प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
आदि पर्व
संभव पर्व
अध्याय 104
सार
यादवर अरस शूरनु तन्न मगळु, वसुदेवन तंगि, पृथॆयन्नु तंगिय मग कुंतीभोजनिगॆ कॊट्टिद्दुदु (1-3). कुंतीभोजन मनॆयल्लि दुर्वासन आतिथ्यवन्नु माडि, अवनिंद मंत्रगळन्नु कुंतियु पडॆदुदु (4-7). कुतूहलदिंद सूर्यनन्नु आह्वानिसलु अवनिंद मग कर्णनन्नु पडॆदुदु (8-12). नीरिनल्लि बिडल्पट्ट कर्णनु सूतनंदननॆंदू, वसुषेणनॆंदू, वैकर्तननॆंदू करॆयिसिकॊंडिदुदु (13-21).
01104001 वैशंपायन उवाच।
01104001a शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत्।
01104001c तस्य कन्या पृथा नाम रूपेणासदृशी भुवि।।
वैशंपायननु हेळिदनु: “वसुदेवन तंदॆ शूर ऎंब हॆसरिन यदुश्रेष्ठनिद्दनु. अवनिगॆ भुवियल्लियॆ रूपदल्लि असदृश पृथा ऎंब हॆसरिन मगळिद्दळु.
01104002a पैतृष्वसेयाय स तामनपत्याय वीर्यवान्।
01104002c अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान्।।
आ वीर्यवंतनु मक्कळन्नु हॊंदिरदिद्द तंदॆय तंगिय मगनिगॆ तन्न मॊदल मगुवन्नु कॊडुत्तेनॆंदु प्रतिज्ञॆ माडिकॊंडिद्दनु.
01104003a अग्रजातेति तां कन्यामग्र्यानुग्रहकांक्षिणे।
01104003c प्रददौ कुंतिभोजाय सखा सख्ये महात्मने।।
आ हिरिय मगळन्नु पडॆयलु बयसिद सख महात्म कुंतिभोजनिगॆ कॊट्टनु.
01104004a सा नियुक्ता पितुर्गेहे देवतातिथिपूजने।
01104004c उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतं।।
01104005a निगूडनिश्चयं धर्मे यं तं दुर्वाससं विदुः।
01104005c तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत्।।
01104006a तस्यै स प्रददौ मंत्रमापद्धर्मान्ववेक्षया।
01104006c अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः।।
हॊस तंदॆय मनॆयल्लि अवळु देवतॆ मत्तु अतिथिपूजनॆयल्लि निरतळागिद्दळु. हीगिरुवाग ऒम्मॆ अवळु पर्यटिसुत्ता बंद संशितव्रत, निगूढ धर्मनिश्चयि, उग्र, घोर ब्राह्मण दुर्वासनन्नु सत्करिसुव अवकाशवन्नु पडॆदुकॊंडळु. आ उग्र संशितात्मनन्नु सर्वयत्नगळिंद तृप्तिगॊळिसिदळु. मुंदॆ बरबहुदाद आपत्तन्नु कंड आ मुनियु अवळिगॆ अभिचार संयुक्त मंत्रगळन्नित्तु हेळिदनु:
01104007a यं यं देवं त्वमेतेन मंत्रेणावाहयिष्यसि।
01104007c तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति।।
“ई मंत्रगळिंद नीनु याव याव देवतॆयन्नु आह्वानिसुत्तीयो आया देवतॆगळ प्रसाददिंद निनगॆ पुत्ररागुत्तारॆ.”
01104008a तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा।
01104008c कन्या सती देवमर्कमाजुहाव यशस्विनी।।
विप्रन ई मातुगळन्नु केळि कुतूहलगॊंड आ यशस्विनी सति कन्यॆयु अर्कदेवनन्नु अह्वानिसिदळु.
01104009a सा ददर्श तमायांतं भास्करं लोकभावनं।
01104009c विस्मिता चानवद्यांगी दृष्ट्वा तन्महदद्भुतं।।
आग अल्लि अवळु लोकभावन भास्करनु बरुत्तिरुवुदन्नु नोडिदळु. आ महदद्भुतवन्नु नोडिद आ अनवद्यांगियु विस्मितळादळु.
01104010a प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः।
01104010c अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरं।
01104010e आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः।।
आ प्रकाशकर्मि तपननु अवळिगॆ गर्भवन्नित्तनु. अवनिंद सर्वशस्त्रिगळल्लि श्रेष्ठ, कवचधारि, श्रियावृत, श्रीमान् देवगर्भ वीरनन्नु पडॆदळु.
01104011a सहजं कवचं बिभ्रत्कुंडलोद्द्योतिताननः।
01104011c अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः।।
सर्व लोकगळल्लि कर्णनॆंदु विश्रुत ई मगनु सहज कवच मत्तु मुखवन्नु बॆळगिसुत्तिद्द हॊळॆयुव कुंडलगळन्नु धरिसिये हुट्टिदनु.
01104012a प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः।
01104012c दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः।।
आ परमद्युतियु कॊडुवुदरल्लॆल्ला श्रेष्ठ कॊडुगॆयन्नित्तु अवळ कन्यत्ववन्नु पुनः हिंदिरुगिसि आकाशवन्नु सेरिदनु.
01104013a गूहमानापचारं तं बंधुपक्षभयात्तदा।
01104013c उत्ससर्ज जले कुंती तं कुमारं सलक्षणं।।
बंधुपक्षगळ भयदिंद मत्तु अपचारवन्नु मुच्चिडुवुदक्कागि कुंतियु आ सलक्षण कुमारनन्नु नीरिनल्लि बिट्टळु.
01104014a तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः।
01104014c पुत्रत्वे कल्पयामास सभार्यः सूतनंदनः।।
बिसुटल्पट्ट आ मगुवन्नु महायशस्वि राधॆय पतियु तन्न पत्नियॊंदिगॆ तम्मदे मगनॆंदु स्वीकरिसिदनु. हीगॆ अवनु सूतनंदननॆंदु तिळियल्पट्टनु.
01104015a नामधेयं च चक्राते तस्य बालस्य तावुभौ।
01104015c वसुना सह जातोऽयं वसुषेणो भवत्विति।।
वसुविन सहित हुट्टिद इवनु वसुषेणनॆंदागलि ऎंदु अवरु आ बालकनिगॆ हॆसरन्निट्टरु.
01104016a स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत्।
01104016c आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान्।।
01104017a यस्मिन्काले जपन्नास्ते स वीरः सत्यसंगरः।
01104017c नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः।।
दॊड्डवनागुत्तिद्दंतॆ अवनु सर्वशस्त्रगळिंदलू होराडुव बलशालियादनु. आ वीर्यवंतनु तन्न बॆन्नु सुडुववरॆगू आदित्यनन्नु उपासिसुत्तिद्दनु. जपवन्नाचरिसुत्तिद्द समयदल्लि आ सत्यसंगर महात्म वीरनु ब्राह्मणरिगॆ एनन्नू निराकरिसुत्तिरलिल्ल.
01104018a तमिंद्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः।
01104018c कुंडले प्रार्थयामास कवचं च महाद्युतिः।।
ऒम्मॆ भूतभावन इंद्रनु ब्राह्मणनागि बंदु भिक्षॆयागि आ महाद्युतिय कवच कुंडलगळन्नु प्रार्थिसिदनु.
01104019a उत्कृत्य विमनाः स्वांगात्कवचं रुधिरस्रवं।
01104019c कर्णस्तु कुंडले चित्त्वा प्रायच्छत्स कृतांजलिः।।
एनन्नू योचिसदे खड्गदिंद रक्तसुरियुत्तिरुव कवचवन्नु कडिदु, कर्णगळिंद कुंडलगळन्नु कित्तु अवनिगॆ अंजली बद्धनागि कॊट्टनु.
01104020a शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत्।
01104020c देवासुरमनुष्याणां गंधर्वोरगरक्षसां।
01104020e यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति।।
विस्मित शक्रनु अवनिगॆ शक्तियन्नित्तु हेळिदनु: “देव, असुर, मनुष्य अथवा गंधर्व-उरग-राक्षसरु यार मेलॆ नीनु इदन्नु ऎसॆयुत्तीयो अवरु गायगॊंडु सायुत्तारॆ.”
01104021a पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतं।
01104021c ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत्।।
अवन मॊदलनॆय हॆसरु वसुषेण ऎंदु इत्तु. आदरॆ अवन कर्मदिंद अवनु वैकर्तन कर्णनादनु.”
समाप्ति
इति श्री महाभारते आदिपर्वणि संभवपर्वणि कर्णसंभवे चतुराधिकशततमोऽध्यायः।।
इदु श्री महाभारतदल्लि आदिपर्वदल्लि संभव पर्वदल्लि कर्णसंभव ऎन्नुव नूरानाल्कनॆय अध्यायवु.