118 pāṁḍudāhaḥ

pravēśa

।। ōṁ ōṁ namō nārāyaṇāya।। śrī vēdavyāsāya namaḥ ।।

śrī kr̥ṣṇadvaipāyana vēdavyāsa viracita

śrī mahābhārata

ādi parva

saṁbhava parva

adhyāya 118

sāra

pāṁḍu mattu mādriyara prētakārya (1-22). rājaparivārada mattu paurajanara śōka saṁtāpa (23-30).

01118001 dhr̥tarāṣṭra uvāca।
01118001a pāṁḍōrvidura sarvāṇi prētakāryāṇi kāraya।
01118001c rājavadrājasiṁhasya mādryāścaiva viśēṣataḥ।।

dhr̥tarāṣṭranu hēḷidanu: “vidura! pāṁḍu mattu mādriyarige rājasiṁhanige takkudāda rājarītiya sarva prētakāryagaḷannū māḍisu.

01118002a paśūnvāsāṁsi ratnāni dhanāni vividhāni ca।
01118002c pāṁḍōḥ prayaccha mādryāśca yēbhyō yāvacca vāṁcitaṁ।।

pāṁḍu mattu mādriyara kaḍeyiṁda yāryāru eṣṭeṣṭu kēḷuttārō aṣṭu vividha paśu, vastra, ratna mattu saṁpattugaḷannu koḍu.

01118003a yathā ca kuṁtī satkāraṁ kuryānmādryāstathā kuru।
01118003c yathā na vāyurnādityaḥ paśyētāṁ tāṁ susaṁvr̥tāṁ।।

kuṁtiyu mādrige hēge satkāra māḍuvavaḷō hāgeyē naḍeyali. vāyuvāgalī ādityanāgalī nōḍalāradaṁte avaḷa alaṁkāravāgali.

01118004a na śōcyaḥ pāṁḍuranaghaḥ praśasyaḥ sa narādhipaḥ।
01118004c yasya paṁca sutā vīrā jātāḥ surasutōpamāḥ।।

anagha pāṁḍuvigāgi yārū śōkisabāradu. surasutōpama vīra aivaru makkaḷannu paḍeda ā narādhipanige praśaṁseyē irali.””

01118005 vaiśaṁpāyana uvāca।
01118005a vidurastaṁ tathētyuktvā bhīṣmēṇa saha bhārata।
01118005c pāṁḍuṁ saṁskārayāmāsa dēśē paramasaṁvr̥tē।।

vaiśaṁpāyananu hēḷidanu: “bhārata! hēḷidudellavannū viduranu bhīṣmana sahāyadiṁda neravērisidanu. ellakaḍeyiṁdalū rakṣisalpaṭṭa pradēśadalli pāṁḍuvige saṁskāra kāryagaḷannu neravērisidanu.

01118006a tatastu nagarāttūrṇamājyahōmapuraskr̥tāḥ।
01118006c nirhr̥tāḥ pāvakā dīptāḥ pāṁḍō rājapurōhitaiḥ।।

naṁtara rājapurōhitaru pāṁḍuvige nagaradiṁda ājyahōmapuraskr̥ta uriyuttiruva beṁkiyannu taṁdaru.

01118007a athainamārtavairgaṁdhairmālyaiśca vividhairvaraiḥ।
01118007c śibikāṁ samalaṁcakrurvāsasācchādya sarvaśaḥ।।

naṁtara avanannu kaṭṭige rāśiya mēle malagisi ella kaḍeyiṁdalū baṭṭeyannu sutti, vividha śrēṣṭha gaṁdha-mālegaḷiṁda siṁgarisidaru.

01118008a tāṁ tathā śōbhitāṁ mālyairvāsōbhiśca mahādhanaiḥ।
01118008c amātyā jñātayaścaiva suhr̥daścōpatasthirē।।
01118009a nr̥siṁhaṁ narayuktēna paramālaṁkr̥tēna taṁ।
01118009c avahanyānamukhyēna saha mādryā susaṁvr̥taṁ।।

ī rīti mālegaḷiṁda mattu amūlya vastragaḷiṁda siṁgarisida naṁtara amātyaru, neṁṭariṣṭaru mattu snēhitaru mādriya samēta ā narasiṁhanannu suṁdaravāgi alaṁkarisida, narariṁda eḷeyalpaṭṭa, ellakaḍeyiṁdalū surakṣitavāda yānadallirisi horaṭaru.

01118010a pāṁḍurēṇātapatrēṇa cāmaravyajanēna ca।
01118010c sarvavāditranādaiśca samalaṁcakrirē tataḥ।।

biḷi chatra mattu cāmaragaḷannu adakke kaṭṭiddaru. ella rītiya vādyagaḷa nādadoṁdige meravaṇigeyalli horaṭaru.

01118011a ratnāni cāpyupādāya bahūni śataśō narāḥ।
01118011c pradaduḥ kāṁkṣamāṇēbhyaḥ pāṁḍōstatraurdhvadēhikaṁ।।

pāṁḍuvina dēhavannu tegedu koṁḍoyyuttiruvāga janaru nūrāru saṁkhyegaḷalli ratnagaḷannu hiḍidu bēḍuvavarige koṭṭaru.

01118012a atha catrāṇi śubhrāṇi pāṁḍurāṇi br̥haṁti ca।
01118012c ājahruḥ kauravasyārthē vāsāṁsi rucirāṇi ca।।

kauravana paravāgi śubhra śvēta varṇada chatragaḷannu mattu suṁdara vastragaḷannu haṁcidaru.

01118013a yājakaiḥ śuklavāsōbhirhūyamānā hutāśanāḥ।
01118013c agacchannagratastasya dīpyamānāḥ svalaṁkr̥tāḥ।।

śvētavarṇada baṭṭegaḷannu dharisidda yājakaru svalaṁkr̥ta śarīravannu hākuvudara modalu uriyuttiruva hutāśananalli āhutiyannu hākidaru.

01118014a brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva sahasraśaḥ।
01118014c rudaṁtaḥ śōkasaṁtaptā anujagmurnarādhipaṁ।।

śōkasaṁtaptarāgi rōdisuttiruva brāhmaṇa, kṣatriya, vaiśya mattu śūdraru sahasrāru saṁkhyegaḷalli narādhipanannu hiṁbālisidaru.

01118015a ayamasmānapāhāya duḥkhē cādhāya śāśvatē।
01118015c kr̥tvānāthānparō nāthaḥ kva yāsyati narādhipaḥ।

“nammellara parōnātha narādhipanu nammellarannū biṭṭu, ī śāśvata duḥkhadalli muḷugisi, anātharannāgi māḍi ellige hōdanu?”

01118016a krōśaṁtaḥ pāṁḍavāḥ sarvē bhīṣmō vidura ēva ca।
01118016c ramaṇīyē vanōddēśē gaṁgātīrē samē śubhē।।
01118017a nyāsayāmāsuratha tāṁ śibikāṁ satyavādinaḥ।
01118017c sabhāryasya nr̥siṁhasya pāṁḍōrakliṣṭakarmaṇaḥ।।

krōśāṁta pāṁḍavaru, bhīṣma, vidura modalāda sarvarū ā satyavādi, akliṣṭakarmi, narasiṁhana mattu avana patniya śibikegaḷannu śubha gaṁgātīrada ramaṇīya samataṭṭu vanapradēśadalli taṁdirisidaru.

01118018a tatastasya śarīraṁ tatsarvagaṁdhaniṣēvitaṁ।
01118018c śucikālīyakādigdhaṁ mukhyasnānādhivāsitaṁ।
01118018e paryaṣiṁcajjalēnāśu śātakuṁbhamayairghaṭaiḥ।।

naṁtara avana śarīravannu sarva sugaṁdhagaḷiṁda baḷidu śuciyāda kālīyakavannu savari, śrēṣṭha tailagaḷannu hacci, baṁgārada koḍagaḷiṁda śuddha nīrannu surisidaru.

01118019a caṁdanēna ca mukhyēna śuklēna samalēpayan।
01118019c kālāguruvimiśrēṇa tathā tuṁgarasēna ca।।

śrēṣṭha biḷi caṁdana, kālāguru mattu tuṁgarasagaḷa miśraṇavannu lēpisidaru.

01118020a athainaṁ dēśajaiḥ śuklairvāsōbhiḥ samayōjayan।
01118020c ācchannaḥ sa tu vāsōbhirjīvanniva nararṣabhaḥ।
01118020e śuśubhē puruṣavyāghrō mahārhaśayanōcitaḥ।।

naṁtara avanannu biḷi hattiya vastradiṁda suttidaru. vastradiṁda suttalpaṭṭa a nararṣabha puruṣavyāghranu amūlya śayanakke arhanāgi jīvaviddavanaṁte kaṁḍanu.

01118021a yājakairabhyanujñātaṁ prētakarmaṇi niṣṭhitaiḥ।
01118021c ghr̥tāvasiktaṁ rājānaṁ saha mādryā svalaṁkr̥taṁ।।
01118022a tuṁgapadmakamiśrēṇa caṁdanēna sugaṁdhinā।
01118022c anyaiśca vividhairgaṁdhairanalpaiḥ samadāhayan।।

prētakarma nirata yājakaru appaṇekoṭṭa naṁtara tuṁga-padmaka miśraṇa, mattu sugaṁdhayukta caṁdanadiṁda mattu itara vividha gaṁdhagaḷiṁda svalaṁkr̥tarāda mādri sahita rājana mēle tuppavannu suridu agniyanniṭṭaru.

01118023a tatastayōḥ śarīrē tē dr̥ṣṭvā mōhavaśaṁ gatā।
01118023c hāhā putrēti kausalyā papāta sahasā bhuvi।।

avarīrvara śarīragaḷannu nōḍi kausalyeyu “hāhā putra!”eṁdu mūrchitaḷāgi keḷage biddaḷu.

01118024a tāṁ prēkṣya patitāmārtāṁ paurajānapadō janaḥ।
01118024c rurōda sasvanaṁ sarvō rājabhaktyā kr̥pānvitaḥ।।

keḷage bidda tāyiyannu nōḍida nagara grāmīṇapradēśada janarellarū rājabhaktiyalli kr̥pānvitarāgi oṁdē svaradalli rōdisidaru.

01118025a klāṁtānīvārtanādēna sarvāṇi ca vicukruśuḥ।
01118025c mānuṣaiḥ saha bhūtāni tiryagyōnigatānyapi।।

manuṣyara ī ārtanādada jotege vanyamr̥gagaḷannū sēri sarva bhūtagaḷū rōdisidavu.

01118026a tathā bhīṣmaḥ śāṁtanavō viduraśca mahāmatiḥ।
01118026c sarvaśaḥ kauravāścaiva prāṇadanbhr̥śaduḥkhitāḥ।।

hāgeyē śāṁtanava bhīṣmanū mahāmati viduranū mattu sarva kauravarū duḥkhitarāgi rōdisidaru.

01118027a tatō bhīṣmō'tha vidurō rājā ca saha baṁdhubhiḥ।
01118027c udakaṁ cakrirē tasya sarvāśca kuruyōṣitaḥ।।

naṁtara bhīṣma, vidura mattu rājaru ella kuru strīyaru mattu itara baṁdhugaḷannoḍagūḍi udakavannittaru.

01118028a kr̥tōdakāṁstānādāya pāṁḍavāṁśōkakarśitān।
01118028c sarvāḥ prakr̥tayō rājaṁśōcaṁtyaḥ paryavārayan।।

pāṁḍavanigāgi śōkakarśitarāda sarva prajegaḷū śōcisuttā udaka koḍuvavarannu āvarisidaru.

01118029a yathaiva pāṁḍavā bhūmau suṣupuḥ saha bāṁdhavaiḥ।
01118029c tathaiva nāgarā rājaṁśiśyirē brāhmaṇādayaḥ।।

rājan! pāṁḍavaru tamma baṁdhugaḷa samēta nelada mēleyē malagidaru mattu avaraṁte brāhmaṇarē modarāda itara nāgarīkarū alliyē malagidaru.

01118030a tadanānaṁdamasvasthamākumāramahr̥ṣṭavat।
01118030c babhūva pāṁḍavaiḥ sārdhaṁ nagaraṁ dvādaśa kṣapāḥ।।

hanneraḍu rātrigaḷa varege nagarada saṇṇa bālakanavarege ellarū duḥkha saṁtaptarāgi asvastarāgiddaru.”

samāpti

iti śrī mahābhāratē ādiparvaṇi saṁbhavaparvaṇi pāṁḍudāhē aṣṭādaśādhikaśatatamō'dhyāyaḥ।।
idu śrī mahābhāratadalli ādiparvadalli saṁbhava parvadalli pāṁḍudāha ennuva nūrāhadineṁṭaneya adhyāyavu.

[^]: sahitaḥ eṁba pāṭhāṁtaravide (nīlakaṁṭha).