034 एलापत्रवाक्यः

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

आदि पर्व

आस्तीक पर्व

अध्याय 34

सार एलापत्रनु शापविमोचनॆय उपायवन्नु तिळिसिदुदु (1-18).

01034001 सूत उवाच।
01034001a श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च।
01034001c वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदं।।

सूतनु हेळिदनु: “ऎल्ल नागगळु अवरवर मातुगळन्नु हेळिदुदन्नु मत्तु वासुकिय ई मातुगळन्नु केळिद एलापत्रनु अवरन्नुद्देशिसि हेळिदनु:

01034002a न स यज्ञो न भविता न स राजा तथाविधः।
01034002c जनमेजयः पांडवेयो यतोऽस्माकं महाभयं।।

“विधिविहितवाद ई यज्ञवन्नागली अथवा नम्मॆल्लर ई महाभयक्कॆ कारणवागबल्ल पांडवेय जनमेजयनन्नागली तडॆयलु साध्यविल्ल.

01034003a दैवेनोपहतो राजन्यो भवेदिह पूरुषः।
01034003c स दैवमेवाश्रयते नान्यत्तत्र परायणं।।

राजन्! दैव पीडित पुरुषनु दैववन्नु मात्र मॊरॆहॊगबेके विनः बेरॆ यावुदू अवन रक्षणॆगॆ बरुवुदिल्ल.

01034004a तदिदं दैवमस्माकं भयं पन्नगसत्तमाः।
01034004c दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम।।

पन्नगसत्तमरे! नम्मॆल्लर ई भयवू कूड दैवदत्तवादद्दु. दैवद आश्रयवु मात्र नमगिरुव दारि. नन्न ई मातुगळन्नु केळि.

01034005a अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा।
01034005c मातुरुत्संगमारूधो भयात्पन्नगसत्तमाः।।
01034006a देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो।
01034006c पितामहमुपागम्य दुःखार्तानां महाद्युते।।

पन्नगसत्तमरे! नम्म कुरितु शापवन्नु उच्छरिसिदाग नानु भयदिंद तायिय तॊडॆयमेलेरि कुळितुकॊंडॆ. आग नानु देवप्रभुवु “इदु बहळ तीक्ष्णवादद्दु! तीक्ष्णवादद्दु!” ऎंदु हेळुवुदन्नु केळिदॆ. आग आ महाद्युतिगळु दुःखार्तरागि पितामहन बळि होगि हेळिदरु:

01034007 देवा ऊचुः।
01034007a का हि लब्ध्वा प्रियान्पुत्रान् शपेदेवं पितामह।
01034007c ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः।।

देवतॆगळु हेळिदरु: “पितामह! देवदेव! कद्रुवन्नु बिट्टु इन्नु याव तायियु प्रिय पुत्ररन्नु हडॆदु अवरन्ने ई रीति तीक्ष्णवागि निन्न मुंदॆये शपिसबहुदु?

01034008a तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह।
01034008c एतदिच्छाम विज्ञातुं कारणं यन्न वारिता।।

पितामह! नीनू कूड हागॆये आगलि ऎंदु हेळिद्दुदन्नु केळिदॆवु. नीनु अदन्नु तडॆहिडियदे इरलु कारणवन्नु तिळिय बयसुत्तेवॆ.”

01034009 ब्रह्मोवाच।
01034009a बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः।
01034009c प्रजानां हितकामोऽहं न निवारितवांस्तदा।।

ब्रह्मनु हेळिदनु: “तीक्ष्णरू भीमवीर्यरू आद विषभरित नागगळु बहळवागिद्दारॆ. प्रजॆगळॆल्लर हितासक्तियिंद नानु अवळन्नु तडॆयलिल्ल.

01034010a ये दंदशूकाः क्षुद्राश्च पापचारा विषोल्बणाः।
01034010c तेषां विनाशो भविता न तु ये धर्मचारिणः।।

यारु सदा कच्चुव प्रवृत्तियन्नु हॊंदिद्दारो, सण्ण सण्ण विषयक्कू कच्चुत्तारो, हॆच्चिन विषवन्नु हॊंदिरुवरो अंथह पापचारिगळु मात्र विनाश हॊंदुत्तारॆ. धर्मचारिगळल्ल.

01034011a यन्निमित्तं च भविता मोक्षस्तेषां महाभयात्।
01034011c पन्नगानां निबोधध्वं तस्मिन्काले तथागते।।

आ कालवु बंदाग नागगळु तम्म ई महाभयदिंद हेगॆ मोक्षवन्नु हॊंदुत्तारॆ ऎन्नुवुदन्नु केळि.

01034012a यायावरकुले धीमान्भविष्यति महानृषिः।
01034012c जरत्कारुरिति ख्यातस्तेजस्वी नियतेंद्रियः।।

यायावर कुलदल्लि जरत्कारुवॆंदु ख्यातिगॊळ्ळुव तेजस्वियू नियतेंद्रियनू धीमंतनू आद महान् ऋषियॊब्बनु हुट्टुत्तानॆ

01034013a तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः।
01034013c आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा।
01034013e तत्र मोक्ष्यंति भुजगा ये भविष्यंति धार्मिकाः।।

जरत्कारुविनल्लि जनिसुव अवन पुत्र आस्तीकनॆंब हॆसरिन महातपस्वियु ई यज्ञवन्नु निल्लिसि धार्मिक नागगळ बिडुगडॆमाडुत्तानॆ.”

01034014 देवा ऊचुः।
01034014a स मुनिप्रवरो देव जरत्कारुर्महातपाः।
01034014c कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान्।।

देवतॆगळु हेळिदरु: “देव! आ मुनिप्रवर महातपस्वि जरत्कारुविन महात्म वीर्यवंत पुत्रनु यारल्लि जनिसुत्तानॆ?”

01034015 ब्रह्मोवाच।
01034015a सनामायां सनामा स कन्यायां द्विजसत्तमः।
01034015c अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति।।

ब्रह्मनु हेळिदनु: “देवतॆगळे! आ वीर्यवंत द्विजसत्तमनु तन्न हॆसरन्ने हॊंदिरुव पत्नियल्लि तन्न हागॆये वीर्यवंत मगनन्नु पडॆयुत्तानॆ.””

01034016 एलापत्र उवाच।
01034016a एवमस्त्विति तं देवाः पितामहमथाब्रुवन्।
01034016c उक्त्वा चैवं गता देवाः स च देवः पितामहः।।

एलापत्रनु हेळिदनु: “देवतॆगळु पितामहनिगॆ “हागॆये आगलि” ऎंदु हेळलु देवतॆगळिगॆ इदन्नॆल्ल हेळिद देव पितामहनु हॊरटुहोदनु.

01034017a सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव।
01034017c जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय।।
01034018a भैक्षवद्भिक्षमाणाय नागानां भयशांतये।
01034018c ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया।।

वासुकि! जरत्कारुवॆंदु ख्यातळागिरुव निन्न तंगियन्नु नोडुत्तिद्देनॆ. नागगळ भयवन्नु निवारिसलोसुग अवळन्नु पत्निगागि भिक्षॆबेडुत्ता तिरुगुत्तिरुव आ सुव्रत मुनिगॆ कॊडु. अदे नमगॆ मोक्षदायकवॆंदु केळिद्देनॆ.””

समाप्ति

इति श्री महाभारते आदिपर्वणि आस्तीकपर्वणि एलापत्रवाक्यो नाम चतुस्त्रिंशोऽध्यायः।
इदु श्री महाभारतद आदिपर्वदल्लि आस्तीकपर्वदल्लि एलापत्रवाक्य ऎन्नुव मूवत्नाल्कने अध्यायवु.