
01158003c प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः।।

अवरॆल्लर मुंदॆ दीवटिगॆयॊंदन्नु हिडिदु महायशस्वि धनंजयनु बॆळकु-रक्षणॆगळन्नु नीडुत्ता नडॆयुत्तिद्दनु.

01158004a तत्र गंगाजले रम्ये विविक्ते क्रीडयन् स्त्रियः।
01158004c ईर्ष्युर्गंधर्वराजः स्म जलक्रीडामुपागतः।।

एकांत आ रम्य गंगाजलदल्लि स्त्रीयरॊडनॆ क्रीडॆगॆंदु बंद गंधर्वराजनु जलक्रीडॆयाडुत्तिद्दनु.

01158005a शब्धं तेषां स शुश्राव नदीं समुपसर्पतां।
01158005c तेन शब्धेन चाविष्टश्चुक्रोध बलवद्बली।।
01158006a स दृष्ट्वा पांडवांस्तत्र सह मात्रा परंतपान्।
01158006c विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत्।।

नदियन्नु समीपिसुत्तिरुव अवर शब्धवन्नु अवनु केळिदनु. बलवंतरल्लिये बलशालि अवनु आ शब्धदिंद क्रोधाविष्ठनादनु. तायियॊंदिगिद्द आ परंतप पांडवरन्नु नोडि धनुस्सन्नु ठेंकरिसि ई मातुगळन्नाडिदनु:

01158007a संध्या संरज्यते घोरा पूर्वरात्रागमेषु या।
01158007c अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते।।
01158008a विहितं कामचाराणां यक्षगंधर्वरक्षसां।
01158008c शेषमन्यन्मनुष्याणां कामचारमिह स्मृतं।।

“कॆंपाद घोर संध्यॆयु मूलक रात्रि बीळुव गळिगॆयन्नु, मॊदलु ऎंटु मुहूर्तगळन्नु बिट्टु, कामचारिगळाद यक्ष, गंधर्व मत्तु राक्षसरिगॆ मीसलागि इडलागिदॆ मत्तु उळिद समयदल्लि मनुष्यरु इष्टबंदहागॆ विहरिसबहुदु ऎंदु केळिद्देवॆ.

01158009a लोभात्प्रचारं चरतस्तासु वेलासु वै नरान्।
01158009c उपक्रांता निगृह्णीमो राक्षसैः सह बालिशान्।।

ई वेळॆयल्लि लोभ मत्तु दड्डतनदिंद संचरिसुत्तिरुव नररन्नु नावु मत्तु राक्षसरु ऎदुरिसि शिक्षिसुत्तेवॆ.

01158010a ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः।
01158010c गर्हयंति नरान्सर्वान्बलस्थान्नृपतीनपि।।

रात्रिवेळॆ नीरिरुवल्लिगॆ नररु - बलवंतराद राजरू कूड - होगुवुदु तप्पॆंदु ब्रह्मविद जनरु परिगणिसुत्तारॆ.

01158011a आरात्तिष्ठत मा मह्यं समीपमुपसर्पत।
01158011c कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलं।।

नन्न समीप बरदे अल्लिये दूरदल्लि निल्लि! भागीरथी नीरिगॆ बंदिरुव नन्नन्नु नीवु हेगॆताने गुरुतिसलिल्ल!

01158012a अंगारपर्णं गंधर्वं वित्त मां स्वबलाश्रयं।
01158012c अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा।।

नन्नन्नु स्वबलाश्रय गंधर्व अंगारपर्णनॆंदु तिळियिरि. नानु ऒब्ब गर्वि मत्तु ईर्षॆय स्वभावदवनु. नानु कुबेरन प्रिय सखनू हौदु.

01158013a अंगारपर्णमिति च ख्यतं वनमिदं मम।
01158013c अनु गंगां च वाकां च चित्रं यत्र वसाम्यहं।।

अंगारपर्णवॆंदु ख्यात गंगातीरदल्लिरुव ई सुंदर वन मत्तु नानु वासिसुत्तिरुव ई इलाखॆयु नन्नदु.

01158014a न कुणपाः शृंगिणो वा न देवा न च मानुषाः।
01158014c इदं समुपसर्पंति तत्किं समुपसर्पथ।।

शवगळागली, कॊंबिरुव प्राणिगळागली, देवतॆगळागली अथवा मनुष्यरागली इदर समीप बरुवुदिल्ल. नीवु हेगॆ इल्लिगॆ बंदिरि?”

01158015 अर्जुन उवाच।
01158015a समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते।
01158015c रात्रावहनि संधौ च कस्य क्लुप्तः परिग्रहः।।

अर्जुननु हेळिदनु: “दुर्मते! समुद्र, हिमवत्पर्वत मत्तु नदी मार्गगळन्नु रात्रियागली, हगलागली अथवा सायंकालवागली यारु तानॆ तडॆहिडियुत्तानॆ?

01158016a वयं च शक्तिसंपन्ना अकाले त्वामधृष्णुमः।
01158016c अशक्ता हि क्षणे क्रूरे युष्मानर्चंति मानवाः।।

नावु शक्ति संपन्नरागिद्देवॆ मत्तु इदु अकालवादरू नावु निन्नन्नु ऎदुरिसुत्तेवॆ. केवल अशक्त मानवरु निन्न ई क्रूर क्षणदल्लि निन्नन्नु पूजिसुत्तारॆ.

01158017a पुरा हिमवतश्चैषा हेमशृंगाद्विनिःसृता।
01158017c गंगा गत्वा समुद्रांभः सप्तधा प्रतिपद्यते।।

हिंदॆ हिमवंतद हेमशृंगगळिंद हॊरबंद गंगॆयु ऎंटु धारॆगळागि समुद्रद नीरन्नु सेरुत्ताळॆ.

01158018a इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः।
01158018c देवेषु गंगा गंधर्व प्राप्नोत्यलकनंदतां।।
01158019a तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः।
01158019c गंगा भवति गंधर्व यथा द्वैपायनोऽब्रवीत्।।

गंधर्व! द्वैपायननु हेळिरुवंतॆ ई शुचियु एकवप्रळागि देवतॆगळ आकाशदल्लि हरियुत्ताळॆ मत्तु मुंदॆ अवळे अलकनंदा ऎंदागि मुंदॆ पितृगळ मध्यदल्लि वैतरणि ऎंदु, नंतर पापकर्मिगळिगॆ दुस्तरळाद गंगा ऎंदू करॆयिसिकॊळ्ळुत्ताळॆ.

01158020a असंबाधा देवनदी स्वर्गसंपादनी शुभा।
01158020c कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः।।

ई शुभ देवनदियु स्वर्गवन्नु सेरुत्तदॆ. इंथहुदन्नु नीनु बेरॆयवरिगॆ दॊरॆयदंतॆ हेगॆताने तडॆहिडियबल्लॆ? अदु सनातन धर्मवल्ल.

01158021a अनिवार्यमसंबाधं तव वाचा कथं वयं।
01158021c न स्पृशेम यथाकामं पुण्यं भागीरथीजलं।।

अनिवार्यवू असंबाधवू आद निन्न ई मातिनंतॆ नावु एकॆ नमगिष्ट बंदंतॆ ई पुण्य भागीरथीजलवन्नु मुट्टबारदु?””

01158022 वैशंपायन उवाच।
01158022a अंगारपर्णस्तच्छृत्वा क्रुद्ध आनम्य कार्मुकं।
01158022c मुमोच सायकान्दीप्तानहीनाशीविषानिव।।

वैशंपायननु हेळिदनु: “इदन्नु केळि अंगारपर्णनु कृद्धनागि तन्न धनुस्सन्नु ऎळॆदु बलशालि सर्प विषदंतॆ उरियुत्तिरुव बाणगळन्नु बिट्टनु.

01158023a उल्मुकं भ्रामयंस्तूर्णं पांडवश्चर्म चोत्तमं।
01158023c व्यपोवाह शरांस्तस्य सर्वानेव धनंजयः।।

आदरॆ पांडव धनंजयनु तन्न धनुस्सु मत्तु उत्तम कवचगळिंद आ ऎल्ल शरगळन्नू तडॆहिडिदनु.

01158024 अर्जुन उवाच।
01158024a बिभीषिकैषा गंधर्व नास्त्रज्ञेषु प्रयुज्यते।
01158024c अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते।।

अर्जुननु हेळिदनु: “गंधर्व! ई रीतिय दब्बाळिकॆयु अस्त्रगळन्नु तिळिदवरल्लि प्रयोजनक्कॆ बारदु. इदन्नु अस्त्रज्ञरल्लि बळसिदरॆ अदु हालिन कॆनॆयंतॆ मायवागुत्तदॆ.

01158025a मानुषानति गंधर्वान्सर्वान्गंधर्व लक्षये।
01158025c तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया।।

गंधर्व! सर्व गंधर्वरू मनुष्यरन्नु मीरिसुत्तारॆ ऎंदु तिळिदिद्देनॆ. आदुदरिंद नानु निन्नल्लि दिव्यास्त्रगळिंद होराडुत्तेनॆ. मायॆयिंदल्ल.

01158026a पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः।
01158026c भरद्वाजस्य गंधर्व गुरुपुत्रः शतक्रतोः।।

गंधर्व! इदु आग्नेयास्त्र. हिंदॆ इदन्नु शतक्रतुविन गुरुपुत्र बृहस्पतियु भरद्वाजनिगॆ नीडिदनु.

01158027a भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम।
01158027c स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः।।

भरद्वाजनिंद इदु अग्निवेशनिगॆ मत्तु नंतर नन्न गुरुविगॆ बंदितु. नंतर इदन्नु ब्राह्मणसत्तम द्रोणनु ननगॆ कॊट्टनु.””

01158028 वैशंपायन उवाच।
01158028a इत्युक्त्वा पांडवः क्रुद्धो गंधर्वाय मुमोच ह।
01158028c प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत्।।

वैशंपायननु हेळिदनु: “कृद्ध पांडवनु हीगॆ हेळि उरियुत्तिरुव आग्नेयास्त्रवन्नु गंधर्वन मेलॆ बिडलागि, अदु अवन रथवन्नु सुट्टुहाकितु.

01158029a विरथं विप्लुतं तं तु स गंधर्वं महाबलं।
01158029c अस्त्रतेजःप्रमूढं च प्रपतंतमवाङ्मुखं।।
01158030a शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः।
01158030c भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसं।।

रथवन्नु कळॆदुकॊंड आ महाबलि गंधर्वनु अस्त्र तेजस्सिनिंद मूर्छॆहॊंदि कॆळमुखनागि बूमिय मेलॆ बिद्दनु. आग धनंजयनु अस्त्रद हॊडॆतदिंद मूर्छितनागिद्द अवन कूदल जडॆयन्नु हिडिदु तन्न सहोदरर बळि ऎळॆतंदनु.

01158031a युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी।
01158031c नाम्ना कुंभीनसी नाम पतित्राणमभीप्सती।।

आग कुंभीनसि ऎंब हॆसरिन अवन पत्नियु पतिय जीववन्नु उळिसबेकॆंदु शरणार्थियागि युधिष्ठिरनन्नु केळिकॊंडळु.

01158032 गंधर्व्युवाच।
01158032a त्राहि त्वं मां महाराज पतिं चेमं विमुंच मे।
01158032c गंधर्वीं शरणं प्राप्तां नाम्ना कुंबीनसीं प्रभो।।

गंधर्वियु हेळिदळु: “महाराज! नन्नन्नु उळिसु मत्तु नन्न पतियन्नु बिडुगडॆमाडु. प्रभु! कुंभीनसि ऎंब हॆसरिन गंधर्वियु निन्न शरणु बंदिद्दाळॆ.”

01158033 युधिष्ठिर उवाच।
01158033a युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमं।
01158033c को नु हन्याद्रिपुं त्वादृम्मुंचेमं रिपुसूदन।।

युधिष्ठिरनु हेळिदनु: “युद्धदल्लि सोतु यशोहीननागि स्त्रीयिंद रक्षिसल्पट्ट अपराक्रमियन्नु निन्नंथह वीरनु कॊल्लबारदु. रिपुसूदन! अवनन्नु बिट्टुबिडु!”

01158034 अर्जुन उवाच।
01158034a अंगेमं प्रतिपद्यस्व गच्छ गंधर्व मा शुचः।
01158034c प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः।।

अर्जुननु हेळिदनु: “हागॆये आगलि. अवनिगॆ जीववन्नु नीडोण. होगु गंधर्व! इन्नु कष्टक्कॊळगागबेड! कुरुराज युधिष्ठिरनु इंदु निनगॆ अभयवन्नु नीडुत्तिद्दानॆ.”

01158035 गंधर्व उवाच।
01158035a जितोऽहं पूर्वकं नाम मुंचाम्यंगारपर्णतां।
01158035c न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि।।

गंधर्वनु हेळिदनु: “सोतुहोद नानु नन्न हिंदिन अंगारपर्ण ऎन्नुव हॆसरन्नु तॊरॆयुत्तेनॆ. इन्नु मुंदॆ जनसंसदियल्लि नन्न हॆसरु अथवा बलदिंद जंबकॊच्चिकॊळ्ळलु साध्यविल्ल.

01158036a साध्विमं लब्धवाऽल्लाभं योऽहं दिव्यास्त्रधारिणं।
01158036c गांधर्व्या मायया योद्धुमिच्छामि वयसा वरं।।

युवकनॊंदिगॆ नन्न गांधर्व मायॆयिंद युद्धमाडलु बयसिद ननगॆ दिव्यास्त्रधारिणियु दॊरकिद्दुदु नन्न अदृष्टवे सरि.

01158037a अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः।
01158037c सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवं।।

नन्न विचित्र उत्तम रथवु अस्त्राग्नियिंद सुट्टुहोयितु. चित्ररथनॆंब हॆसरन्नु हॊंदिद्द नानु दग्धरथनादॆनु!

01158038a संभृता चैव विद्येयं तपसेह पुरा मया।
01158038c निवेदयिष्ये तामद्य प्राणदाया महात्मने।।

हिंदॆ तपस्सिनिंद पडॆदिद्द ई संभृत विद्यॆयन्नु इंदु नन्न प्राणवन्नु नीडिद महात्मनिगॆ कॊडुत्तेनॆ.

01158039a संस्तंभितं हि तरसा जितं शरणमागतं।
01158039c योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति।।

शत्रुवन्नु तन्न बलदिंद मूर्छॆगॊळिसि, नंतर अवनु शरणागतनादाग प्राणवन्नित्तवनिगॆ इदक्किंतलू कल्याणकर उडुगॊरॆयु बेरॆ एनिदॆ?

01158040a चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः।
01158040c ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ।।

चक्षुषी ऎंब हॆसरिन ई विद्यॆयन्नु मनुवु सोमनिगॆ कॊट्टनु मत्तु अवनु विश्वावसुविगॆ कॊट्टनु. विश्वावसुवु ननगॆ कॊट्टनु.

01158041a सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति।
01158041c आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे।।

गुरुदत्तवाद इदन्नु कापुरुषनिगॆ कॊट्टरॆ अदु नाशवागुत्तदॆ. इदर आगमवन्नु नानु हेळिद्देनॆ. वीर! इदन्नु नन्निंद पडॆदुको.

01158042a यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किं चन।
01158042c तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति।।

मूरू लोकगळल्लि यावुदन्नु नोडलु बयसुत्तेवो अदन्नु ई चक्षुषियिंद नोडबहुदु मत्तु अदन्नु यावरीतियल्लि नोडलु बयसुत्तेवो आ रीतियल्लि नोडबहुदु.

01158043a समानपद्ये षण्मासान् स्थितो विद्यां लभेदिमां।
01158043c अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते।।

ई विद्यॆयन्नु आरु तिंगळुगळु ऒंदे कालिन मेलॆ निंतु पडॆयबहुदु. आदरॆ स्वयं नानु इदन्नु मातु कॊट्टहागॆ निनगॆ नीडुत्तेनॆ.

01158044a विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः।
01158044c अविशिष्टाश्च देवानामनुभावप्रवर्तिताः।।

राजन्! ई विद्यॆयिंदले नावु नररिगिंथ श्रेष्ठरागिद्देवॆ मत्तु इदर विशेषतॆयिंदले नावु देवतॆगळिगिंत भिन्नरागिल्ल.

01158045a गंधर्वजानामश्वानामहं पुरुषसत्तम।
01158045c भ्रातृभ्यस्तव पंचभ्यः पृथग्दाता शतं शतं।।

पुरुषसत्तम! नीवु ऐवरु भ्रातृगळिगू तला नूरु नूरु गंधर्वरिंद बॆळॆसिद अश्वगळन्नु कॊडुत्तेनॆ.

01158046a देवगंधर्ववाहास्ते दिव्यगंधा मनोगमाः।
01158046c क्षीणाः क्षीणा भवंत्येते न हीयंते च रंहसः।।

दिव्यगंधवन्नु हॊंदिद ई मनोगामिगळु देवतॆगळु मत्तु गंधर्वर वाहनगळु. इवु ऎष्टे क्षीणरादरू अवर वेगवु कडिमॆयागुवुदिल्ल.

01158047a पुरा कृतं महेंद्रस्य वज्रं वृत्रनिबर्हणे।
01158047c दशधा शतधा चैव तच्चीर्णं वृत्रमूर्धनि।।

हिंदॆ वृत्रनन्नु कॊल्ललु महेंद्रन वज्रवन्नु माडलागित्तु. आदरॆ अदु वृत्रन तलॆय मेलॆ हॊडॆदाग हत्तु मत्तु नूरु चूरुगळागि ऒडॆदवु.

01158048a ततो भागीकृतो देवैर्वज्रभाग उपास्यते।
01158048c लोके यत्साधनं किं चित्सा वै वज्रतनुः स्मृता।।

अंदिनिंद देवतॆगळु वज्रभागगळन्नु हंचिकॊंडु अवुगळन्नु पूजिसुत्ता बंदिद्दारॆ. लोकदल्लि यशस्वियागिरुवुदॆल्लवू वज्रतनुवॆंदु हेळुत्तारॆ.

01158049a वज्रपाणिर्ब्राह्मणः स्यात् क्षत्रं वज्ररथं स्मृतं।
01158049c वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः।।

ब्राह्मणनु वज्रपाणियॆंदू, क्षत्रियनु वज्ररथियॆंदू वैश्यनु वज्रदानियॆंदू मत्तु इन्नू कॆळगिनवरु वज्रकर्मिगळॆंदू करॆयल्पट्टिद्दारॆ.

01158050a वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः।
01158050c रथांगं वडवा सूते सूताश्चाश्वेषु ये मताः।।

कुदुरॆगळे क्षत्रियन वज्र मत्तु कुदुरॆगळु अवध्य ऎंदु हेळुत्तारॆ. वडवनु रथांग कुदुरॆगळिगॆ जन्मवित्तनु. आदुदरिंद कुदुरॆगळन्नु ओडिसुववरिगॆ सूत ऎन्नुव हॆसरु बंदितु.

01158051a कामवर्णाः कामजवाः कामतः समुपस्थिताः।
01158051c इमे गंधर्वजाः कामं पूरयिष्यंति ते हयाः।।

गंधर्वरल्लि हुट्टि बॆळॆद ई कुदुरॆगळु बेकाद बण्णवन्नु पडॆयबहुदु, बेकादष्टु वेगदल्लि होगबहुदु, यावुदे आसॆगळन्निट्टुकॊंडू अवुगळ बळि होगबहुदु मत्तु यावुदे बयकॆयगळन्नू पूरैसबल्लवु.”

01158052 अर्जुन उवाच।
01158052a यदि प्रीतेन वा दत्तं संशये जीवितस्य वा।
01158052c विद्या वित्तं श्रुतं वापि न तद्गंधर्व कामये।।

अर्जुननु हेळिदनु: “गंधर्व! निन्न जीववन्नु पुनः पडॆदॆयॆन्नुव प्रीतियिंद अथवा संशयदिंद निन्न ई विद्यॆयन्नु अथवा संपत्तन्नु नमगॆ कॊडुवुदादरॆ अवु नमगॆ बेड!”

01158053 गंधर्व उवाच।
01158053a संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते।
01158053c जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते।।

गंधर्वनु हेळिदनु: “होराटदल्लि माडिद स्नेहवु संतोषवन्नु नीडुत्तदॆ. नन्न जीव प्रदानदिंद संतुष्टनागि नानु निनगॆ ई विद्यॆयन्नु कॊडुत्तिद्देनॆ.

01158054a त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमं।
01158054c तथैव सख्यं बीभत्सो चिराय भरतर्षभ।।

बीभत्सु! भरतर्षभ! निन्निंद नानु उत्तम आग्नेयास्त्रवन्नु स्वीकरिसुत्तेनॆ. हीगॆ नम्म सख्यवु चिरवागिरलि.”

01158055 अर्जुन उवाच।
01158055a त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ।
01158055c सखे तद्ब्रूहि गंधर्व युष्मभ्यो यद्भयं त्यजेत्।।

अर्जुननु हेळिदनु: “अस्त्रक्कॆ बदलागि निन्निंद अश्वगळन्नु स्वीकरिसुत्तेनॆ मत्तु नम्म ई संयोगवु शाश्वतवागिरलि. सख! गंधर्व! निम्मंथवर भयवन्नु हेगॆ होगलाडिसबहुदु ऎन्नुवुदन्नु हेळु.”

समाप्ति

इति श्री महाभारते आदिपर्वणि चैत्ररथपर्वणि गंधर्वपराभवे अष्टपंचाशदधिकशततमोऽध्याय:।।
इदु श्री महाभारतदल्लि आदिपर्वदल्लि चैत्रपर्वदल्लि गंधर्वपराभवदल्लि नूराऐवत्तॆंटनॆय अध्यायवु.