praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
ādi parva
saṃbhava parva
adhyāya 102
sāra
rājaputrara jananadiṃda kururājyavu samṛddhiya pathadalli hoguvudu (1-22). pāṃḍuvigè rājyaprāpti (23).
01102001 vaiśaṃpāyana uvāca|
01102001a teṣu triṣu kumāreṣu jāteṣu kurujāṃgalaṃ|
01102001c kuravo'tha kurukṣetraṃ trayametadavardhata||
vaiśaṃpāyananu hel̤idanu: “ā mūvaru kumārara janmadiṃda kurujaṃgala, kurukṣetra, mattu kuruvaṃśa ivu mūrū abhivṛddhi hòṃdidavu.
01102002a ūrdhvasasyābhavadbhūmiḥ sasyāni phalavaṃti ca|
01102002c yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ||
01102003a vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ|
01102003c gaṃdhavaṃti ca mālyāni rasavaṃti phalāni ca||
bèl̤ègal̤u èttaravāgi bèl̤èdavu. bhūmiyu sasya-phalagal̤iṃda bharitavāyitu. parjanyanu kālakkè sariyāgi mal̤èsurisidanu. vṛkṣagal̤u puṣpa-phalagal̤iṃda tuṃbikòṃḍavu. mṛgapakṣigal̤ū vāhanagal̤ū muditarāgi saṃtasagòṃḍavu. mālègal̤u sugaṃdhavannu sūsuttiddavu. phalagal̤u rasabharitavāgiddavu.
01102004a vaṇigbhiścāvakīryaṃta nagarāṇyatha śilpibhiḥ|
01102004c śūrāśca kṛtavidyāśca saṃtaśca sukhino'bhavan||
nagaragal̤u vartaka-śilpigal̤iṃda tuṃbittu. janaru śūrarū, vidyāvaṃtarū, saṃtarū mattu sukhigal̤ū āgiddaru.
01102005a nābhavandasyavaḥ ke cinnādharmarucayo janāḥ|
01102005c pradeśeṣvapi rāṣṭrāṇāṃ kṛtaṃ yugamavartata||
dasyugal̤e iralilla. aparādha adharmagal̤alli abhiruciyidda janare iralilla. rāṣṭrada èlla pradeśagal̤ū kṛtayugavo èṃbaṃtè toruttiddavu.
01102006a dānakriyādharmaśīlā yajñavrataparāyaṇāḥ|
01102006c anyonyaprītisaṃyuktā vyavardhaṃta prajāstadā||
dānakriyè mattu dharmaśīla, yajñavrataparāyaṇa, anyonya prītisaṃyukta prajègal̤u vṛddhisidaru.
01102007a mānakrodhavihīnāśca janā lobhavivarjitāḥ|
01102007c anyonyamabhyavardhaṃta dharmottaramavartata||
māna-krodha vihīna, lobhavivarjita janaru anyonyara vikāsavannu bayasuttiddaru. dharmavu atyuttama sthānavannu paḍèdittu.
01102008a tanmahodadhivatpūrṇaṃ nagaraṃ vai vyarocata|
01102008c dvāratoraṇaniryūhairyuktamabhracayopamaiḥ|
01102008e prāsādaśatasaṃbādhaṃ maheṃdrapurasannibhaṃ||
tuṃbihogidḍa nagaravu mahā sāgaradaṃtè toruttittu. dvāra, toraṇa, moḍagal̤annu muṭṭuttivèyo èṃdu toruva nūrāru mahaḍigal̤a èttara kaṭṭaḍagal̤iṃda adu maheṃdrapuravannu holuttittu.
01102009a nadīṣu vanakhaṃḍeṣu vāpīpalvalasānuṣu|
01102009c kānaneṣu ca ramyeṣu vijahrurmuditā janāḥ||
nadigal̤alli, vanakhaṃḍagal̤alli, kòl̤a-sarovaragal̤alli, giriśikharagal̤a melè, mattu ramya kānanagal̤alli janaru muditarāgi viharisuttiddaru.
01102010a uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravastadā|
01102010c vispardhamānā vyacaraṃstathā siddharṣicāraṇaiḥ|
01102010e nābhavatkṛpaṇaḥ kaścinnābhavanvidhavāḥ striyaḥ||
āgina kāladalli dakṣiṇa kurugal̤u uttara kurugal̤òṃdigè spardhisuttiruvaro ènnuvaṃtè siddha, ṛṣi, cāraṇaròṃdigè vyavaharisuttiddaru. yārū baḍavariralilla, yāva strīyū vidhavèyāgiralilla.
01102011a tasmiṃjanapade ramye bahavaḥ kurubhiḥ kṛtāḥ|
01102011c kūpārāmasabhāvāpyo brāhmaṇāvasathāstathā|
01102011e bhīṣmeṇa śāstrato rājansarvataḥ parirakṣite||
01102012a babhūva ramaṇīyaśca caityayūpaśatāṃkitaḥ|
01102012c sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ|
01102012e bhīṣmeṇa vihitaṃ rāṣṭre dharmacakramavartata||
ramya grāmīṇapradeśagal̤alli kurugal̤u bahal̤aṣṭu bāvigal̤annu, sabhègal̤annu, kèrègal̤annu, brāhmaṇarigè manègal̤annū kaṭṭisidaru. rājan! bhīṣmaniṃda āl̤alpaṭṭa ā rājyavu èllèḍèyiṃda surakṣitavāgittu. ramaṇīya caitya yūpagal̤iṃda kūḍidda ā deśavu pararāṣṭragal̤annū serisikòl̤l̤uttā bèl̤èyuttittu. bhīṣmaniṃda āl̤alpaṭṭa ā rāṣṭravu dharmacakrada melèye naḍèyuttittu.
01102013a kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanāṃ|
01102013c paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ||
mahātma kumāraru tamma tamma kṛtyadalli tòḍagiruvāga nagara mattu grāmīṇa janarèllarū sadā utsavavannācarisuttiddaru.
01102014a gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa|
01102014c dīyatāṃ bhujyatāṃ ceti vāco'śrūyaṃta sarvaśaḥ||
narādhipa! kurumukhyara mattu paurara manègal̤alli kòḍoṇa, bhojanavannu nīḍoṇa èṃba mātugal̤u èllèḍèyū èllariṃdalū kel̤ibaruttiddavu.
01102015a dhṛtarāṣṭraśca pāṃḍuśca viduraśca mahāmatiḥ|
01102015c janmaprabhṛti bhīṣmeṇa putravatparipālitāḥ||
dhṛtarāṣṭra, pāṃḍu mattu mahāmati vidurarannu huṭṭidāginiṃda bhīṣmanu tannade makkal̤aṃtè paripālisidanu.
01102016a saṃskāraiḥ saṃskṛtāste tu vratādhyayanasaṃyutāḥ|
01102016c śramavyāyāmakuśalāḥ samapadyaṃta yauvanaṃ||
saṃskāragal̤iṃda saṃskṛta, vratādhyayana saṃyuta, mattu śrama vyāyāma kuśalarāda avaru yauvanavannu praveśisidaru.
01102017a dhanurvede'śvapṛṣṭhe ca gadāyuddhe'sicarmaṇi|
01102017c tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ||
dhanurveda, kudurè savāri, gadāyuddha, khaḍga yuddha, rājaśikṣaṇa mattu nīti śāstragal̤alli pāraṃgatarādaru.
01102018a itihāsapurāṇeṣu nānāśikṣāsu cābhibho|
01102018c vedavedāṃgatattvajñāḥ sarvatra kṛtaniśramāḥ||
itihāsa purāṇagal̤u, nānā śikṣaṇagal̤u, vedavedāṃga tatvajñāna èllavannū śramisi kalitukòṃḍaru.
01102019a pāṃḍurdhanuṣi vikrāṃto narebhyo'bhyadhiko'bhavat|
01102019c atyanyānbalavānāsīddhṛtarāṣṭro mahīpatiḥ||
01102020a triṣu lokeṣu na tvāsītkaścidvidurasammitaḥ|
01102020c dharmanityastato rājandharme ca paramaṃ gataḥ||
vikrāṃta pāṃḍuvu dhanurvidyèyalli èllarannū mīrisidanu. mahīpati dhṛtarāṣṭranu berè èllarigiṃta balaśāliyāgiddanu. dharmanityatè, rājadharma, mattu parama gatiyalli vidurana sarisamānarādavaru mūrū lokagal̤alli yārū iralilla.
01102021a pranaṣṭaṃ śaṃtanorvaṃśaṃ samīkṣya punaruddhṛtaṃ|
01102021c tato nirvacanaṃ loke sarvarāṣṭreṣvavartata||
naṣṭavāguttidda śaṃtanuvina vaṃśavu punarutthānavādaddannu noḍida sarvarāṣṭragal̤a janaralli òṃdu mātu kel̤ibaruttittu.
01102022a vīrasūnāṃ kāśisute deśānāṃ kurujāṃgalaṃ|
01102022c sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayaṃ||
“kāśisutèyara makkal̤e vīraru! deśagal̤alliye kurujaṃgala! sarvadharmavidaralli bhīṣma mattu nagaragal̤alli gajasāhvaya!”
01102023a dhṛtarāṣṭrastvacakṣuṣṭvādrājyaṃ na pratyapadyata|
01102023c karaṇatvācca viduraḥ pāṃḍurāsīnmahīpatiḥ||
tanna kuruḍatvadiṃdāgi dhṛtarāṣṭranu, mattu jātisaṃkaradiṃda janisida viduranu rājyavannu paḍèyalilla. pāṃḍuvu mahīpatiyādanu.
samāpti
iti śrī mahābhārate ādiparvaṇi saṃbhavaparvaṇi pāṃḍurājyābhiṣeke dvadhikaśatatamo'dhyāyaḥ||
idu śrī mahābhāratadalli ādiparvadalli saṃbhava parvadalli pāṃḍurājyābhīṣeka ènnuva nūrāèraḍanèya adhyāyavu.