praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
ādi parva
saṃbhava parva
adhyāya 81
sāra
yayātiyu svargadiṃda biddudannu hel̤alu janamejayanu uttara yayāti caritèyannu vistāravāgi hel̤uvaṃtè vaiśaṃpāyananalli kel̤ikòl̤l̤uvudu (1-9). yayātiyu vānaprasthadalli halavāru kaṭhiṇa vrata tapassugal̤annu kaigòṃḍu tanna puṇyadiṃda svargavanneridudu (10-16).
01081001 vaiśaṃpāyana uvāca|
01081001a evaṃ sa nāhuṣo rājā yayātiḥ putramīpsitaṃ|
01081001c rājye'bhiṣicya mudito vānaprastho'bhavanmuniḥ||
vaiśaṃpāyananu hel̤idanu: “ī rīti nāhuṣa rāja yayātiyu priyaputranigè rājyābhiṣeka māḍi saṃtoṣadiṃda vānaprasthāśramavannu svīkarisi muniyādanu.
01081002a uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ|
01081002c phalamūlāśano dāṃto yathā svargamito gataḥ||
tannòḍanè baṃdidda brāhmaṇaròṃdigè vanadalli vāsisi, phalamūlagal̤annu tinnuttā saṃśritanāgi svargavannu seridanu.
01081003a sa gataḥ suravāsaṃ taṃ nivasanmuditaḥ sukhaṃ|
01081003c kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ||
avanu svargadalli sukha saṃtoṣagal̤iṃda vāsisidanu. ādarè innū hèccu samaya kal̤èyuvudaròl̤age śakraniṃda punaḥ kèl̤agurul̤isalpaṭṭanu.
01081004a nipatanpracyutaḥ svargādaprāpto medinītalaṃ|
01081004c sthita āsīdaṃtarikṣe sa tadeti śrutaṃ mayā||
avanu svargavannu biṭṭu kèl̤agè biddu medinitalavu sikkade aṃtarikṣadalliye niṃtubiṭṭa èṃdu kel̤iddenè.
01081005a tata eva punaścāpi gataḥ svargamiti śrutiḥ|
01081005c rājñā vasumatā sārdhamaṣṭakena ca vīryavān|
01081005e pratardanena śibinā sametya kila saṃsadi||
naṃtara punaḥ ā vīryavaṃtanu vasumati, aṣṭaka, śibi mattu pratardana1 mòdalāda rājara saṃghadiṃda avara jòtège svargavannu seridanu èṃdū kel̤iddenè.”
01081006 janamejaya uvāca|
01081006a karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ|
01081006c sarvametadaśeṣeṇa śrotumicchāmi tattvataḥ|
01081006e kathyamānaṃ tvayā vipra viprarṣigaṇasannidhau||
janamejayanu hel̤idanu: “ā mahīpatiyu yāva karmagal̤iṃda punaḥ svargavannu paḍèdanu? vipra! avèllavannū saṃpūrṇavāgi ī viprarṣigaṇasannidhiyalli nīnu hel̤uvudannu kel̤alu bayasuttenè.
01081007a devarājasamo hyāsīdyayātiḥ pṛthivīpatiḥ|
01081007c vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ||
pṛthivīpati yayātiyu devarājasamanāgiddanu mattu dyutiyalli vibhāvasuvaṃtè kuruvaṃśavannu vardhisidanu.
01081008a tasya vistīrṇayaśasaḥ satyakīrtermahātmanaḥ|
01081008c caritaṃ śrotumicchāmi divi ceha ca sarvaśaḥ||
ā vistīrṇayaśasvi satyakīrti mahātmana illiya mattu diviyalliya caritavèllavannū kel̤alu bayasuttenè.”
01081009 vaiśaṃpāyana uvāca|
01081009a haṃta te kathayiṣyāmi yayāteruttarāṃ kathāṃ|
01081009c divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīṃ||
vaiśaṃpāyananu hel̤idanu: “hāgiddarè ninagè illiyū mattu diviyalliyū puṇyavannu nīḍuva, sarvapāpavannū nāśapaḍisaballa yayātiya uttara kathèyannu hel̤uttenè.
01081010a yayātirnāhuṣo rājā pūruṃ putraṃ kanīyasaṃ|
01081010c rājye'bhiṣicya muditaḥ pravavrāja vanaṃ tadā||
01081011a aṃteṣu sa vinikṣipya putrānyadupurogamān|
nāhuṣa rājā yayātiyu tanna kiriya maga pūruvigè rājyābhiṣekavannu māḍi saṃtoṣagòṃḍu vanakkè tèral̤idanu. yaduve mòdalāda makkal̤annu gaḍiyiṃda hòrahākiddanu.
01081011c phalamūlāśano rājā vane sannyavasacciraṃ||
01081012a saṃśitātmā jitakrodhastarpayanpitṛdevatāḥ|
01081012c agnīṃśca vidhivajuhvavanvānaprasthavidhānataḥ||
vanadalli rājanu vānaprasthavidhānadaṃtè phalamūlagal̤annu sevisuttā, saṃśitātmanāgi, jitakrodhanāgi, pitṛ-devatègal̤annu tṛptigòl̤isuttā, vidhivattāgi agniyalli homamāḍuttā bahal̤a samaya vāsisidanu.
01081013a atithīnpūjayāmāsa vanyena haviṣā vibhuḥ|
01081013c śiloṃcavṛttimāsthāya śeṣānnakṛtabhojanaḥ||
vanya vastugal̤iṃda vibhuvu atithigal̤annu pūjisidanu. bhikṣukana vṛttiyannu anusarisi itarara bhojanadiṃda ul̤ida āhāravannu sevisuttiddanu.
01081014a pūrṇaṃ varṣasahasraṃ sa evaṃvṛttirabhūnnṛpaḥ|
01081014c abbhakṣaḥ śaradastriṃśadāsīnniyatavāṅmanāḥ||
ī vṛttiyannanusarisi nṛpanu òṃdu sāvira varṣagal̤annu pūrṇagòl̤isidanu. mūru śaradagal̤annu mātu mattu manassugal̤annu niyaṃtraṇadaliṭṭukòṃḍu kevala nīrannu sevisi vāsisidanu.
01081015a tataśca vāyubhakṣo'bhūtsaṃvatsaramataṃdritaḥ|
01081015c paṃcāgnimadhye ca tapastepe saṃvatsaraṃ nṛpaḥ||
āyāsagòl̤l̤ade avanu òṃdu varṣa kevala vāyusevanèyiṃda jīvisidanu. innòṃdu varṣa ā nṛpanu paṃcāgnigal̤a madhyè tapassannu tapisidanu.
01081016a ekapādasthitaścāsītṣaṇmāsānanilāśanaḥ|
01081016c puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī||
āru tiṃgal̤u avanu vāyuvannu sevisuttā òṃde kālamelè niṃtiddanu. hīgè bhūmi svargagal̤annu tanna puṇyakīrtiyiṃda tuṃbisi avanu svargavanneridanu.”
samāpti
iti śrī mahābhārate ādiparvaṇi saṃbhavaparvaṇi yayātyupākhyāne ekāśītitamo'dhyāyaḥ||
idu śrī mahābhāratadalli ādiparvadalli saṃbhava parvadalli yayāti-upākhyānadalli èṃbhattòṃdanèya adhyāyavu.