प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
आदि पर्व
जतुगृहदाह पर्व
अध्याय 125
सार
अर्जुनन प्रतिभा प्रदर्शन (1-32).
01125001 वैशंपायन उवाच।
01125001a कुरुराजे च रंगस्थे भीमे च बलिनां वरे।
01125001c पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः।।
वैशंपायननु हेळिदनु: “रंगस्थ कुरुराज मत्तु बलिगळल्लिये श्रेष्ठ भीमनन्नु नोडिद जनरल्लि तमगिष्टविद्दवर मेलॆ पक्षपात माडुव ऎरडु पंगडगळायितु.
01125002a हा वीर कुरुराजेति हा भीमेति च नर्दतां।
01125002c पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः।।
“हा वीर कुरुराज! हा भीम!” ऎंदु कूगुत्तिरुव जनर कूगु तक्षणवे मॊळगिबंदितु.
01125003a ततः क्षुब्धार्णवनिभं रंगमालोक्य बुद्धिमान्।
01125003c भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत्।।
ई रीति क्षुब्ध सागरदंतॆ तोरुत्तिद्द रंगवन्नु नोडिद बुद्धिवंत भारद्वाजनु तन्न प्रिय पुत्र अश्वत्थामनिगॆ हेळिदनु:
01125004a वारयैतौ महावीर्यौ कृतयोग्यावुभावपि।
01125004c मा भूद्रंगप्रकोपोऽयं भीमदुर्योधनोद्भवः।।
“चॆन्नागिये तरबेतियन्नु हॊंदिद ई महावीररिब्बरन्नू निल्लिसु. इल्लवादरॆ भीम-दुर्योधनरन्नु कुरितु रंगदल्लि दंगॆयुंटागबहुदु.”
01125005a ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ।
01125005c युगांतानिलसंक्षुब्धौ महावेगाविवार्णवौ।।
आग युगांतकालद भिरुगाळियिंद महा क्षोभणॆगॊळगाद ऎरडु समुद्रगळंतॆ परस्पररन्नु ऎदुरिसि निंतिरुव अवरीर्वरन्नु गुरुपुत्रनु तडॆदनु.
01125006a ततो रंगांगणगतो द्रोणो वचनमब्रवीत्।
01125006c निवार्य वादित्रगणं महामेघनिभस्वनं।।
रंगांगणदल्लि इळिदु द्रोणनु महामेघनिभस्वनवन्नुंटुमाडुत्तिद्द वाद्यवृंदवन्नु निल्लिसि हेळिदनु:
01125007a यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः।
01125007c ऐंद्रिरिंद्रानुजसमः स पार्थो दृश्यतामिति।।
“ईग सर्वास्त्रविदुषरल्लिये श्रेष्ठ इंद्रानुजसम, ननगॆ नन्न पुत्रनिगिंतलू प्रियकरनाद ऐंद्रि पार्थनन्नु नोडि!”
01125008a आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा।
01125008c बद्धगोधांगुलित्राणः पूर्णतूणः सकार्मुकः।।
01125009a कांचनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः।
01125009c सार्कः सेंद्रायुधतडित्ससंध्य इव तोयदः।।
आचार्यन वचनगळिंद बरमाडिकॊंड आ युवक फल्गुननु गोधांगुलित्राणगळन्नु कट्टिकॊंडु, पूर्ण तूर्णनागि हॊळॆयुत्तिरुव कांचनद कवचवन्नु धरिसि, मळॆयन्नु तरुव मिंचुगळिंदॊडगूडिद मोडदॊंदिगॆ बॆळगुत्तिरुव बंगारद बण्णद सूर्यनंतॆ तोरुत्ता प्रवेशिसिदनु.
01125010a ततः सर्वस्य रंगस्य समुत्पिंजोऽभवन्महान्।
01125010c प्रावाद्यंत च वाद्यानि सशंखानि समंततः।।
आग रंगदल्लि ऎल्लॆडॆयल्लियू महा गद्दलवायितु मत्तु शंखगळॊंदिगॆ वाद्यगळु ऎल्लॆडॆयू मॊळगतॊडगिदवु.
01125011a एष कुंतीसुतः श्रीमानेष पांडवमध्यमः।
01125011c एष पुत्रो महेंद्रस्य कुरूणामेष रक्षिता।।
“इवने कुंतीसुत! इवने श्रीमान् पांडुविन मध्यम! इवने कुरुगळन्नु रक्षिसुवववनु! महेंद्रन पुत्र!
01125012a एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः।
01125012c एष शीलवतां चापि शीलज्ञाननिधिः परः।।
इवने अस्त्रविदुषरल्लि श्रेष्ठनादवनु! इवने धर्मभृतरल्लि श्रेष्ठनादवनु! इवनु शीलवंतनू, शीलज्ञाननिधियू, श्रेष्ठनू आगिद्दानॆ.”
01125013a इत्येवमतुला वाचः शृण्वंत्याः प्रेक्षकेरिताः।
01125013c कुंत्याः प्रस्नवसम्मिश्रैरस्रैः क्लिन्नमुरोऽभवत्।।
प्रेक्षकरिंद ई रीति अतुल मातुगळु केळिबरुत्तिरुवाग कुंतिय स्तनगळु कण्णीरु मत्तु हालु इवॆरडर मिश्रणदिंद तोय्दवु.
01125014a तेन शब्धेन महता पूर्णश्रुतिरथाब्रवीत्।
01125014c धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः।।
ई मातुगळु अवन किविगळन्नु तुंबलागि हृष्टमनस्क नरश्रेष्ठ धृतराष्ट्रनु विदुरनल्लि केळिदनु:
01125015a क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः।
01125015c सहसैवोत्थितो रंगे भिंदन्निव नभस्तलं।।
“क्षत्त! क्षुब्ध सागरदंतॆ, नभस्तलवन्ने सीळुवंतॆ रंगदिंद केळिबरुत्तिरुव आ सुमहास्वनवेनु?”
01125016 विदुर उवाच।
01125016a एष पार्थो महाराज फल्गुनः पांडुनंदनः।
01125016c अवतीर्णः सकवचस्तत्रैष सुमहास्वनः।।
विदुरनु हेळिदनु: “महाराज! पांडुनंदन पल्गुन पार्थनु कवचवन्नु धरिसि रंगक्किळिदिद्दानॆ. अदर कुरितागि ई सुमहास्वनवु केळि बरुत्तिदॆ.”
01125017 धृतराष्ट्र उवाच।
01125017a धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते।
01125017c पृथारणिसमुद्भूतैस्त्रिभिः पांडववह्निभिः।।
धृतराष्ट्रनु हेळिदनु: “महामते! पृथळंथह अरणियिंद पांडवनंथह वह्नियल्लि उद्भववाद ई मूवरिंद नानु धन्यनागिद्देनॆ! नानु अनुगृहीतनागिद्देनॆ! रक्षितनागिद्देनॆ!””
01125018 वैशंपायन उवाच।
01125018a तस्मिन्समुदिते रंगे कथं चित्पर्यवस्थिते।
01125018c दर्शयामास बीभत्सुराचार्यादस्त्रलाघवं।।
वैशंपायननु हेळिदनु: “उल्भणगॊंड आ रंगवु हेगो शांतवागुत्तिद्दंतॆये बीभत्सुवु आचार्यनिंद कलित तन्न अस्त्र कुशलतॆयन्नु तोरिसतॊडगिदनु.
01125019a आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः।
01125019c वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान्।।
01125020a भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन्।
01125020c अंतर्धानेन चास्त्रेण पुनरंतर्हितोऽभवत्।।
अग्नेयदिंद वह्नियन्नु सृष्टिदनु. वारुणदिंद नीरन्नु सृष्टिसिदनु. वायुव्यदिंद वायुवन्नु सृष्टिसिदनु. पर्जन्यदिंद मोडगळन्नु सृष्टिसिदनु. भौमदिंद भूमियन्नु प्रवेशिसिदनु. पर्वतदिंद गिरिगळन्नु सृष्टिसिदनु. अंतर्धानास्त्रदिंद अवॆल्लवन्नू अंतर्धानगॊळिसिदनु.
01125021a क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः।
01125021c क्षणेन रथमध्यस्थः क्षणेनावापतन्महीं।।
ऒंदु क्षणदल्लि ऎत्तरवागि निंतनु. इन्नॊंदु क्षणदल्लि सण्णवनागि कंडनु. ऒंदु क्षण रथद मुंदॆ काणिसिकॊंडरॆ मत्तॊंदु क्षणदल्लि रथद मध्यदल्लि कुळितिद्दनु मत्तु इन्नॊंदु क्षणदल्लि नॆलद मेलॆ हारि निंतिद्दनु.
01125022a सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः।
01125022c सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः।।
आ गुरुप्रिय सुकुमारनु विविध शरगळिंद सूक्ष्म मत्तु दॊड्ड गुरिगळन्नु अत्यंत कौशल्यदिंद हॊडॆदनु.
01125023a भ्रमतश्च वराहस्य लोहस्य प्रमुखे समं।
01125023c पंच बाणानसंसक्तान्स मुमोचैकबाणवत्।।
लोहद ऒंदु वराहवन्नु ऎदुरिगॆ तंदाग अदर बायियल्लि ऐदु बाणगळन्नु ऒंदे बाणवन्ने बिट्टिद्दानो ऎंदु भ्रमिसुव हागॆ अतिवेगदल्लि बिट्टु तुंबिसिदनु.
01125024a गव्ये विषाणकोशे च चले रज्ज्ववलंबिते।
01125024c निचखान महावीर्यः सायकानेकविंशतिं।।
ऒंदु हग्गदिंद नेताडुत्तिरुव गोविन कॊंबिनॊळगॆ इप्पत्तॊंदु बाणगळन्नु तुंबिसिदनु.
01125025a इत्येवमादि सुमहत्खड्गे धनुषि चाभवत्।
01125025c गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत्।।
इदे रीति मत्तु इन्नू हलवारु रीतिगळल्लि अवनु बिल्लुबाणगळल्लि, खड्गदल्लि मत्तु गदॆयल्लि तन्नल्लिद्द कौशल्यतॆयन्नु प्रदर्शिसिदनु.
01125026a ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत।
01125026c मंदीभूते समाजे च वादित्रस्य च निस्वने।।
01125027a द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः।
01125027c वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः।।
भारत! आ प्रदर्शनवु मुगियुत्ता बंदंतॆ मत्तु जनसंदणियु कडिमॆयागुत्ता बंदंतॆ द्वारदल्लि वज्रवे बिद्दहागॆ, अदन्नुंटुमाडिदवन महात्मतॆ मत्तु बलद सूचकवाद महा स्वरवॊंदु केळिबंदितु.
01125028a दीर्यंते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते।
01125028c किं स्विदापूर्यते व्योम जलभारघनैर्घनैः।।
गिरिगळु कॆळगुरुळुत्तिवॆये? भूमियु बिरियुत्तिदॆये? जलभारगॊंड मोडगळिंद आकाशवु तुंबिकॊंडिदॆये?
01125029a रंगस्यैवं मतिरभूत् क्षणेन वसुधाधिप।
01125029c द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा।।
वसुधाधिप! ई रीति रंगदल्लिरुववरु ऒंदु क्षण योचिसिदरु. प्रेक्षकरॆल्लरू द्वारद कडॆ नोडतॊडगिदरु.
01125030a पंचभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ।
01125030c पंचतारेण संयुक्तः सावित्रेणेव चंद्रमाः।।
ऐवरु पार्थ भ्रातृगळिंद परिवृत द्रोणनु ऐदु तारॆगळिंद कूडिद सावित्रियल्लिद्द चंद्रमनंतॆ कंगॊळिसिदनु.
01125031a अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितं।
01125031c दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत्।।
अश्वत्थामनन्नू सेरि ऒंदु नूरु भ्रातृगळु ऎद्दु निंत अमित्रघ्न दुर्योधननन्नु सुत्तुवरॆदिद्दरु.
01125032a स तैस्तदा भ्रातृभिरुद्यतायुधैर्वृतो गदापाणिरवस्थितैः स्थितः।
01125032c बभौ यथा दानवसंक्षये पुरा पुरंदरो देवगणैः समावृतः।।
गदापाणियाद अवनु हिंदॆ दानवर नाशकालदल्लि पुरंदरनु देवतॆगळिंद हेगो हागॆ आयुधगळन्नु हिडिदु सिद्धरागिद्द भ्रातृगळिंद सुत्तुवरॆयल्पट्टिद्दनु.”
समाप्ति
इति श्री महाभारते आदिपर्वणि जतुगृहदाहपर्वणि अस्त्रदर्शने पंचविंशत्याधिकशततमोऽध्यायः।।
इदु श्री महाभारतदल्लि आदिपर्वदल्लि जतुगृहदाह पर्वदल्लि अस्त्रदर्शन ऎन्नुव नूरा इप्पत्तैदनॆय अध्यायवु.