प्रवेश
।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।
श्री कृष्णद्वैपायन वेदव्यास विरचित
श्री महाभारत
आदि पर्व
संभव पर्व
अध्याय 98
सार
ब्राह्मण दीर्घतमस्सु क्षत्राणियल्लि अंगराजनन्नु हुट्टिसिद चरित्रॆयन्नु हेळि भीष्मनु हिंदॆ ब्राह्मणरिंद क्षत्रियरु राजरन्नु पडॆदुदन्नु सूचिसुवुदु (1-33).
01098001 भीष्म उवाच।
01098001a जामदग्न्येन रामेण पितुर्वधममृष्यता।
01098001c क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः।
01098001e शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै।।
भीष्मनु हेळिदनु: “महाभागे! तन्न तंदॆय वधॆयिंद कृद्धनाद जामदग्नि रामनु हैहयाधिपति अर्जुनन हत्तु साविर बाहुगळन्नू कत्तरिसि कॊंदनु.
01098002a पुनश्च धनुरादाय महास्त्राणि प्रमुंचता।
01098002c निर्दग्धं क्षत्रमसकृद्रथेन जयता महीं।।
धनुस्सन्नु हिडिदु रथवन्नेरि महास्त्रगळन्नु बिडुत्ता मेलिंद मेलॆ क्षत्रिय कुलवन्नु सुट्टुहाकिदनु.
01098003a एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना।
01098003c त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा।।
ई रीति महात्म भार्गवनु हिंदॆ विविधास्त्रगळिंद इप्पत्तॊंदु बारि पृथ्वियन्नु निःक्षत्रियवन्नागि माडिदनु.
01098004a ततः संभूय सर्वाभिः क्षत्रियाभिः समंततः।
01098004c उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः।।
आदरॆ ऎल्लकडॆयू ऎल्ल क्षत्रियरू नियतात्म ब्राह्मणर मूलक मक्कळन्नु पडॆदरु.
01098005a पाणिग्राहस्य तनय इति वेदेषु निश्चितं।
01098005c धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः।
01098005e लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः।।
पाणिग्रहण माडिदवने तनय ऎंदु वेदगळल्लि निश्चितवागिदॆ. क्षात्रिणियरु धर्मवन्ने मनस्सिनल्लिट्टुकॊंडु ब्राह्मणरन्नु कूडिदरु. हीगागि क्षत्रियर पुनर्भववु कंडुबंदितु.
01098006a अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा।
01098006c ममता नाम तस्यासीद्भार्या परमसम्मता।।
हिंदॆ उतथ्य ऎंदु ख्यात धीमंत ऋषियिद्दनु. अवनिगॆ ममता ऎंब हॆसरिन परमसम्मत पत्नियिद्दळु.
01098007a उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसां।
01098007c बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत।।
ऒम्मॆ उतथ्यन तम्म, त्रिदिवौकसर पुरोहित, महा तेजस्वि बृहस्पतियु ममतळन्नु बयसिदनु.
01098008a उवाच ममता तं तु देवरं वदतां वरं।
01098008c अंतर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति।।
तन्न श्रेष्ठ बावनिगॆ ममतॆयु हेळिदळु: “निन्न अण्णनिंद नानु गर्भवतियागिद्देनॆ. निल्लु.
01098009a अयं च मे महाभाग कुक्षावेव बृहस्पते।
01098009c औतथ्यो वेदमत्रैव षडंगं प्रत्यधीयत।।
महाभाग बृहस्पति! उतथ्यन ई मगुवु नन्न हॊट्टॆयल्लिये वेद मत्तु अदर आरू अंगगळन्नू कलितिद्दानॆ.
01098010a अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि।
01098010c तस्मादेवंगतेऽद्य त्वमुपारमितुमर्हसि।।
ईग नीनु निन्न वीर्यवन्नु नन्नल्लिट्टरॆ अदु व्यर्थवागुवुदु. आदुदरिंद नीनु ईग तडॆहिडिदुको.”
01098011a एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः।
01098011c कामात्मानं तदात्मानं न शशाक नियच्छितुं।।
01098012a संबभूव ततः कामी तया सार्धमकामया।
01098012c उत्सृजंतं तु तं रेतः स गर्भस्थोऽभ्यभाषत।।
अवळु ई रीति हेळुत्तिद्दरू महा तेजस्वि बृहस्पतियु तन्न कामात्मवन्नु नियंत्रिसिकॊळ्ळलागदे अवळु बयसदिद्दरू अवळन्नु सेरि अवळल्लि तन्न वीर्यवन्नु बिट्टनु. आग अल्लिद्द गर्भवु हेळितु:
01098013a भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र संभवः।
01098013c अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः।।
“चिक्कप्प! इल्लि इब्बरिगॆ स्थळविल्ल. नानु इल्लि मॊदले इद्दॆ. निन्न वीर्यवु सुम्मने व्यर्थवायितु!”
01098014a शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः।
01098014c उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः।।
इदन्नु केळिद भगवान् ऋषि बृहस्पतियु कृद्धनागि तन्नन्नु अवहेळनमाडिद उतथ्यपुत्रनिगॆ शापवन्नित्तनु.
01098015a यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति।
01098015c एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि।।
“सर्वभूतगळू आनंदिसलु बयसुव कालस्थितियल्लि नानिरुवाग ई रीति मातनाडिद्दुदक्कागि नीनु दीर्घकालदवरॆगू कत्तलॆयल्लिये इरुत्तीयॆ!”
01098016a स वै दीर्घतमा नाम शापादृषिरजायत।
01098016c बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा।।
ई रीति बहुकीर्तिवंत बृहस्पतिय शापदिंद दीर्घतम ऎंब हॆसरिन ऋषियु हुट्टिदनु.
01098017a स पुत्रांजनयामास गौतमादीन्महायशाः।
01098017c ऋषेरुतथ्यस्य तदा संतानकुलवृद्धये।।
अवनु गौतमरे मॊदलाद महायशस्वि पुत्ररन्नु हुट्टिसि, ऋषि उतथ्यन संतान कुलवृद्धियागुवंतॆ माडिदनु.
01098018a लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः।
01098018c काष्टे समुद्गे प्रक्षिप्य गंगायां समवासृजन्।।
01098019a न स्यादंधश्च वृद्धश्च भर्तव्योऽयमिति स्म ते।
01098019c चिंतयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान्।।
लोभमोहि गौतमरे मॊदलाद पुत्ररु “कुरुडनू वृद्धनू आद इवनन्नु नावु नोडिकॊळ्ळुव अवश्यकतॆयिल्ल” ऎंदु योचिसि अवनन्नु ऒंदु ऒणगिद मरक्कॆ कट्टि विशाल गंगॆयल्लि ऎसॆदु तम्म मनॆगॆ हॊरटु होदरु.
01098020a सोऽनुस्रोतस्तदा राजन् प्लवमान ऋषिस्ततः।
01098020c जगाम सुबहून्देशानंधस्तेनोडुपेन ह।।
आ कुरुड ऋषियु तेलुत्ता बहु देशगळन्नु दाटि ऒंदु राजनिद्दल्लिगॆ बंदनु.
01098021a तं तु राजा बलिर्नाम सर्वधर्मविशारदः।
01098021c अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतं।।
बलियॆंब हॆसरिन सर्वधर्म विशारद राजनु स्नानमाडुत्तिरलु नदियल्लि तेलिकॊंडु बरुत्तिद्द अवनन्नु नोडिदनु.
01098022a जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः।
01098022c ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ।।
सत्यपराक्रमि धर्मात्म मनुजर्षभ बलियु अवनन्नु गुरुतिसि मेलित्तिदनु मत्तु मक्कळन्नु पडॆयुवुदक्कोस्कर अवनन्नु तन्नल्लिये इट्टुकॊंडनु.
01098023a संतानार्थं महाभाग भार्यासु मम मानद।
01098023c पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि।।
“महाभाग! मानद! नन्न भार्यॆयरल्लि नन्न संतानवागि धर्मार्थकुशल मक्कळन्नु पडॆयबेकु” ऎंदु केळिकॊंडनु.
01098024a एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः।
01098024c तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा।।
“हागॆये आगलि” ऎंदु हेळिद आ तेजस्वि ऋषियु राजन भार्यॆ सुदेष्णॆयन्नु बरुवंतॆ केळिकॊंडनु.
01098025a अंधं वृद्धं च तं मत्वा न सा देवी जगाम ह।
01098025c स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा।।
अवनु वृद्धनू कुरुडनू आगिद्दानॆंदु तिळिद देवियु अवनल्लिगॆ होगलिल्ल. तन्न धात्रेयिकरल्लि ओर्वळन्नु आ वृद्धन बळि कळुहिसिदळु.
01098026a तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी।
01098026c जनयामास धर्मात्मा पुत्रानेकादशैव तु।।
शूद्रयोनियल्लि जनिसिद्द अवळल्लि आ धर्मात्मनु काक्षीवतने मॊदलाद हन्नॊंदु पुत्ररिगॆ जन्मवित्तनु.
01098027a काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः।
01098027c उवाच तमृषिं राजा ममैत इति वीर्यवान्।।
काक्षीवत मॊदलादवरन्नु नोडिद वीर्यवान् राजनु “इवरॆल्लरू नन्न मक्कळु!” ऎंदु आ ऋषिगॆ हेळिदनु.
01098028a नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन्।
01098028c शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः।।
“अल्ल! इवरॆल्लरू नन्नवरु! काक्षीवतने मॊदलादवरु नन्निंद शूद्रयोनियल्लि हुट्टिदवरु” ऎंदु आ महर्षियु हेळिदनु.
01098029a अंधं वृद्धं च मां मत्वा सुदेष्णा महिषी तव।
01098029c अवमन्य ददौ मूदा शूद्रां धात्रेयिकां हि मे।।
“निन्न राणि सुदेष्णळु नानु अंधनू वृद्धनू इद्देनॆंदु तिळिदु मूढळागि तन्न धात्रेयिकॆ शूद्रळोर्वळन्नु नन्न कडॆ कळुहिसिद्दळु.”
01098030a ततः प्रसादयामास पुनस्तं ऋषिसत्तमं।
01098030c बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः।।
आग बलियु पुनः आ ऋषिसत्तमनन्नु संतोषगॊळिसि तन्न भार्यॆ सुदेष्णॆयन्नु अवनल्लिगॆ पुनः कळुहिसिदनु.
01098031a तां स दीर्घतमांगेषु स्पृष्ट्वा देवीमथाब्रवीत्।
01098031c भविष्यति कुमारस्ते तेजस्वी सत्यवागिति।।
दीर्घतमनु आ देविय अंगगळन्नु स्पर्षिसि “निनगॆ सत्यवाग्मियू तेजस्वियू आद मगनागुत्तानॆ” ऎंदनु.
01098032a तत्रांगो नाम राजर्षिः सुदेष्णायामजायत।
01098032c एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि।।
01098033a जाताः परमधर्मज्ञा वीर्यवंतो महाबलाः।
01098033c एतत् श्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितं।।
हीगॆ सुदेष्णॆयल्लि अंग ऎंब हॆसरिन राजर्षियु जनिसिदनु. इदे रीति भूमियल्लि महेष्वास क्षत्रियरु ब्राह्मणरिंद परमधर्मज्ञ, वीर्यवंत, महाबलशालि मक्कळन्नु पडॆदरु. मातॆ! इदन्नु केळिद नीनु कूड निनगिष्टवादुद्दन्नु माडु.”
समाप्ति
इति श्री महाभारते आदिपर्वणि संभवपर्वणि भीष्मसत्यवती संवादे अष्टनवतितमोऽध्यायः।।
इदु श्री महाभारतदल्लि आदिपर्वदल्लि संभव पर्वदल्लि भीष्मसत्यवती संवाद ऎन्नुव तॊंभत्तॆंटनॆय अध्यायवु.