138 भीमजलाहरणः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

आदि पर्व

जतुगृहदाह पर्व

अध्याय 138

सार

वेगदिंद होगि भीमनु काडन्नु सेरलु, अल्लि ऒंदु मरदडियल्लि बायारि बळलिद तायि सहोदररन्नु इळिसि नीरु तरलु होगुवुदु (1-12). मरळि बंदाग अल्लि नॆलद मेलॆ मलगि निद्रिसुत्तिद्द तन्नवरन्नु नोडि भीमनु विलपिसुवुदु, कावलु निल्लुवुदु (13-31).

01138001 वैशंपायन उवाच।
01138001a तेन विक्रमता तूर्णमूरुवेगसमीरितं।
01138001c प्रववावनिलो राजन् शुचिशुक्रागमे यथा।।

वैशंपायननु हेळिदनु: “राजन्! आ विक्रमनु वेगवागि होगुत्तिरलागि अवन तॊडॆगळ वेगदिंद आषाढ मत्तु ज्येष्ठ मासगळ प्रारंभदल्लि कंडुबरुव भिरुगाळियंतॆ गाळियॆद्दितु.

01138002a स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन्।
01138002c आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान्।।

अवनु हूवु हण्णुगळन्नु हॊंदिद्द मरगळन्नु तुळिदु हाकिदनु मत्तु अवन दारिय बळियल्लि बॆळॆदिद्द गिड-गंटिगळन्नु इल्लदंतॆ माडिदनु.

01138003a तथा वृक्षान्भंजमानो जगामामितविक्रमः।
01138003c तस्य वेगेन पांडूनां मूर्च्छेव समजायत।।

हीगॆ मरगळन्नु उरुळिसि बीळिसुत्ता अति वेगदल्लि अवनु होदनु. अवन वेगदिंद पांडवरु मूर्छितरादंतादरु.

01138004a असकृच्चापि संतीर्य दूरपारं भुजप्लवैः।
01138004c पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा।।

दूर दूरदल्लि दडगळन्नु हॊंदिरुव हलवारु नदिगळन्नु तम्म भुजगळन्ने दोणियन्नागि माडिकॊंडु दाटिदरु. मत्तु दारियल्लि धार्तराष्ट्रन भयदिंद वेषवन्नु बदलायिसिकॊंडरु.

01138005a कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीं।
01138005c अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च।।

दुष्करवादगलॆल्ला सुकुमारी यशस्विनी तायियन्नु मात्र तन्न बॆन्न मेलॆ ऎत्तिकॊंडु दड मत्तु गुड्डबॆट्टगळन्नु एरुत्तिद्दनु.

01138006a आगमंस्ते वनोद्देशमल्पमूलफलोदकं।
01138006c क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः।।

सायंकालवागुत्तिद्दंतॆ भरतर्षभरु गड्डॆगॆणसुगळु, फलगळु मत्तु नीरिन अभाववागिद्द क्रूर पक्षिमृगगळिंद कूडिद घोर वनवॊंदर समीप तलुपिदरु.

01138007a घोरा समभवत्संध्या दारुणा मृगपक्षिणः।
01138007c अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः।।

घोर कत्तलॆयु आवरिसुत्तिद्दंतॆ मृगपक्षिगळु दारुणरागि कंडवु; अकालिकवाद भिरुगाळियिंद सर्व दिक्कुगळू काणदंतादवु.

01138008a ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः।
01138008c नाशक्नुवंस्तदा गंतुं निद्रया च प्रवृद्धया।।

आयास, बायारिकॆ मत्तु निद्दॆयु आ कौरवरन्नु पीडिसितु मत्तु इन्नु मुंदुवरियलु अवरिगॆ असाध्यवॆनिसितु.

01138009a ततो भीमो वनं घोरं प्रविश्य विजनं महत्।
01138009c न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत्।।

आग भीमनु आ घोर वनवन्नु प्रवेशिसि विशाल एकांतप्रदेशदल्लि विपुल नॆरळन्नु नीडुत्तिद्द रमणीय न्यग्रोध वृक्षवन्नु कंडनु.

01138010a तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः।
01138010c पानीयं मृगयामीह विश्रमध्वमिति प्रभो।।

प्रभो! अवरन्नॆल्ल अल्लिये कॆळगिळिसि भरतर्षभनु हेळिदनु: “नीवॆल्ल इल्लिये विश्रमिसि. नानु नीरन्नु हुडुकि तरुत्तेनॆ.

01138011a एते रुवंति मधुरं सारसा जलचारिणः।
01138011c ध्रुवमत्र जलस्थायो महानिति मतिर्मम।।

सरोवरदल्लि वासिसुव सारसगळ मधुर कूगन्नु केळुत्तिद्देनॆ. खंडितवागियू अल्लि विशालवाद सरोवरवॊंदु इदॆ ऎंदु नन्न अभिप्राय.”

01138012a अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत।
01138012c जगाम तत्र यत्र स्म रुवंति जलचारिणः।।

भारत! ज्येष्ठ अण्णनिंद होगलु अनुमतियन्नु पडॆद अवनु आ जलचारिणिगळु कूगुत्तिरुवल्लिगॆ होदनु.

01138013a स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ।
01138013c उत्तरीयेण पानीयमाजहार तदा नृप।।

नृप! अल्लि आ भरतर्षभनु नीरन्नु कुडिदु, स्नानमाडि तन्न उत्तरीयदिंद नीरन्नु हिडिदु तंदनु.

01138014a गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति।
01138014c स सुप्तां मातरं दृष्ट्वा भ्रातॄंश्च वसुधातले।
01138014e भृशं दुःखपरीतात्मा विललाप वृकोदरः।।

हत्तिरदल्लिये इद्द तायिय कडॆ बेगनॆ हिंदिरुगिदनु. अल्लि बरिय नॆलदमेलॆ मलगिद्द तन्न तायि मत्तु सहोदररन्नु कंडु वृकोदरनु दुःखितनागि विलपिसिदनु.

01138015a शयनेषु परार्ध्येषु ये पुरा वारणावते।
01138015c नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले।।

“हिंदॆ वारणावतदल्लि श्रेष्ठ हासिगॆगळ मेलॆ निद्दॆयन्ने पडॆयदिद्द इवरु ईग नॆलदमेलॆ मलगि निद्दॆहोगिद्दारल्ल?

01138016a स्वसारं वसुदेवस्य शत्रुसंघावमर्दिनः।
01138016c कुंतिभोजसुतां कुंतीं सर्वलक्षणपूजितां।।
01138017a स्नुषां विचित्रवीर्यस्य भार्यां पांडोर्महात्मनः।
01138017c प्रासादशयनां नित्यं पुंडरीकांतरप्रभां।।
01138018a सुकुमारतरां स्त्रीणां महार्हशयनोचितां।
01138018c शयानां पश्यताद्येह पृथिव्यामतथोचितां।।

शत्रुसंघावमर्दिन वसुदेवन तंगि, सर्मलक्षणपूजितॆ कुंतिभोजसुतॆ कुंति, विचित्रवीर्यन सॊसॆ, महात्म पांडुविन भार्यॆ, नित्यवू अरमनॆयल्लि मलगुव पुंडरीकांतरप्रभॆ, महा स्त्रीयरल्लि अतीव सुकुमारि, बॆलॆबाळुव हासिगॆय मेलॆ मलगुववळु ईग अयोचित नॆलद मेलॆ मलगिद्दुदन्नु नोडु!

01138019a धर्मादिंद्राच्च वायोश्च सुषुवे या सुतानिमान्।
01138019c सेयं भूमौ परिश्रांता शेते ह्यद्यातथोचिता।।

धर्म, इंद्र मत्तु वायुविनिंद ई मक्कळन्नु पडॆद अवळु परिश्रांतळागि नॆलदमेलॆ मलगिद्दाळल्ल!

01138020a किं नु दुःखतरं शक्यं मया द्रष्टुमतः परं।
01138020c योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले।।

इदक्किंतलू हॆच्चाद याव दुःखवन्नु ननगॆ सहिसलु साध्य? ई नरव्याघ्ररु इंदु ई नॆलदमेलॆ मलगिद्दुदन्नु नोडुत्तिद्देनल्ल!

01138021a त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः।
01138021c सोऽयं भूमौ परिश्रांतः शेते प्राकृतवत्कथं।।

मूरू लोकगळन्नू राज्यवन्नागि आळुव अर्हतॆयुळ्ळ ई धर्मविद नृपनु (युधिष्ठिरनु) हेगॆ तानॆ ओर्व सामान्यनंतॆ आयासगॊंडु भूमिय मेलॆ मलगिद्दानॆ?

01138022a अयं नीलांबुदश्यामो नरेष्वप्रतिमो भुवि।
01138022c शेते प्राकृतवद्भूमावतो दुःखतरं नु किं।।

मोडदंतॆ कप्पागिरुव, भूमियल्लिरुव नररल्लिये अप्रतिमनागिरुव इवनु (अर्जुननु) सामान्यनोर्वनंतॆ भूमियमेलॆ मलगिरुवुदु दुःखतरवल्लवे?

01138023a अश्विनाविव देवानां याविमौ रूपसंपदा।
01138023c तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले।

अश्विनिदेवतॆगळंतॆ रूपसंपन्नराद ई यमळरु सामान्यरंतॆ धरणीतलदल्लि मलगिद्दारल्ल!

01138024a ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः।
01138024c स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः।।

ई लोकदल्लि विषमरागिरुव मत्तु कुलवन्नु कॆडिसुव बंधुगळु यारू इल्लदवनु ग्रामदल्लिरुव ऒंटि मरदंतॆ सुखवाद जीवनवन्नु जीविसुत्तारॆ.

01138025a एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः।
01138025c चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः।।

ग्रामदल्लि ऒंटियागिरुव वृक्षवु पर्ण फलपूरितवागिरुत्तदॆ याकॆंदरॆ बंधुगळु यारन्नू हॊंदिरद अदन्नु पूजिसुत्तारॆ.

01138026a येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः।
01138026c ते जीवंति सुखं लोके भवंति च निरामयाः।।

बहळ मंदि धर्मसंश्रित शूर नॆंटरन्नु हॊंदिदवरु ई लोकदल्लि निरामय सुख जीवनवन्नु जीविसुत्तारॆ.

01138027a बलवंतः समृद्धार्था मित्रबांधवनंदनाः।
01138027c जीवंत्यन्योन्यमाश्रित्य द्रुमाः काननजा इव।।

बांधवरन्नु मित्ररन्नागि पडॆद मक्कळु अन्योन्यरिगॆ आश्रयवन्नु नीडुत्ता काडिनल्लि बॆळॆयुव मरगळंतॆ बलवंतरागि समृद्ध जीवनवन्नु जीविसुत्तारॆ.

01138028a वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना।
01138028c विवासिता न दग्धाश्च कथं चित्तस्य शासनात्।।

धृतराष्ट्र मत्तु अवन दुरात्म पुत्रनिंद हॊरगट्टल्पट्ट नावु अवने हेळि माडिसिद्द बॆंकियन्नु स्वल्पदरल्लिये तप्पिसिकॊंडॆवु.

01138029a तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः।
01138029c कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमं।।

आ अग्नियिंद तप्पिसिकॊंड नावु ईग ई मरद आश्रयवन्नु बयसुत्तिद्देवॆ. ई अनुत्तम क्लेशवन्नु पडॆद नावु याव दिक्किनल्लि होगबल्लॆवु?

01138030a नातिदूरे च नगरं वनादस्माद्धि लक्षये।
01138030c जागर्तव्ये स्वपंतीमे हंत जागर्म्यहं स्वयं।।

ई वनदिंद हत्तिरदल्लिये ऒंदु नगरवु कंडुबरुत्तिदॆ. आदरॆ अवरु मलगिरुवाग यारादरू ऒब्बरु ऎच्चरवागिरबेकल्ल! नाने ऎच्चरवागिरुत्तेनॆ.

01138031a पास्यंतीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः।
01138031c इति भीमो व्यवस्यैव जजागार स्वयं तदा।।

आयासवन्नु तणिसि ऎच्चॆत्त नंतर अवरु नीरन्नु कुडियुत्तारॆ ऎंदु निश्चयिसिद भीमनु स्वयं रात्रियिडी ऎच्चॆत्ते इद्दनु.”

समाप्ति

इति श्री महाभारते आदिपर्वणि जतुगृहदाहपर्वणि भीमजलाहरणे अष्टात्रिंशदधिकशततमोऽध्यायः।।
इदु श्री महाभारतदल्लि आदिपर्वदल्लि जतुगृहदाह पर्वदल्लि भीमजलाहरण ऎन्नुव नूरामूवत्तॆंटनॆय अध्यायवु. इति श्री महाभारते आदिपर्वणि जतुगृहदाहपर्व:।।
इदु श्री महाभारतदल्लि आदिपर्वदल्लि जतुगृहदाहपर्ववु. इदूवरॆगिन ऒट्टु महापर्वगळु-0/18, उपपर्वगळु-8/100, अध्यायगळु-138/1995, श्लोकगळु-4847/73784.