praveśa
|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||
śrī kṛṣṇadvaipāyana vedavyāsa viracita
śrī mahābhārata
ādi parva
āstīka parva
adhyāya 23
sāra
garuḍanu sarpagal̤annu dvīpavòṃdakkè kòṃḍòydudu (1-5). tamma dāsatvada kāraṇavannu garuḍanigè vinatèyu vivarisidudu (6-10). dāsatvada muktigè badalāgi sarpagal̤u garuḍanalli amṛtavannu kel̤idudu (11-12).01023001 sūta uvāca|
01023001a suparṇenohyamānāste jagmustaṃ deśamāśu vai|
01023001c sāgarāṃbuparikṣiptaṃ pakṣisaṃghanināditaṃ||
sūtanu hel̤idanu: “suparṇaniṃda karèdòyyalpaṭṭa nāgagal̤u sāgarada nīrannu dāṭi pakṣiyòḍanè saṃtoṣadiṃda ā dvīpavannu talupidavu.
01023002a vicitraphalapuṣpābhirvanarājibhirāvṛtaṃ|
01023002c bhavanairāvṛtaṃ ramyaistathā padmākarairapi||
adu vicitra phala puṣpagal̤annu hòtta vanarāśiyiṃda tuṃbikòṃḍittu hāgū ramya bhavana padmākaragal̤annu hòṃdittu.
01023003a prasannasalilaiścāpi hradaiścitrairvibhūṣitaṃ|
01023003c divyagaṃdhavahaiḥ puṇyairmārutairupavījitaṃ||
adu prasanna jaladiṃdòḍagūḍida suṃdara sarovaragal̤iṃda alaṃkarisalpaṭṭittu mattu divyagaṃdhavannu sūsuva puṇya mārutadiṃda punarjīvanagòṃḍittu.
01023004a upajighradbhirākāśaṃ vṛkṣairmalayajairapi|
01023004c śobhitaṃ puṣpavarṣāṇi muṃcadbhirmārutoddhutaiḥ||
malayadalli huṭṭi bīsuva gāl̤iyu ākāśavannu muttiḍuvaṃtiruva suṃdara vṛkṣagal̤iṃda puṣpavṛṣṭiyannu surisuttittu.
01023005a kiradbhiriva tatrasthānnāgānpuṣpāṃbuvṛṣṭibhiḥ|
01023005c manaḥsaṃharṣaṇaṃ puṇyaṃ gaṃdharvāpsarasāṃ priyaṃ|
01023005e nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇaṃ||
alliruva vṛkṣagal̤u puṣpagal̤anne nīrinaṃtè surisi snānamāḍisuttiruvaṃtè toruttiddavu. manassigè ānaṃdavannu nīḍuva, puṇyaprada, gaṃdharva apsarèyarigè priyakara, nānā pakṣigal̤a kalaravagal̤iṃda pratidhvanisuttidda ā pradeśavu kadru putrarannu harṣagòl̤isitu.
01023006a tatte vanaṃ samāsādya vijahruḥ pannagā mudā|
01023006c abruvaṃśca mahāvīryaṃ suparṇaṃ patagottamaṃ||
ā vanavannu serida nāgagal̤u sākaṣṭu muditarādaru mattu patagottama mahāvīra suparṇanigè hel̤idaru:
01023007a vahāsmānaparaṃ dvīpaṃ suramyaṃ vipulodakaṃ|
01023007c tvaṃ hi deśānbahūnramyānpatanpaśyasi khecara||
“idakkiṃtalū vipulavāgi nīriruva suramya dvīpakkè nammannu karèdòyyi. nīnu ākāśadalli hāri baruvāga bahal̤aṣṭu ramya pradeśagal̤annu noḍirabahudu.”
01023008a sa viciṃtyābravītpakṣī mātaraṃ vinatāṃ tadā|
01023008c kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitaṃ||
svalpahòttu yocisi ā pakṣiyu mātè vinatèyannu kel̤idanu: “mātè! ī sarpagal̤u hel̤ida kèlasagal̤annèlla nānu ekè māḍabeku?”
01023009 vinatovāca|
01023009a dāsībhūtāsmyanāryāyā bhaginyāḥ patagottama|
01023009c paṇaṃ vitathamāsthāya sarpairupadhinā kṛtaṃ||
vinatèyu hel̤idal̤u: “patagottama! sarpagal̤a mosadiṃda nānu paṇavannu sotu nanna patiya èraḍane patni nanna sahodariya dāsiyāgiddenè.””
01023010 sūta uvāca|
01023010a tasmiṃstu kathite mātrā kāraṇe gaganecaraḥ|
01023010c uvāca vacanaṃ sarpāṃstena duḥkhena duḥkhitaḥ||
sūtanu hel̤idanu: “tāyiyiṃda kāraṇavannu til̤ida gaganecaranu duḥkhitanāgi sarpagal̤igè hel̤idanu:
01023011a kimāhṛtya viditvā vā kiṃ vā kṛtveha pauruṣaṃ|
01023011c dāsyādvo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ||
“sarpagal̤e! enannu taṃdukòḍuvudariṃda, athavā enannu hel̤ikòḍuvudariṃda, athavā èṃthaha pauruṣa kèlasavannu māḍuvudariṃda nāvu ī dāsatvadiṃda biḍugaḍè hòṃdabahudu hel̤i.”
01023012a śrutvā tamabruvansarpā āharāmṛtamojasā|
01023012c tato dāsyādvipramokṣo bhavitā tava khecara||
avanu hel̤iddudannu kel̤ida sarpagal̤u “khecara! balavannupayogisi amṛtavannu tègèdukòṃḍu bā. āga nīvu dāsatvadiṃda muktarāguviri” èṃdavu.”