005 pulomāgnisaṃvādaḥ

praveśa

|| oṃ oṃ namo nārāyaṇāya|| śrī vedavyāsāya namaḥ ||

śrī kṛṣṇadvaipāyana vedavyāsa viracita

śrī mahābhārata

ādi parva

pauloma parva

adhyāya 5

sāra

bhṛguvaṃśada mūlavannu varṇisalu śaunakanu ugraśravanannu kel̤uvudu mattu saṃkṣipta bhṛguvaṃśāval̤i (1-9). rākṣasa pulomanu bhṛgupatni pulomal̤annu kāṇuvudu, agniyalli avana praśnè, agniya uttara (10-25).

01005001 śaunaka uvāca|
01005001a purāṇamakhilaṃ tāta pitā te'dhītavānpurā|
01005001c kaccittvamapi tatsarvamadhīṣe lomaharṣaṇe||

śaunakanu hel̤idanu: “hiṃdè ninna taṃdèyu akhila purāṇagal̤annū vaśapaḍisikòṃḍiddanu. lomaharṣaṇa! nīnū kūḍa avèllavugal̤a pāṃḍityavannu paḍèdiddīyā?

01005002a purāṇe hi kathā divyā ādivaṃśāśca dhīmatāṃ|
01005002c kathyaṃte tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitustava||

purāṇadalli dhīmaṃtara mūla vaṃśāval̤igal̤a varṇanègal̤ivè. ī hiṃdèyū kūḍa ninna taṃdèyiṃda ivannèlla kel̤iddevè.

01005003a tatra vaṃśamahaṃ pūrvaṃ śrotumicchāmi bhārgavaṃ|
01005003c kathayasva kathāmetāṃ kalyāḥ sma śravaṇe tava||

purātana bhārgava vaṃśāval̤iyannu kel̤alu icchisuttenè. ā kathèyannu hel̤u. ā kathèyannu kel̤alu nāvèllarū utsukarāgiddevè.”

01005004 sūta uvāca|
01005004a yadadhītaṃ purā saṃyagdvijaśreṣṭha mahātmabhiḥ1|
01005004c vaiśaṃpāyanaviprādyaistaiścāpi kathitaṃ purā2||
01005005a yadadhītaṃ ca pitrā me samyakcaiva tato mayā|
01005005c tattāvaśṛṇu3 yo devaiḥ seṃdraiḥ sāgnimarudgaṇaiḥ|
01005005e pūjitaḥ pravaro vaṃśo bhṛgūṇāṃ4 bhṛgunaṃdana||

sūtanu hel̤idanu: “bhṛgunaṃdana! dvijaśreṣṭha! vaiśaṃpāyana mòdalāda mahātmā vipraru hiṃdè cènnāgi adhyayanamāḍidda, nanna taṃdèyiṃda nānu kalitukòṃḍa, iṃdranòṃdigè devatègal̤u, agni, mattu marudgaṇagal̤iṃda pūjitavāda bhṛguvaṃśapravaravannu kel̤u.

01005006a imaṃ vaṃśamahaṃ brahmanbhārgavaṃ te mahāmune|
01005006c nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutaṃ||

brahman! mahāmune! nānu ī vaṃśāval̤iyannu purāṇagal̤alliruvaṃtè kathārūpadalli hel̤uttenè.

01005007a 5bhṛgoḥ sudayitaḥ putraścyavano nāma bhārgavaḥ|
01005007c cyavanasyāpi dāyādaḥ pramatirnāma dhārmikaḥ|

bhṛgu6vina priya putranu cyavana èṃba hèsarina bhārgavanu. cyavanana maganu pramati èṃba hèsarina dhārmikanu.

01005007e pramaterapyabhūtputro ghṛtācyāṃ rururityuta||
01005008a rurorapi suto jajñe śunako vedapāragaḥ|
01005008c pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt7||

pramatigè ghṛtāci8yalli ruru èṃba maganu ādanu. ninna pūrvapitāmaha ruruvigè pamadvarèyalli dharmātmā vedapāraga śunakanu sutanāgi huṭṭidanu.

01005009a tapasvī ca yaśasvī ca śrutavānbrahmavittamaḥ|
01005009c dharmiṣṭhaḥ satyavādī ca niyato niyateṃdriyaḥ9||

avanu tapasvi, yaśasvi, śāstragal̤a jñāni, brahmavittama, dharmiṣṭha, satyavādi, mattu niyata niyateṃdriyanāgiddanu.”

01005010 śaunaka uvāca|
01005010a sūtaputra yathā tasya bhārgavasya mahātmanaḥ||
01005010c cyavanatvaṃ parikhyātaṃ tanmamācakṣva pṛcchataḥ||

śaunakanu hel̤idanu: “sūtaputra! ā mahātma bhārgavanu cyavananèṃdu hegè karèyalpaṭṭanu ènnuvudannu kel̤uttiruva nanagè hel̤u.”

01005011 sūta uvāca|
01005011a bhṛgoḥ sudayitā bhāryā pulometyabhiviśrutā|
01005011c tasyāṃ garbhaḥ samabhavadbhṛgorvīryasamudbhavaḥ||

sūtanu hel̤idanu: “bhṛguvina priya bhāryè puloma èṃdu viśrutal̤āgiddal̤u. aval̤alli bhṛguvina vīryasamudbhava garbhavu bèl̤èyitu.

01005012a tasmingarbhe saṃbhṛte'tha10 pulomāyāṃ bhṛgūdvaha|
01005012c samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ||
01005013a abhiṣekāya niṣkrāṃte bhṛgau dharmabhṛtāṃ vare|
01005013c āśramaṃ tasya rakṣo'tha pulomābhyājagāma ha||

bhṛgūdvaha! dharmapatni, yaśasvini, samaśīlè, pulomèyu garbhiṇiyāgiddāga òmmè dharmabhṛtaralli śreṣṭha bhṛguvu snānakkèṃdu hodāga avana āśramakkè rākṣasa pulomanu āgamisidanu.

01005014a taṃ praviśyāśramaṃ dṛṣṭvā bhṛgorbhāryāmaniṃditāṃ|
01005014c hṛcchayena samāviṣṭo vicetāḥ samapadyata||

āśramavannu praveśisi, alli bhṛguvina aniṃditè bhāryèyannu noḍi pulomanu icchèyiṃda samāviṣṭanāgi vivekavèllavannū kal̤èdukòṃḍanu.

01005015a abhyāgataṃ tu tadrakṣaḥ pulomā cārudarśanā|
01005015c nyamaṃtrayata vanyena phalamūlādinā tadā||

cārudarśiṇi pulomal̤u atithiyāda ā rākṣasanigè vanadiṃda taṃda phalamūlādigal̤annittu svāgatisidal̤u.

01005016a tāṃ tu rakṣastato brahman hṛcchayenābhipīḍitaṃ|
01005016c dṛṣṭvā hṛṣṭamabhūttatra jihīrṣustāmaniṃditāṃ||

brahman! ā aniṃditèyannu apaharisalu bayasidda ā kāmapīḍita rākṣasanu aval̤annu noḍi harṣitanādanu.

01005017a 11athāgniśaraṇe'paśyajjvalitaṃ jātavedasaṃ|
01005017c tamapṛcchattato rakṣaḥ pāvakaṃ jvalitaṃ tadā||

rākṣasanu agnihotraśālèyalli prajvalisuttidda jātavedasa12nannu noḍi, agniyannu namaskarisi, uriyuttiruva pāvakanannu kel̤idanu:

01005018a śaṃsa me kasya bhāryeyamagne pṛṣṭa ṛtena vai|
01005018c satyastvamasi satyaṃ me13 vada pāvaka pṛcchate||

“agni! satyada śapathavannu hāki kel̤uttiddenè, hel̤u, ival̤u yāra bhāryè? pāvaka! nīnu satyanu. kel̤uttiruva nanagè satyavanne hel̤u.

01005019a mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī|
01005019c paścāttvimāṃ pitā prādādbhṛgave'nṛtakāriṇe||

hiṃdè ī varavarṇiniyannu bhāryèyannāgi nāne varisiddè. ādarè naṃtara ival̤a taṃdèyu adannu asatyavannāgisi ival̤annu bhṛguvigè kòṭṭanu.

01005020a seyaṃ yadi varārohā bhṛgorbhāryā rahogatā|
01005020c tathā satyaṃ samākhyāhi jihīrṣāmyāśramādimāṃ||

ekāṃtadalliruva ī varārohèyu bhṛguvina bhāryè èṃdādarè satyavāgi hel̤u. ekèṃdarè nānu ival̤annu āśramadiṃda apaharisalu bayasuttenè.

01005021a manyurhi hṛdayaṃ me'dya pradahanniva tiṣṭhati|
01005021c matpūrvabhāryāṃ yadimāṃ bhṛguḥ prāpa sumadhyamāṃ||

mòdalu nanna bhāryèyāgidda ī sumadhyamèyannu bhṛguvu paḍèdukòṃḍanèṃdu nanna hṛdayavu siṭṭiniṃda uriyuttidè.”

01005022a tadrakṣa evamāmaṃtrya jvalitaṃ jātavedasaṃ|
01005022c śaṃkamāno bhṛgorbhāryāṃ punaḥ punarapṛcchata||

aval̤u bhṛguvina bhāryèye èṃdu śaṃkitanāda rākṣasanu ī rīti jvalisuttiruva jātavedasanannu punaḥ punaḥ kel̤idanu.

01005023a tvamagne sarvabhūtānāmaṃtaścarasi nityadā|
01005023c sākṣivatpuṇyapāpeṣu satyaṃ brūhi kave vacaḥ||

“agni! nīnu sarvabhūtagal̤alli nityavū pāpa puṇyagal̤a sākṣiyāgi saṃcarisuttīyè. kave! satyavannu hel̤u!

01005024a matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā|
01005024c seyaṃ yadi tathā me tvaṃ satyamākhyātumarhasi||

mòdalu nanna bhāryèyāgiddaval̤annu sul̤l̤āgi naḍèdukòl̤l̤uva bhṛguvu apaharisiddānè. idu hāgèye āgiddarè nīnu nanagè satyavannu hel̤u!

01005025a śrutvā tvatto bhṛgorbhāryāṃ hariṣyāmyahamāśramāt|
01005025c jātavedaḥ paśyataste vada satyāṃ giraṃ mama||

ninnannu kel̤īda naṃtarave bhṛguvina ī bhāryèyannu nīnu noḍuttidda hāgè ī āśramadiṃda èttikòṃḍu hoguttenè. āddariṃda nanagè satyamātanne hel̤u.”

01005026a tasya tadvacanaṃ śrutvā saptārcirduḥkhito bhṛśaṃ|
01005026c bhīto'nṛtācca śāpācca bhṛgorityabravīt śanaiḥ|

avana ī mātugal̤annu kel̤ida saptārciyu duḥkhitanādanu. sul̤l̤uhel̤uva bhayadaṣṭe bhṛguvina śāpakkū bhayapaṭṭu mèllage idannu hel̤idanu14.”

samāpti

iti śrī mahābhārate ādiparvaṇi paulomaparvaṇi pulomāgnisaṃvādo nāma paṃcamo'dhyāyaḥ||
idu śrī mahābhāratadalli ādiparvadalli paulomaparvadalli pulomāgnisaṃvādavèṃba aidanèya adhyāyavu.


  1. dvijaśreṣṭhairmahātmabhiḥ | ↩︎

  2. yathā | ↩︎

  3. tāvacchṛṇuṣva | ↩︎

  4. bhārgavo | ↩︎

  5. nīlakaṃṭhīyadalli idara mòdalu ī ślokavidè: bhṛgurmaharṣirbhagavānbrahmaṇā vai svayaṃbhuvā| varuṇasya kratau jātaḥ pāvakāditi naḥ śṛtam|| arthāt: bhṛgumaharṣigal̤u sākṣāt brahmanu māḍida vāruṇayajñada agnikuṃḍadiṃda utpannarādarèṃdu nāvu kel̤iddevè. ↩︎

  6. maharṣi bhṛguvu saptamahāṛṣigal̤alli òbbanu. brahmana mānasaputra. jyotiḥśāstra bhṛgusaṃhitavannu racisidavanu. bhṛguvina vaṃśajarigè bhārgavarèṃba upanāmavidè. dṛśadvatī nadiya upanadi vadhūsara èṃba nadiya tīradalli, īgina hariyāṇa mattu rājastānagal̤a naḍuvè iruva dośī èṃba parvatada bal̤i bhṛguvina āśramavittu. skaṃdapurāṇada prakāra bhṛguvu pulomal̤alli huṭṭida tanna maga cyavananannu dośī parvatadalli biṭṭu tānu īgina gujarātina narmadā nadī tīrada barūcinalliruva bhṛgukūṭakkè valasèhodanu. avanu dakṣana magal̤u khyātiyannu maduvèyāgi aval̤iṃda dhātā mattu vidhātarèṃba èraḍu putrarannu paḍèdanu. avana magal̤u bhārgaviyu nārāyaṇa viṣṇuvannu vivāhavādal̤u. kāvya (uśāna) l̤alli avanigè innòbba maga – asurara guru śukra athavā uśasana – ènnuva, maganū iddanu. viṣṇuvina avatāravāda paraśurāmana taṃdè jamadagniyū bhṛguvina vaṃśajane. òmmè bhṛguvu trimūrtigal̤alli yāru ati śreṣṭharu ènnuvudannu parīkṣisalu prayatnisidanu. padmapurāṇada bhūmikhaṃḍada 121ne adhyāyada prakāra òmmè viṣṇuvu bhṛguvina yajñavannu rakṣisuttenè èṃdu mātukòṭṭu, iṃdrana prārthanèyaṃtè daityaròḍanè yuddhamāḍalu hodanu. āga kòṭṭa mātannu pālisada viṣṇuvigè bhṛguvu – hattu janmagal̤annu anubhavisu – èṃba śāpavannittanèṃdidè. ↩︎

  7. tava pūrvapitāmahaḥ | ↩︎

  8. ghṛtāciyu orva apsarè. ṛṣibhāradvājanu ghṛtāciyalli anuraktanādāga kaurava-pāṃḍavara guru mattu aśvatthāmana taṃdè droṇanu huṭṭidanu. ↩︎

  9. niyatāśanaḥ | ↩︎

  10. tasmin garbhe'tha saṃbhūte ↩︎

  11. jātamityabravītkāryaṃ jihīṣurmuditaḥ śubhāṃ| sā hi pūrvaṃ vṛtā tena pulomnā tu śucismitā|| tāṃ tu prādātpitā paścādbhṛgave śāstravattadā| tasya tatkilbiṣaṃ nityaṃ hṛdi vartati bhārgava|| idamaṃtaramityevaṃ hartuṃ cakre manastadā|| arthāt: ā śubhèyannu kaṃḍu ānaṃdatuṃdilanāgi aval̤annu apaharisalu niścayisidanu. ekèṃdarè hiṃdè śucismitè pulomèyannu avane varisiddanu. adara naṃtara aval̤a taṃdèyu aval̤annu bhṛguvigè śāstroktavāgi maduvè māḍisiddanu. bhārgava! adu avana hṛdayadalli yāvāgalū nèṭṭittu. aval̤annu apaharisalu ide avakāśavèṃdu avanu manassu māḍidanu. ↩︎

  12. agnigè èraḍu svarūpagal̤ivè: jātaveda mattu kravyāda. jātaveda arthāt èlla jīvigal̤annu aritavanu ènnuva śabdhavannu ṛgvedadalli agniya innòṃdu hèsarāgi bal̤asiddārè. āyāyā devatègal̤igè nīḍida āhutigal̤annu (māṃsavannu biṭṭu) devatègal̤igè talupisabekèṃdu prārthisi, āvāhisida agnigè jātavedasa ènnuttārè. ṛgvedada prakāra jātaveda rūpadalli agniyu yāgada purohitanāgiddu, prārthanègal̤òṃdigè āhutigal̤annu devatègal̤igè talupisuva mattu devatègal̤annu yajñakkè āhvānisuva kāryavannu māḍi mānava mattu devatègal̤a naḍuvina madhyasthanāgi kāryanirvahisuttānè. satta śarīragal̤a hèṇagal̤annu tinnuva agniya rūpa kravyādavènisuttadè. śavasaṃskārada samayadalli śarīravannu suḍuva agniye kravyāda. hèṇagal̤annu tinnuva agniyu èllavannū tinnaballadu. agnigè pāvaka, saptārci, vahni, hutabhuk, devamukha ènnuva itara nāmagal̤ū ivè. vedagal̤alli iṃdranannu biṭṭarè agnige èraḍanèya prāśastyavannu nīḍalāgidè. ṛgvedada mòdalanèya ślokada mòdalanèya śabdave agni. ↩︎

  13. mukhaṃ tvamasi devānāṃ ↩︎

  14. agniyu rākṣasa pulomanigè enu hel̤idanènnuvudu gorakhapura saṃpuṭada ī ślokagal̤allidè: agniruvāca| tvayā vṛtā pulomeyaṃ pūrvaṃ dānavanaṃdana| kiṃtviyaṃ vidhinā pūrvaṃ maṃtravanna vṛtā tvayā|| pitrā tu bhṛgave dattā pulomeyaṃ yaśasvinī| dadāti na pitā tubhyaṃ varalobhānmahāyaśāḥ|| athemāṃ vedadṛṣṭena karmaṇā vidhipūrvakaṃ| bhāryāmṛṣirbhṛguḥ prāpa māṃ puraskṛtya dānava|| seyamityavagacchāmi nānṛtaṃ vaktumutsahe| nānṛtaṃ hi sadā loke pūjyate dānavottama|| arthāt: agniyu hel̤idanu – “dānavanaṃdana! hiṃdè pulomèyannu nīne varisiddè. ādarè nīnu aval̤annu maṃtrapūrvakavāgi varisiralilla. ival̤a taṃdèyu varalobhadiṃda ī yaśasvinī mahāyaśasvi pulomèyannu ninagè kòḍade bhṛguvigè kòṭṭanu. dānava! āga bhṛgu maharṣiyu vedadalli torisikòṭṭa karmagal̤a mūlaka vidhipūrvakavāgi nanna samakṣamadalli ival̤annu paḍèdanu. iṣṭòṃdu viṣayagal̤u nanagè til̤idivè. sul̤l̤annu hel̤alu bayasuvudilla. dānavottama! lokadalli sul̤l̤igè èṃdū gauravavilla!” ↩︎