093 āpavopākhyānaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

ādi parva

saṃbhava parva

adhyāya 93

sāra

gaṃgèyu śaṃtanuvigè vasugal̤igè vasiṣṭhaniṃda dòrèta śāpa mattu tānu avarigè nīḍida varada kuritu vivarisuvudu (1-46).

01093001 śaṃtanuruvāca|
01093001a āpavo nāma ko nveṣa vasūnāṃ kiṃ ca duṣkṛtaṃ|
01093001c yasyābhiśāpātte sarve mānuṣīṃ tanumāgatāḥ||

śaṃtanuvu hel̤idanu: “ī āpavanèṃba hèsarinavanu yāru? vasugal̤u māḍida duṣkṛtavādarū enittu?

01093002a anena ca kumāreṇa gaṃgādattena kiṃ kṛtaṃ|
01093002c yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati||

mattu ī kumāra gaṃgādattanu enu māḍiddānèṃdu īga manuṣyaralli badukabeku?

01093003a īśānāḥ sarvalokasya vasavaste ca vai kathaṃ|
01093003c mānuṣeṣūdapadyaṃta tanmamācakṣva jāhnavi||

vasugal̤u sarvalokagal̤a òḍèyaru. aṃthavaru ekè manuṣyarāgi huṭṭidaru ènnuvudannu nanagè hel̤u jāhnavi!””

01093004 vaiśaṃpāyana uvāca|
01093004a saivamuktā tato gaṃgā rājānamidamabravīt|
01093004c bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabhaṃ||

vaiśaṃpāyananu hel̤idanu: “rājana ī mātugal̤igè uttaravāgi devi jahnuputri gaṃgèyu pati puruṣarṣabha śaṃtanuvannuddeśisi hel̤idal̤u:

01093005a yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama|
01093005c vasiṣṭho nāma sa muniḥ khyāta āpava ityuta||

“bharatasattama! hiṃdè varuṇanu putranorvanannu paḍèdanu. avanu vasiṣṭhanèṃba hèsarina muni. avanu āpavanèṃdū khyāta.

01093006a tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitaṃ|
01093006c meroḥ pārśve nageṃdrasya sarvartukusumāvṛtaṃ||

avana puṇya āśrama saṃkulavu nageṃdra meruvina pārśvadallittu mattu adu mṛgapakṣigaṇagal̤iṃda hāgū sadākāla kusumagal̤iṃda tuṃbikòṃḍittu.

01093007a sa vāruṇistapastepe tasminbharatasattama|
01093007c vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake||

bharatasattama! svādiṣṭavāda phala-mūla-jalagal̤iṃdòḍagūḍida ā vanadalli puṇyakṛtaralli śreṣṭha vāruṇiyu tapassinalli niratanāgiddanu.

01093008a dakṣasya duhitā yā tu surabhītyatigarvitā|
01093008c gāṃ prajātā tu sā devī kaśyapādbharatarṣabha||
01093009a anugrahārthaṃ jagataḥ sarvakāmadughāṃ varāṃ|
01093009c tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ||

dakṣanigè surabhi ènnuva atigarvitè magal̤òbbal̤iddal̤u. bharatarṣabha! ī deviyu jagattina anugrahārthakkāgi kaśyapaniṃda sarvakāmagal̤annū pūraisuva hālul̤l̤a śreṣṭha govòṃdakkè janmavittal̤u. ā hasuvannu tanna homadhenuvāgi dharmātma vāruṇiyu paḍèdanu.

01093010a sā tasmiṃstāpasāraṇye vasaṃtī munisevite|
01093010c cacāra ramye dharmye ca gaurapetabhayā tadā||

ā hasuvu tapasvigal̤a ā araṇyadalli munigal̤iṃda sevisalpaḍuttā, ramya hullugāvalinalli nirbhayal̤āgi meyuttā vāsisuttiddal̤u.

01093011a atha tadvanamājagmuḥ kadā cidbharatarṣabha|
01093011c pṛthvādyā vasavaḥ sarve devadevarṣisevitaṃ||

bharatarṣabha! òmmè devadevarṣisevita sarva vasugal̤ū pṛthuvina nāyakatvadalli ā vanakkè āgamisidaru.

01093012a te sadārā vanaṃ tacca vyacaraṃta samaṃtataḥ|
01093012c remire ramaṇīyeṣu parvateṣu vaneṣu ca||

tamma tamma patnigal̤òṃdigè ā vanavannèllā suttidaru mattu ā ramaṇīya parvata-vanagal̤alli ramisidaru.

01093013a tatraikasya tu bhāryā vai vasorvāsavavikrama|
01093013c sā caraṃtī vane tasmingāṃ dadarśa sumadhyamā|
01093013e yā sā vasiṣṭhasya muneḥ sarvakāmadhuguttamā||

vāsavavikrama! avaralli orva vasuvina patniyu vanadalli saṃcarisuttiddāga muni vasiṣṭhana sarvakāmagal̤annu pūraisaballa, ā uttama suṃdara govannu kaṃḍal̤u.

01093014a sā vismayasamāviṣṭā śīladraviṇasaṃpadā|
01093014c dive vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇa||
01093015a svāpīnāṃ ca sudogdhrīṃ ca suvāladhimukhāṃ śubhāṃ|
01093015c upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca||

govṛṣabhekṣaṇa! ā govina śīlatè mattu draviṇasaṃpattannu noḍi vismital̤āda aval̤u ā uttama, śīlavaṃta, sarvaguṇopeta, suṃdara, suṃdara bāla mattu mukhagal̤annu hòṃdida, òl̤l̤èya hālannu nīḍuva hasuvannu dyauvigè torisidal̤u.

01093016a evaṃguṇasamāyuktāṃ vasave vasunaṃdinī|
01093016c darśayāmāsa rājeṃdra purā pauravanaṃdana||

rājeṃdra! pauravanaṃdana! ī rīti guṇasamāyukta hasuvannu vasunaṃdiniyu vasuvigè torisidal̤u.

01093017a dyaustadā tāṃ tu dṛṣṭvaiva gāṃ gajeṃdreṃdravikrama|
01093017c uvāca rājaṃstāṃ devīṃ tasyā rūpaguṇānvadan||

rāja! gajeṃdra! iṃdravikrama! ā hasuvannu noḍidòḍanèye dyau adara rūpaguṇagal̤annu hògal̤uttā tanna devigè hel̤idanu:

01093018a eṣā gauruttamā devi vāruṇerasitekṣaṇe|
01093018c ṛṣestasya varārohe yasyedaṃ vanamuttamaṃ||

“varārohe! ī kappu kaṇṇugal̤ul̤l̤a uttama govu ī uttama vanagal̤a òḍèya vāruṇigè seriddudu.

01093019a asyāḥ kṣīraṃ pibenmartyaḥ svādu yo vai sumadhyame|
01093019c daśa varṣasahasrāṇi sa jīvet sthirayauvanaḥ||

sumadhyame! idara svādiṣṭa hālannu kuḍida martyanu hattu sāvira varṣagal̤a paryaṃta sthirayauvaniyāgi jīvisaballa.”

01093020a etacchṛtvā tu sā devī nṛpottama sumadhyamā|
01093020c tamuvācānavadyāṃgī bhartāraṃ dīptatejasaṃ||

nṛpottama! ā sumadhyamè anavadyāṃgiyu ī mātannu kel̤i tanna dīptatejasa patiyannuddeśisi hel̤idal̤u:

01093021a asti me mānuṣe loke naradevātmajā sakhī|
01093021c nāmnā jinavatī nāma rūpayauvanaśālinī||

“nanagè manuṣyalokadalli rūpayauvanaśāli naradevātmajè jinavati èṃba hèsarina sakhiyòbbal̤iddāl̤è.

01093022a uśīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ|
01093022c duhitā prathitā loke mānuṣe rūpasaṃpadā||

dhīmaṃta, satyasaṃdha, rājarṣi uśīnarana magal̤āda aval̤u tanna rūpa saṃpattiniṃda mānuṣa lokadalliye prasiddhal̤āgiddāl̤è.

01093023a tasyā hetormahābhāga savatsāṃ gāṃ mamepsitāṃ|
01093023c ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana||
01093024a yāvadasyāḥ payaḥ pītvā sā sakhī mama mānada|
01093024c mānuṣeṣu bhavatvekā jarārogavivarjitā||

mahābhāga! aval̤igoskara ī govu mattu adara karu nanagè beku. puṇyavardhana! amaraśreṣṭha! beganè adannu tègèdukòṃḍu bā. mānada! adara hālannu kuḍidu nanna sakhiyu manuṣyalokadalli vṛddhāpya mattu roga varjital̤āda òbbal̤e òbbal̤èṃdu ènisikòl̤l̤uttāl̤è.

01093025a etanmama mahābhāga kartumarhasyaniṃdita|
01093025c priyaṃ priyataraṃ hyasmānnāsti me'nyatkathaṃ cana||

mahābhāga! aniṃdita! nanagāgi idannòṃdannu nīnu māḍabeku. idannu biṭṭu berè enū nanagè saṃtoṣavannu kòḍuvudilla.”

01093026a etat śrutvā vacastasyā devyāḥ priyacikīrṣayā|
01093026c pṛthvādyairbhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gāṃ||

deviya ī vacanagal̤annu kel̤ida dyau aval̤igè priyavādaddannu māḍalosuga pṛthuvina nāyakatvadalli tanna sahodararannu seri ā hasuvannu apaharisi taṃdanu.

01093027a tayā kamalapatrākṣyā niyukto dyaustadā nṛpa|
01093027c ṛṣestasya tapastīvraṃ na śaśāka nirīkṣituṃ|
01093027e hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ||

nṛpa! ā kamalapatrākṣiyiṃda niyuktagòṃḍa dyau ā ṛṣiya tīvra tapassannu nirīkṣisalu asamarthanādanu mattu ā hasuvannu apaharisuvudariṃdāgabahudāda tanna adhogatiya kuritu yocisalilla.

01093028a athāśramapadaṃ prāptaḥ phalānyādāya vāruṇiḥ|
01093028c na cāpaśyata gāṃ tatra savatsāṃ kānanottame||

phalagal̤annu tègèdukòṃḍu āśramapadavannu serida vāruṇiyu ā uttama kānanadalli karuvina sahita govannu kāṇalilla.

01093029a tataḥ sa mṛgayāmāsa vane tasmiṃstapodhanaḥ|
01093029c nādhyagacchacca mṛgayaṃstāṃ gāṃ munirudāradhīḥ||

ā tapodhananu āga vanaviḍī adannu huḍukidanu. èṣṭu huḍukidarū ā udāra manassina munigè go kāṇalilla.

01093030a jñātvā tathāpanītāṃ tāṃ vasubhirdivyadarśanaḥ|
01093030c yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃstadā||

tanna divya dṛṣṭhiyiṃda hasuvu vasugal̤iṃda apaharaṇavāgidè èṃdu til̤ida avanu takṣaṇave krodhavaśanāgi vasugal̤igè śāpavannittanu.

01093031a yasmānme vasavo jahrurgāṃ vai dogdhrīṃ suvāladhiṃ|
01093031c tasmātsarve janiṣyaṃti mānuṣeṣu na saṃśayaḥ||

“vasugal̤u nanna suṃdara bālavannul̤l̤a hālannīyuva hasuvannu kaddiruvudariṃda avarèllarū nissaṃśayavāgi mānuṣaralli janisuttārè!”

01093032a evaṃ śaśāpa bhagavānvasūṃstānmunisattamaḥ|
01093032c vaśaṃ kopasya saṃprāpta āpavo bharatarṣabha||

bharatarṣabha! ī rīti munisattama bhagavān āpavanu kopavaśanāgi vasugal̤annu śapisidanu.

01093033a śaptvā ca tānmahābhāgastapasyeva mano dadhe|
01093033c evaṃ sa śaptavānrājanvasūnaṣṭau tapodhanaḥ|
01093033e mahāprabhāvo brahmarṣirdevānroṣasamanvitaḥ|

avarannu śapisi ā mahābhāganu tapassinalliye tanna manavannittanu. rājan! ī rīti ā èṃṭu vasugal̤u roṣasamanvita tapodhana, mahāprabhāvī, brahmarṣi devaniṃda śapisalpaṭṭaru.

01093034a athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ|
01093034c śaptāḥ sma iti jānaṃta ṛṣiṃ tamupacakramuḥ||

śapisalpaṭṭiddevè èṃdu til̤ida ā mahātmaru āśramapadavannu talupi ṛṣiya bal̤i baṃdaru.

01093035a prasādayaṃtastaṃ ṛṣiṃ vasavaḥ pārthivarṣabha|
01093035c na lebhire ca tasmātte prasādaṃ ṛṣisattamāt|
01093035e āpavātpuruṣavyāghra sarvadharmaviśāradāt||

pārthivarṣabha! puruṣavyāghra! vasugal̤u ā ṛṣiyannu śāṃtagòl̤isalu prayatnisidaru. ādarū sarvadharma viśārada ṛṣisattama āpavaniṃda āśīrvādavu dòrèyalilla.

01093036a uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ|
01093036c anu saṃvatsarācśāpamokṣaṃ vai samavāpsyatha||

dharmātmanu hel̤idanu: “nimmalli dhara mòdalāda el̤u janaru iṃdiniṃda òṃdu varṣadòl̤agè śāpadiṃda vimuktarāguttīri.

01093037a ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati|
01093037c dyaustadā mānuṣe loke dīrghakālaṃ svakarmaṇā||

yāra kèlasadiṃda nīvèllarū nanniṃda śapisalpaṭṭiddīro ā dyau mātra tanna karmadiṃdāgi manuṣya lokadalli dīrghakāla vāsisuttānè.

01093038a nānṛtaṃ taccikīrṣāmi yuṣmānkruddho yadabruvaṃ|
01093038c na prajāsyati cāpyeṣa mānuṣeṣu mahāmanāḥ||

nimma melina krodhadiṃdāgalī athavā sul̤l̤annu hel̤alosuga ī mātannu hel̤uttilla. ā mahātmanu manuṣya lokadalli saṃtatiyannu paḍèyuvudilla.

01093039a bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ|
01093039c pituḥ priyahite yuktaḥ strībhogānvarjayiṣyati|
01093039e evamuktvā vasūnsarvān jagāma bhagavānṛṣiḥ||

avanòbba dharmātmanū, sarvaśāstraviśāradanū, pitana priyakārya niratanū, āgi strībhogavannu varjisuttānè.” èlla vasugal̤igū ī rīti hel̤ida bhagavān ṛṣiyu tèral̤idanu.

01093040a tato māmupajagmuste samastā vasavastadā|
01093040c ayācaṃta ca māṃ rājanvaraṃ sa ca mayā kṛtaḥ|
01093040e jātāṃ jātānprakṣipāsmānsvayaṃ gaṃge tvamaṃbhasi||

ānaṃtara, samasta vasugal̤ū nanna bal̤i baṃdāga nānu avarigè òṃdu varavannu ittè. āga avaru “gaṃge! nāvu huṭṭidākṣaṇave svayaṃ nīnu nīrinalli hākibiḍu!” èṃdu yācisidaru.

01093041a evaṃ teṣāmahaṃ samyakśaptānāṃ rājasattama|
01093041c mokṣārthaṃ mānuṣāllokādyathāvatkṛtavatyahaṃ||

rājasattama! śapita ā devatègal̤annu manuṣya lokadiṃda mukti nīḍalosugave nānu idannèlla māḍidè.

01093042a ayaṃ śāpādṛṣestasya eka eva nṛpottama|
01093042c dyau rājanmānuṣe loke ciraṃ vatsyati bhārata||

ādarè, nṛpottama! rājan! bhārata! ī dyau òbbanu mātra ṛṣiya śāpadaṃtè manuṣya lokadalli dīrghakāla vāsisuttānè.”

01093043a etadākhyāya sā devī tatraivāṃtaradhīyata|
01093043c ādāya ca kumāraṃ taṃ jagāmātha yathepsitaṃ||

ī rīti kathèyannu hel̤ida deviyu alliye aṃtardhānal̤ādal̤u. hoguvāga ā kumāranannū karèdukòṃḍu hodal̤u.

01093044a sa tu devavrato nāma gāṃgeya iti cābhavat|
01093044c dvināmā śaṃtanoḥ putraḥ śaṃtanoradhiko guṇaiḥ||

guṇagal̤alli śaṃtanuvannū mīrida śaṃtanu putranu èraḍu hèsarugal̤iṃda karèyalpaṭṭanu: devavrata mattu gāṃgeya.

01093045a śaṃtanuścāpi śokārto jagāma svapuraṃ tataḥ|
01093045c tasyāhaṃ kīrtayiṣyāmi śaṃtanoramitānguṇān||
01093046a mahābhāgyaṃ ca nṛpaterbhāratasya yaśasvinaḥ|
01093046c yasyetihāso dyutimānmahābhāratamucyate||

śaṃtanavu śokārtanāgi tanna purakkè tèral̤idanu. mahābhāgyavaṃtanū, yaśasviyū, yāva dyutivaṃtana itihāsavannu mahābhāratadalli hel̤alpaḍuttidèyo ā bhārata nṛpa, śaṃtanuvina amita guṇagal̤annu saṃkīrtisuttenè.”

samāpti

iti śrī mahābhārate ādiparvaṇi saṃbhavaparvaṇi āpavopākhyāne trinavatitamo'dhyāyaḥ|| idu śrī mahābhāratadalli ādiparvadalli saṃbhava parvadalli āpavopākhyānadalli tòṃbhattmūranèya adhyāyavu.