001 अनुक्रमणिका-पर्व

प्रवेश

।। ओं ओं नमो नारायणाय।। श्री वेदव्यासाय नमः ।।

श्री कृष्णद्वैपायन वेदव्यास विरचित

श्री महाभारत

आदि पर्व

अनुक्रमणिका पर्व

अध्याय 1

सार

नैमिषारण्यक्कॆ सूत पौराणिक उग्रश्रवन आगमन मत्तु ऋषिगळु महाभारत कथॆयन्नु केळलु बयसिदुदु (श्लोक 1-19). मंगलाचरणॆ मत्तु महाभारतद घनतॆय किरुपरिचय (20-26). सृष्टि विचार, कालन महत्व (27-45). महाभारतद रचनॆ मत्तु उपदेश (46-64). कथॆय किरु सारांश (65-95). युद्धानंतरदल्लि धृतराष्ट्रनु संजयनिगॆ तन्न दुःखवन्नु हेळिकॊळ्ळुवुदु (96-161) मत्तु संजयनु अवनन्नु संतैसुवुदु (162-190). महाभारतद घनतॆय वर्णनॆ (191-210).

010010000 नारायणं नमस्कृत्य नरं चैव नरोत्तमं ।
010010000 देवीं सरस्वतीं चैव ततो जयमुदीरयेत् 1 ।।

नारायणनन्नू, नरोत्तम नर2नन्नू मत्तु देवी सरस्वतियन्नू नमस्करिसि नंतर जय3वन्नु पठिसबेकु.

01001001A लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे4।।
01001002a समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् ।
01001002c विनयावनतो भूत्वा कदाचित्सूतनंदनः ।।

ऒम्मॆ सूतनंदन लोमहर्षण5पुत्र सूत6 पौराणिक उग्रश्रव7नु नैमिषारण्य8दल्लि कुलपति9 शौनक10न हन्नॆरडु वर्षगळ सत्र11दल्लि सुखासीनरागि कुळितिद्द संशितव्रत ब्रह्मर्षिगळ बळि विनयावनतनागि आगमिसिदनु.

01001003a तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः ।
01001003c चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ।।

नैमिषारण्यवासि तपस्विगळु विचित्र कथॆगळन्नु केळलु अल्लि आश्रमक्कॆ आगमिसिद अवनन्नु सुत्तुवरॆदरु.

01001004a अभिवाद्य मुनींस्तांस्तु सर्वानेव कृतांजलिः ।
01001004c अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनंदितः ।।

सत्पुरुषरिंद अभिनंदितनाद अवनु कै जोडिसि मुनिगळॆल्लरिगू अभिवंदिसि अवर तपोवृद्धिय कुरितु विचारिसिदनु.

01001005a अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु ।
01001005c निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ।।

आ तपस्विगळॆल्लरू कुळितुकॊळ्ळलु लोमहर्षणियु विनयदिंद अवरु तोरिसिद आसनदल्लि कुळितुकॊंडनु.

01001006a सुखासीनं ततस्तंतु विश्रांतमुपलक्ष्य च ।
01001006c अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ।।

सूतनु सुखासीनू विश्रांतनू आगिद्दुदन्नु नोडि ओर्व ऋषियु मातुकतॆगळन्नु प्रारंभिसुत्ता अवनन्नु केळिदनु:

01001007a कुत आगम्यते सौते क्व चायं विहृतस्त्वया ।
01001007c कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ।।

“सौति! नीनु ऎल्लिंद आगमिसुत्तिद्दीयॆ? ई समयवन्नु ऎल्लि कळॆदॆ? कमलपत्राक्ष! केळुत्तिरुव ननगॆ हेळु.”

01001008 12सूत उवाच।
01001008a जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः ।
01001008c समीपे पार्थिवेंद्रस्य सम्यक्पारिक्षितस्य च ।।
01001009a कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः ।
01001009c कथिताश्चापि विधिवद्या वैशंपायनेन वै ।।

सूतनु हेळिदनु: “महात्म, राजर्षि, पार्थिवेंद्र, परिक्षित13न मग, जनमेजयन सर्पसत्र14दल्लि वैशंपायन15नु कृष्णद्वैपायन16नु हेळिद्द विविध कथॆगळिंद कूडिद पुण्यकारक महाभारत कथॆयन्नु विधिवत्तागि हेळिदनु.

01001010a श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः ।
01001010c बहूनि संपरिक्रम्य तीर्थान्यायतनानि च ।।
01001011a समंतपंचकं नाम पुण्यं द्विजनिसेवितं ।
01001011c गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ।
01001011e पांडवानां कुरूणां च सर्वेषां च महीक्षितां।।

विचित्रार्थगळन्नॊळगॊंड आ महाभारतवन्नु केळि नानु हलवारु तीर्थ क्षेत्रगळन्नु सुत्ताडि, हिंदॆ कुरु-पांडवरु मत्तु सर्व महीक्षितरु युद्ध माडिद्द, द्विजसंसेवित समंतपंचक17 ऎंब हॆसरिन पुण्य प्रदेशक्कॆ होदॆ.

01001012a दिदृक्षुरागतस्तस्मात्समीपं भवतामिह ।
01001012c आयुष्मंतः सर्व एव ब्रह्मभूता हि मे मताः ।।

अल्लिंद नानु आयुष्मंतरू मत्तु नन्न मतदंतॆ ब्रह्म संभूतरू आद निम्मॆल्लरन्नू नोडलु निम्म समीप बंदिद्देनॆ.

01001013a अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः ।
01001013c कृताभिषेकाः शुचयः कृतजप्याहुताग्नयः ।
01001013e भवंत आसते स्वस्था ब्रवीमि किमहं द्विजाः ।।

द्विजरे! स्नान माडि शुचिर्भूतरागि जप-अग्निहोत्रगळन्नु मुगिसि ई यज्ञदल्लि स्वस्थरागि कुळितिरुव, सूर्य-पावकर वर्चस्सुळ्ळ महाभागराद निमगॆ नानु एनु हेळलि?

01001014a पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः ।
01001014c इतिवृत्तं नरेंद्राणामृषीणां च महात्मनां ।।

पुराण18गळल्लिरुव पुण्य कथॆगळन्नो अथवा महात्म ऋषि-नरेंद्रर धर्मगळन्नॊळगॊंड इतिहास19वन्नो?”

01001015 ऋषय ऊचुः।
01001015a द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा ।
01001015c सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितं ।।
01001016a स्याख्यानवरिष्ठस्य विचित्रपदपर्वणः ।
01001016c सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ।।
01001017a भारतस्येतिहासस्य पुण्यां ग्रंथार्थसंयुतां ।
01001017c संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहितां।।
01001018a जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान्।
01001018c यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया।।
01001019a वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः ।
01001019c संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहां।।

ऋषिगळु हेळिदरु: “परम ऋषि द्वैपायननु हेळिद यावुदन्नु केळि सुर-ब्रह्मर्षिगळू कूड गौरविसिदरो, आ न्याययुक्त सूक्ष्मार्थगळन्नॊळगॊंड, विचित्र पदजोडणॆगळिरुव, वेदार्थगळिंद अलंकृतवागिरुव, ग्रंथार्थगळिंद तुंबिरुव, संस्कारयुक्त मातुगळिंद कूडिरुव, नाना शास्त्रगळ आधारविरुव, सत्रदल्लि वैशंपायननु द्वैपायनन आज्ञॆयंतॆ राज जनमेजयनिगॆ, अवनिगॆ मॆच्चुगॆयागुवंतॆ, यथावत्तागि हेळिद, व्यासन आ अद्भुत कृति, नाल्कू वेदगळिगॆ सेरिरुव, पाप मत्तु भयगळन्नु अपहरिसुव, धर्मगळ संग्रहवाद, भारतद आ पुण्य इतिहासवन्नु केळ बयसुत्तेवॆ.”

01001020 सूत उवाच।
01001020a आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतं ।
01001020c ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनं ।।
01001021a असच्च सच्चैव च यद्विश्वं सदसतः परं ।
01001021c परावराणां स्रष्टारं पुराणं परमव्ययं ।।
01001022a मंगल्यं मंगलं विष्णुं वरेण्यमनघं शुचिं ।
01001022c नमस्कृत्य हृषीकेशं चराचरगुरुं हरिं ।।
01001023a महर्षेः पूजितस्येह सर्वलोके महात्मनः ।
01001023c प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः20 ।।

सूतनु हेळिदनु: “मॊट्ट मॊदलिग, पुरुष, प्रभु, ऎल्ल यज्ञगळल्लि पूजिसल्पडुव21, ऎल्लरिंदलू स्तुतिसल्पडुव22, सत्य23, एकाक्षर ब्रह्म24, व्यक्त मत्तु अव्यक्त, सनातन, इरुविकॆ मत्तु इल्लदिरुविकॆगळन्नु मीरिरुव, ई विश्ववे आगिरुव, मेलिन मत्तु कॆळगिनवुगळन्नु सृष्टिसिरुव, पुराण, परम श्रेष्ठ, अव्यय, मंगल्य25, मंगलकर, वरेण्य, अनघ, शुचि, चराचरगळ गुरु, विष्णु, हरि हृषीकेशनिगॆ नमस्करिसि, सर्वलोकपूजित महात्म महर्षि अमित तेजस व्यासन संपूर्ण मतवन्नु हेळुत्तेनॆ.

01001024a आचख्युः कवयः केचित्संप्रत्याचक्षते परे ।
01001024c आख्यास्यंति तथैवान्ये इतिहासमिमं भुवि ।।

भुवियल्लि ई इतिहासवन्नु कविगळु हिंदॆ हेळिद्दारॆ, कॆलवरु ईगलू हेळुत्तिद्दारॆ मत्तु हागॆये मुंदॆयू अन्यरु इदन्नु हेळुत्तारॆ.

01001025a इदं तु त्रिषु लोकेषु महज्ञानं प्रतिष्ठितं ।
01001025c विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ।।

मूरु लोकगळल्लियू26 इदु महाज्ञानवॆंदु प्रतिष्ठितवागिदॆ. द्विजरु इदन्नु विस्तारवागियू मत्तु संक्षिप्तवागियू नॆनपिनल्लिट्टुकॊंडिरुत्तारॆ27.

01001026a अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः ।
01001026c चंदोवृत्तैश्च विविधैरन्वितं विदुषां प्रियं ।।

इदु देवतॆगळु मत्तु मनुष्यरु मातनाडुव शुभ शब्दगळिंद अलंकृतवागिदॆ. विविध छंदस्सुगळन्नॊळगॊंडिदॆ मत्तु विद्यावंतरिगॆ प्रियवागिदॆ.

01001027a 28निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते ।
01001027c बृहदंडमभूदेकं प्रजानां बीजमक्षयं29 ।।

इवॆल्लक्कू बॆळके इल्लदिद्दाग, ऎल्लॆल्लियू कत्तलॆयु मुच्चिकॊंडु एनू काणुत्तिरदिद्दाग, अल्लि ऎल्लवक्कू अक्षय बीजवागिद्द ऒंदे ऒंदु दॊड्ड अंडवु इत्तु.

01001028a युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते ।
01001028c यस्मिंस्तत् श्रूयते30 सत्यं ज्योतिर्ब्रह्म सनातनं।।

इदे युग31द आदियल्लि ऎल्लवक्कू दिव्य महा कारणवागित्तॆंदु हेळुत्तारॆ. इदरल्लिये आ सत्य ज्योति सनातन ब्रह्मवु नॆलॆसिदॆयॆंदु केळुत्तेवॆ32.

01001029a अद्भुतं चाप्यचिंत्यं च सर्वत्र समतां गतं ।
01001029c अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकं ।।

आ अव्यक्त सूक्ष्म कारणवु अद्भुतवू, अचिंत्यवू आगिद्दु सर्वत्र समनागि हरडिकॊंडिदॆ.

01001030a यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।
01001030c ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ।।

इदरिंदले पितामह, प्रजापति, सुरगुरु, स्थाणु, मनु, क, परमेष्ठि, एकैक प्रभु ब्रह्मनु हुट्टिदनु.

01001031a प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये33
01001031c ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ।।

नंतर प्रचेतसन मग दक्ष, दक्षन एळु मक्कळु34 मत्तु इप्पत्तॊंदु प्रजापतिगळु35 हुट्टिदरु.

01001032a पुरुषश्चाप्रमेयात्मा यं सर्वं ऋषयो विदुः।
01001032c विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ।।

इदरिंदले ऋषिगळिगॆ संपूर्णवागि तिळिदिरुव अप्रमेयात्म पुरुष, विश्वेदेवरु, आदित्यरु36, वसुगळु मत्तु अश्विनी देवतॆगळु काणिसिकॊंडरु.

01001033a यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा ।
01001033c ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः37।।

नंतर यक्षरु38, साध्यरु39, पिशाच40रु, गुह्यक41रु, पितृ42गळु हागू विद्वांस-शिष्ट-अमल ब्रह्मर्षि43गळु हुट्टिदरु.

01001034a राजर्षयश्च बहवः सर्वैः44 समुदिता गुणैः ।
01001034c आपो द्यौः पृथिवी वायुरंतरिक्षं दिशस्तथा ।।

हागॆये सर्व गुण समुदित राजर्षि45गळू, नंतर नीरु, स्वर्ग, पृथ्वि, वायु, अंतरिक्ष46 मत्तु दिक्कुगळू हुट्टिदवु.

01001035a संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात्।
01001035c यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकं ।।

संवत्सर47, ऋतुगळु48, मास49, पक्ष50 मत्तु हगलु-रात्रिगळु हागू ई लोकदल्लि कंडुबरुव सर्ववू क्रमवागि उद्भविसिदवु.

01001036a यदिदं दृश्यते किंचिद्भूतं स्थावरजंगमं ।
01001036c पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ।।

ई जगत्तिनल्लि इरुव मत्तु काणुव ऎल्ल स्थावर जंगमगळू युगक्षयदल्लि पुनः संक्षिप्तवागुत्तवॆ51.

01001037a यथर्तावृतुलिंगानि नानारूपाणि पर्यये ।
01001037c दृश्यंते तानि तान्येव तथा भावा युगादिषु ।।

ऋतुवु बदलादाग हेगॆ आ ऋतुविन नाना रूपलक्षणगळु कंडु बरुववो हागॆ युगद आदियल्लि आ युगद रूपलक्षणगळु कंडुबरुत्तवॆ.

01001038a एवमेतदनाद्यंतं भूतसंहारकारकं ।
01001038c अनादिनिधनं लोके चक्रं संपरिवर्तते ।।

ई रीति ई हुट्टु-नाशगळिल्लद लोकदल्लि सृष्टि-संहारद चक्रवु आदि अंत्यगळिल्लदॆ तिरुगुत्तिरुत्तदॆ.

01001039a त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ।
01001039c त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा ।।

संक्षिप्तवागि हेळुवुदादरॆ, मूवत्तुमूरु साविर, मूवत्तुमूरु नूरु, मत्तु मूवत्तुमूरु देवतॆगळ सृष्टियागिदॆ52.

01001040a दिवस्पुत्रो53 बृहद्भानुश्चक्षुरात्मा विभावसुः ।
01001040c सविता च ऋचीकोऽर्को भानुराशावहो रविः ।।

महात्मा सूर्य, कण्णिन आत्म, विभावसु, सविता, ऋचीक, अर्क, भानु, आशाभाववन्नु तरुव रवियु दिविय54 पुत्रनु55.

01001041a पुत्रा56 विवस्वतः सर्वे मह्यस्तेषां तथावरः ।
01001041c देवभ्राट्तनयस्तस्य तस्मात्सुभ्राढिति स्मृतः57 ।।

सूर्य विवस्वतन ऎल्ल मक्कळल्लि कॊनॆयवनु मह्य58. अवन मगनु देवतॆयंतॆ हॊळॆयुत्तिद्दनु. आदुदरिंद अवनु सुभ्राजनॆंदादनु59.

01001042a सुभ्राजस्तु त्रयः पुत्राः प्रजावंतो बहुश्रुताः।
01001042c दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान्60 ।।

सुभ्राजनादरो मूवरु प्रजावंत अति विश्रुत पुत्ररन्नु पडॆदनु: दशज्योति, शतज्योति मत्तु आत्मवंत सहस्रज्योति.

01001043a दश पुत्रसहस्राणि दशज्योतेर्महात्मनः ।
01001043c ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ।।

महात्म दशज्योतिगॆ हत्तुसाविर पुत्ररादरु. अदक्कू हत्तुपट्टु अन्य पुत्ररु शतज्योतिगादरु.

01001044a भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः ।
01001044c तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ।।
01001045a ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः ।
01001045c संभूता बहवो वंशा भूतसर्गाः सविस्तराः ।।

सहस्रज्योतियु अवरिगिंतलू हत्तुपट्टु मक्कळन्नु पडॆदनु. इवरिंदले ई कुरु, यदु, भरत, ययाति, इक्ष्वाकु मॊदलाद सर्व राजर्षि वंशगळु जनिसिदवु मत्तु भूतसृष्टियु विस्तरिसितु.

01001046a भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् ।
01001046c वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च।।

जीविगळु मूरु विधद रहस्यगळ मेलॆ नॆलॆसिवॆ: वेद, योग मत्तु विशेष ज्ञान; मत्तु धर्म, अर्थ मत्तु काम.

01001047a धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च ।
01001047c लोकयात्राविधानं च संभूतं61 दृष्टवानृषिः ।।

ऋषियु धर्मकामार्थ शास्त्रगळे मॊदलाद विविध शास्त्रगळन्नू, मत्तु लोकयात्रा विधानगळन्नू कंडिद्दानॆ.

01001048a इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च ।
01001048c इह सर्वमनुक्रांतमुक्तं ग्रंथस्य लक्षणं ।।

व्याख्यासहितवाद ऎल्ल इतिहासगळू मत्तु विविध श्रुतिगळू इदरल्लिवॆ. इदे ई ग्रंथद गुणवॆंदु हेळिद्दारॆ.

01001049a विस्तीर्यैतन्महज्ञानं ऋषिः संक्षेपमब्रवीत्62
01001049c इष्टं हि विदुषां लोके समासव्यासधारणं ।।

ऋषियु ई महा ज्ञानवन्नु विस्तारवागियू मत्तु संक्षिप्तवागियू निरूपिसिद्दानॆ. एकॆंदरॆ लोकदल्लि विदुषरु ज्ञानवन्नु ऒट्टागि मत्तु बेरॆ बेरॆयागि धारणॆमाडलु इष्टपडुत्तारॆ.

01001050a मन्वादि भारतं केचिदास्तीकादि तथापरे ।
01001050c तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ।।

कॆलवु विप्ररु संपूर्ण भारतवन्नु मनुविनिंद प्रारंभिसि, इन्नु कॆलवरु आस्तीकनिंद प्रारंभिसि, हागॆये इन्नू कॆलवरु उपरिचरनिंद प्रारंभिसि अध्ययन माडुत्तारॆ.

01001051a विविधं संहिताज्ञानं दीपयंति मनीषिणः ।
01001051c व्याख्यातुं कुशलाः केचिद्ग्रंथं63 धारयितुं परे ।।

विदुषिगळु इदरल्लिरुव ज्ञानवन्नु प्रकाशगॊळिसुत्तारॆ. कॆलवरु ग्रंथक्कॆ व्याख्यान नीडुवुदरल्लि कुशलरागिद्दरॆ, इन्नु कॆलवरु इदन्नु कंठपाठ माडुवुदरल्लि कुशलरागिद्दारॆ.

01001052a तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनं ।
01001052c इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ।।

सत्यवतीसुतनु तन्न तपस्सु मत्तु ब्रह्मचर्यगळ प्रभावदिंद सनातन वेदवन्नु विंगडिसिद नंतर ई पुण्यकर इतिहासवन्नु रचिसिदनु.

01001053a पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः ।

01001053c 64मातुर्नियोगाद्धर्मात्मा गांगेयस्य च धीमतः।।
01001054a क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा ।
01001054c त्रीनग्नीनिव कौरव्यान्जनयामास वीर्यवान् ।।

पराशरात्मज विद्वान् ब्रह्मर्षि संशितव्रत धर्मात्मा कृष्णद्वैपायननु तायि मत्तु धीमंत गांगेयन सूचनॆयंतॆ विचित्रवीर्यन पत्नियरल्लि मूवरु अग्निसदृशरू वीररू आद कौरवरन्नु हुट्टिसिदनु.

01001055a उत्पाद्य धृतराष्ट्रं च पांडुं विदुरमेव च ।
01001055c जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ।।

धृतराष्ट्र, पांडु मत्तु विदुररिगॆ जन्मवन्नित्तु धीमंतनु हॆच्चिन तपस्सिगोस्कर पुनः आश्रमक्कॆ तॆरळिदनु.

01001056a तेषु जातेषु वृद्धेषु गतेषु परमां गतिं ।
01001056c अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः।।

अवरु हुट्टि, वृद्धरागि, परम गतियन्नु हॊंदिद बळिक महानृषियु भारतवन्नु मनुष्यलोकक्कॆ हेळिदनु.

01001057a जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः ।
01001057c शशास शिष्यमासीनं वैशंपायनमंतिके ।।

सहस्रारु ब्राह्मणरॊंदिगॆ जनमेजयनु केळिकॊळ्ळलु अवनु हत्तिरदल्लिये कुळितिद्द शिष्य वैशंपायननिगॆ इदन्नु उपदेशिसिदनु.

01001058a स सदस्यैः सहासीनः श्रावयामास भारतं ।
01001058c कर्मांतरेषु यज्ञस्य चोद्यमानः पुनः पुनः ।।

यज्ञ कर्मगळ नडुवॆ कुळितिद्द सदस्यरु पुनः पुनः केळिकॊळ्ळलु वैशंपायननु भारतवन्नु हेळिदनु.

01001059a विस्तरं कुरुवंशस्य गांधार्या धर्मशीलतां ।
01001059c क्षत्तुः प्रज्ञां धृतिं कुंत्याः सम्यग्द्वैपायनोऽब्रवीत्।।

द्वैपायननु संपूर्णवागि कुरुवंशद विस्तार, गांधारिय धर्मशीलतॆ, क्षत्त65न प्रज्ञॆ, मत्तु कुंतिय धैर्यगळ कुरितु हेळिदनु.

01001060a वासुदेवस्य माहात्म्यं पांडवानां च सत्यतां।
01001060c दुर्वृत्तं धार्तराष्ट्राणामुक्तवान् भगवानृषिः।।

भगवान् ऋषियु वासुदेवन महात्मॆ, पांडवर सत्यतॆ, मत्तु धार्तराष्ट्रर दुर्नडतॆगळ कुरितु हेळिद्दानॆ.

01001061a 66चतुर्विंशतिसाहस्रीं चक्रे भारतसंहितां ।
01001061c उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः।।

अवनु 24 साविर श्लोकगळन्नॊळगॊंड भारतसंहितॆयन्नु रचिसिदनु. विद्वांसरु उपाख्यानगळिल्लदिरुव अदन्ने भारत ऎंदु हेळुत्तारॆ.

01001062a ततोऽध्यर्धशतं67 भूयः संक्षेपं कृतवानृषिः ।
01001062c अनुक्रमणिमध्यायं वृत्तांतानां सपर्वणां68 ।।

नंतर ऋषियु पर्वगळॊंदिगॆ घटनॆगळन्नु संक्षेपवागि तिळिसुव 150 श्लोकगळ इन्नॊंदु अनुक्रमणिका अध्यायवन्नु रचिसिदनु.

01001063a इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकं ।
01001063c ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः69 ।।

प्रभु द्वैपायननु पूर्वदल्लि इदन्नु पुत्र शुकनिगॆ उपदेशिसिदनु मत्तु नंतर इतर अनुरूप शिष्यरिब्बरिगॆ हेळिकॊट्टनु.

01001064a 70नारदोऽश्रावयद्देवानसितो देवलः पितॄन् ।
01001064c गंधर्वयक्षरक्षांसि श्रावयामास वै शुकः ।।

नारदनु इदन्नु देवतॆगळिगॆ हेळिदनु. असित देवलनु पितृगळिगॆ मत्तु शुकनु गंधर्व-यक्ष-राक्षसरिगॆ हेळिदनु.

01001065a 71दुर्योधनो मन्युमयो महाद्रुमः स्कंधः कर्णः शकुनिस्तस्य शाखाः ।
01001065c दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ।।

क्रोधपूर्ण दुर्योधननु महावृक्ष. कर्णनु कांड. शकुनियु अदर रॆंबॆगळु. दुःशासननु समृद्ध पुष्प-फल मत्तु अज्ञानि राज धृतराष्ट्रनु बेरु.

01001066a युधिष्ठिरो धर्ममयो महाद्रुमः स्कंधोऽर्जुनो भीमसेनोऽस्य शाखाः ।
01001066c माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ।।

धर्ममय युधिष्ठिरनु महावृक्ष. अर्जुननु कांड. भीमसेननु अदर रॆंबॆगळु. माद्रिय मक्कळीर्वरु समृद्ध पुष्प-फलगळु मत्तु कृष्ण, ब्रह्म मत्तु ब्राह्मणरु बेरुगळु.

01001067a पांडुर्जित्वा बहून्देशान्युधा72 विक्रमणेन च।
01001067c अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ।।

बेटॆयल्लि आसक्ति हॊंदिद्द पांडुवु तन्न पराक्रमदिंद बहु देशगळन्नु युद्धदल्लि गॆद्दु तन्नवरॊंदिगॆ अरण्यदल्लि वासिसुत्तिद्दनु.

01001068a मृगव्यवायनिधने73 कृच्छ्रां प्राप स आपदं ।
01001068c जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ।।

जिंकॆयॊंदन्नु कॊंदु अवनु अतिदॊड्ड आपत्तन्नु तंदुकॊंडनु. पार्थर जन्मदिंद मॊदल्गॊंड आचारविधिक्रमगळु अल्लिये नडॆदवु.

01001069a मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति ।
01001069c धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ।।

तायंदिरीर्वरु धर्मोपनिषदद प्रकार धर्म, वायु, शक्र मत्तु अश्विनी देवतॆगळिंद पुत्ररन्नु पडॆदरु.

01001070a 74तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः ।
01001070c मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ।।

इब्बरू तायिंदिरिंद परिरक्षितरागि अवरु तापसिगळ मध्यॆ पुण्य मत्तु शुद्ध अरण्यगळल्लि महात्मर आश्रमगळल्लि बॆळॆदरु.

01001071a ऋषिभिश्च तदानीता75 धार्तराष्ट्रान्प्रति स्वयं ।
01001071c शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ।।

अनंतर स्वयं ऋषिगळु जटॆगळन्नु धरिसिद्द आ सुंदर ब्रह्मचारी मक्कळन्नु धार्तराष्ट्ररल्लिगॆ करॆतंदरु.

01001072a पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः ।
01001072c पांडवा एत इत्युक्त्वा मुनयोऽंतर्हितास्ततः ।।

“इवरु पांडुविन मक्कळु. निम्म पुत्ररु, सहोदररु, शिष्यरु, मत्तु सुहृदयरु.” हीगॆ हेळि मुनिगळु अंतर्धानरादरु.

01001073a तांस्तैर्निवेदितान्दृष्ठ्वा पांडवान्कौरवास्तदा।
01001073c शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशं।।

अवरु करॆतंद पांडवरन्नु नोडि कौरवरु, शिष्टरु, मत्तु नाल्कू वर्णद पौररु हर्षदिंद जोरागि उद्गारगैदरु.

01001074a आहुः केचिन्न तस्यैते तस्यैत इति चापरे ।
01001074c यदा चिरमृतः पांडुः कथं तस्येति चापरे ।।

“इवरु अवन मक्कळल्ल” ऎंदु कॆलवरु हेळिदरु. इन्नु कॆलवरु “इवरु अवन मक्कळे हौदु” ऎंदरु. इन्नु कॆलवरु “बहुकालद हिंदॆये मृतनाद पांडुविगॆ इवरु हेगॆ मक्कळागुत्तारॆ?” ऎंदु कॊंडरु.

01001075a स्वागतं सर्वथा दिष्ट्या पांडोः पश्याम संततिं।
01001075c उच्यतां स्वागतमिति वाचोऽश्रूयंत सर्वशः ।।

“पांडुविन संततियन्नु नोडलु दॊरॆत नावे धन्यरु अवरिगॆ सर्वथा स्वागत. अवरिगॆ स्वागतवॆंदे हेळबेकु” ऎंब मातुगळु ऎल्लॆडॆयू केळिबरुत्तित्तु.

01001076a तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् ।
01001076c अंतर्हितानां भूतानां निस्वनस्तुमुलोऽभवत्।।

आ शब्दगळु शांतवागलु सर्व दिशॆयल्लियू प्रतिध्वनिसुव अंतर्हित भूतगळ तुमुल ध्वनिगळु केळिबंदवु.

01001077a पुष्पवृष्टिः शुभा गंधाः शंखदुंदुभिनिस्वनाः ।
01001077c आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ।।

पार्थरु प्रवेशिसुत्तिद्दंतॆ मंगळकर सुगंधयुक्त पुष्पवृष्टियायितु. शंख-दुंदुभिगळ सुस्वरगळु केळिसिदवु. अंथह अद्भुतगळु नडॆदवु.

01001078a तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः ।
01001078c शब्द आसीन्महांस्तत्र दिवस्पृत्कीर्तिवर्धनः ।।

अवर मेलिन प्रीतियिंदागि सर्व पौररू हर्षितरादरु. मत्तु आकाशवन्ने मुट्टिद कीर्तिवर्धक महा शब्दवु अल्लि केळिबंदितु.

01001079a तेऽप्यधीत्याखिलान्वेदान्76 शास्त्राणि विविधानि च।
01001079c न्यवसन्पांडवास्तत्र पूजिता अकुतोभयाः ।।

आ पांडवरु अल्लि पूजितरागि याव भयवू इल्लदे वासिसुत्ता अखिल वेद मत्तु विविध शास्त्रगळ अध्ययन माडिदरु.

01001080a युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् ।
01001080c धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च।।
01001081a गुरुशुश्रूषया कुंत्या77 यमयोर्विनयेन च ।
01001081c तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ।।

युधिष्ठिरन पवित्रतॆ78, भीमसेनन धैर्य79, अर्जुनन विक्रम80, कुंतिय गुरुशुश्रूषॆ81, मत्तु अवळि मक्कळ विनय82गळिंदागि जनरु संतोषगॊंडिद्दरु. मत्तु सकल लोकवू अवर शौर्य83गुणगळिंद संतुष्टवागित्तु.

01001082a समवाये ततो राज्ञां कन्यां भर्तृस्वयंवरां।
01001082c प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करं ।।

अनंतर अर्जुननु राजर सभॆयल्लि दुष्कर कार्यवॊंदन्नु ऎसगि, पतीस्वयंवरदल्लिद्द कन्यॆ कृष्णॆ84 यन्नु पडॆदुकॊंडनु.

01001083a ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मतां ।
01001083c आदित्यैव85 दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ।।

अंदिनिंद अवनु लोकद सर्वधनुष्मंतरल्लि पूजनीयनादनु मत्तु आदित्यनंतॆ समरदल्लि ऎदुरिसलु असाध्यनादनु.

01001084a स सर्वान्पार्थिवान्जित्वा सर्वांश्च महतो गणान्।
01001084c आजहारार्जुनो राज्ञे राजसूयं महाक्रतुं।।

अर्जुननु सर्व पार्थिवरन्नू मत्तु ऎल्ल महान् राजकुलगळन्नू गॆद्दु राजनिंद महाक्रतु राजसूयवन्नु माडिसिदनु.

01001085a अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः ।
01001085c युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः।।
01001086a सुनयाद्वासुदेवस्य भीमार्जुनबलेन च ।
01001086c घातयित्वा जरासंधं चैद्यं च बलगर्वितं ।।

वासुदेवन सुनीति मत्तु भीमार्जुनर बलदिंद जरासंध मत्तु बलगर्वित चैद्य86रन्नु संहरिसि युधिष्ठिरनु अन्नसमृद्दवू दक्षिणासमृद्धवू मत्तु सर्व गुणगळिंदलू87 समुदितवागिद्द महाक्रतु राजसूयवन्नु नॆरवेरिसिदनु.

01001087a दुर्योधनमुपागच्छन्न88र्हणानि ततस्ततः ।
01001087c मणिकांचनरत्नानि गोहस्त्यश्वधनानि च ।।

आग दुर्योधननु ऎल्ल कडॆगळिंद बंद बॆलॆबाळुव मणि, कांचन, रत्न, गोवु, आनॆ मत्तु अश्वधनगळन्नु स्वीकरिसुत्तिद्दनु.

01001088a 89समृद्धां तां तथा दृष्ट्वा पांडवानां तदा श्रियं। 01001088c ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ।।

आ पांडवर संपत्तु आग हागॆ समृद्धियागिद्दुदन्नु नोडि अवनल्लि महत्तर ईर्षॆयु बॆळॆदु कोपवुंटायितु.

01001089a विमानप्रतिमां चापि मयेन सुकृतां सभां ।
01001089c पांडवानामुपहृतां स दृष्ट्वा पर्यतप्यत ।।

पांडवरिगॆ उडुगॊरॆयागि दॊरॆतिद्द मय सुनिर्मित विमानसदृश सभॆयन्नु नोडि अवनु इन्नू हॆच्चु बॆंदनु.

01001090a यत्रावहसितश्चासीत्प्रस्कंदन्निव संभ्रमात् ।
01001090c प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ।।

अल्लिये, वासुदेवन प्रत्यक्षदल्लि, भ्रमॆगॊंडु जारि बिद्दाग अवनु भीमसेननिंद अवहेळनॆगॊळपट्टनु.

01001091a स भोगान्विविधान्भुंजन्रत्नानि विविधानि च।
01001091c कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ।।

विविध भोगगळन्नु मत्तु विविध रत्नगळन्नु भोगिसुत्तिद्दरू अवनु विवर्णनागि हळदी वर्णवन्नु ताळि कृशनादनु. इदन्नु धृतराष्ट्रनिगॆ हेळलायितु.

01001092a अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः ।
01001092c तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ।।

मगन मेलिन प्रीतियिंद धृतराष्ट्रनु द्यूतवन्नु आज्ञापिसिदनु. इदन्नु केळिद वासुदेवनु अत्यंत कुपितनादनु.

01001093a नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत ।
01001093c द्यूतादीननयान् घोरान्प्रवृद्धांश्चाप्युपैक्षत ।।

इष्टविल्लदिद्दरू अवनु विवादगळन्नु अनुमोदिसिदनु मत्तु बॆळॆयुत्तिद्द घोर द्यूतवे मॊदलाद अन्यायगळन्नु उपेक्षिसिदनु.

01001094a निरस्य विदुरं द्रोणं भीष्मं90 शारद्वतं कृपं ।
01001094c विग्रहे तुमुले तस्मिन्नहन्91 क्षत्रं परस्परं ।।

विदुर, द्रोण, भीष्म, शारद्वत92 कृप इवरन्नु निराकरिसि घोर युद्धदल्लि क्षत्रियरु परस्पररन्नु संहरिसिदरु.

01001095a जयत्सु पांडुपुत्रेषु श्रुत्वा सुमहदप्रियं ।
01001095c दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ।
01001095e धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत् ।।

पांडुपुत्ररु दुर्योधन, कर्ण मत्तु शकुनियर मेलॆ जयवन्नु गळिसिदरु ऎंब अति अप्रिय विषयवन्नु केळिद धृतराष्ट्रनु ऒंदु क्षण योचिसि संजयनन्नुद्देशिसि हेळिदनु:

01001096a शृणु संजय मे सर्वं न मेऽसूयितुमर्हसि93
01001096c श्रुतवानसि मेधावी बुद्धिमान् प्राज्ञसम्मतः ।।

“संजय! नानु हेळुवुदॆल्लवन्नू केळु. नाने तप्पितस्थनॆंदु तिळिदुकॊळ्ळबारदु. नीनु विद्यावंत, मेधावि, बुद्धिवंतनागिरुवॆ मत्तु प्राज्ञरु निन्नन्नु ऒप्पिकॊळ्ळुत्तारॆ.

01001097a न विग्रहे मम मतिर्न च प्रीये कुरुक्षये ।
01001097c न मे विशेषः पुत्रेषु स्वेषु पांडुसुतेषु च94 ।।

ई कुरुक्षयक्कॆ नन्न ऒप्पिगॆ इरलिल्ल मत्तु इदु नन्न मनस्सिगॆ प्रियवू आगिरलिल्ल. नन्न पुत्ररल्लि मत्तु पांडुसुतरल्लि ननगॆ यावुदे व्यत्यासगळू इरलिल्ल.

01001098a वृद्धं मामभ्यसूयंति पुत्रा मन्युपरायणाः ।
01001098c अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ।
01001098e मुह्यंतं चानुमुह्यामि दुर्योधनमचेतनं ।।

क्रोधपरायण पुत्ररु वृद्धनाद नन्नन्नु कीळागि काणुत्तिद्दरु. अंधनागिद्द नानु दीनतॆयिंद मत्तु पुत्रर मेलिन प्रीतियिंद अदन्नु सहिसिकॊळ्ळुत्तिद्दॆ. मूढ दुर्योधननु बेसरदिंदिद्दागलॆल्ला नानू बेसरगॊळ्ळुत्तिद्दॆ.

01001099a राजसूये श्रियं दृष्ट्वा पांडवस्य महौजसः ।
01001099c तच्चावहसनं प्राप्य सभारोहणदर्शने ।।
01001100a अमर्षितः95 स्वयं जेतुमशक्तः पांडवान्रणे ।
01001100c निरुत्साहश्च संप्राप्तुं श्रियमक्षत्रियो यथा96
01001100e गांधारराजसहितश्चद्मद्यूतममंत्रयत् ।।

राजसूयदल्लि महौजस पांडवन संपत्तन्नु नोडि मत्तु सभा दर्शनद समयदल्लि हास्यक्कॊळपट्टु सिट्टन्नु सहिसिकॊळ्ळलारद अवनु पांडवरन्नु रणदल्लि गॆल्लुवुदु तनगॆ साद्यवादुदल्ल ऎंदु तिळिदु निरुत्साहगॊंडु गांधारराजन जॊतॆगूडि संपत्तन्नु पडॆयलोसुग क्षत्रियरिगॆ शोभिसद कपट द्यूतद संचन्नु हूडिदनु.

01001101a तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु ।
01001101c श्रुत्वा हि97 मम वाक्यानि बुद्ध्या98 युक्तानि तत्त्वतः ।
01001101e ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ।।

संजय! इदर मॊदलु मत्तु नंतर एनॆल्ल आयितु ऎंदु ननगॆ तिळिदिद्दन्नु हेळुत्तेनॆ केळु. सौति! नन्न ई मातुगळन्नु केळिदरॆ ननगू प्रज्ञॆय कण्णॊंदिदॆ ऎंदु निनगॆ तिळियुत्तदॆ.

01001102a 99यदाश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्यां ।
01001102c कृष्णां हृतां पश्यतां सर्वराज्ञां तदा नाशंसे विजयाय संजय ।।

संजय! सर्व राजरुगळू नोडुत्तिद्दंतॆये अर्जुननु अद्भुत धनस्सन्नु हूडि लक्ष्यवन्नु हॊडॆदु नॆलक्कॆ कॆडवि कृष्णॆयन्नु कॊंडॊय्द ऎंदु यावाग केळिदॆनो अंदे ननगॆ विजयदल्लि संशयवित्तु.

01001103a यदाश्रौषं द्वारकायां सुभद्रां प्रसह्योधां100 माधवीमर्जुनेन ।
01001103c इंद्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय ।।

अर्जुननु माधवि101 सुभद्रॆयन्नु द्वारकॆयिंद अपहरिसिद मत्तु नंतर वृष्णिवीररिब्बरू102 इंद्रप्रस्थक्कॆ बंदरु ऎंदु नानु यावाग केळिदॆनो अंदे ननगॆ विजयदल्लि संशयवित्तु संजय!

01001104a यदाश्रौषं देवराजं प्रवृष्टं शरैर्दिव्यैर्वारितं चार्जुनेन ।
01001104c अग्निं तथा तर्पितं खांडवे च तदा नाशंसे विजयाय संजय ।।

दिव्य शरगळ मळॆयन्ने सुरिसुत्तिरुव देवराजनन्नु तडॆहिडिदु अर्जुननु अग्निगॆ खांडववन्नित्तु तृप्तिपडिसिदनु ऎंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001105a 103यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्यां ।
01001105c अन्वागतं भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय संजय ।।

संजय! जूजिनल्लि सौबलनिंद पराजितनागि युधिष्ठिरनु राज्यवन्नु कळॆदुकॊंडरू, अप्रमेय सहोदररु अवनन्नु अनुसरिसिदरु ऎंदु केळिदंदे ननगॆ विजयदल्लि संशयवित्तु.

01001106a यदाश्रौषं द्रौपदीमश्रुकंठीम् सभां नीतां दुःखितामेकवस्त्रां ।
01001106c रजस्वलां नाथवतीमनाथवत्तदा नाशंसे विजयाय संजय ।।

संजय! पतिगळिद्दरू अनाथळंतॆ दुःखितळागि, कण्णीरिनिंद गंटलु कट्टिहोगिद्द अशृकंठी रजस्वलॆ एकवस्त्रधारि द्रौपदियन्नु सभॆगॆ ऎळॆतंदुदन्नु केळिदागले ननगॆ विजयद कुरितु संशयवागित्तु.

01001107a 104यदाश्रौषं विविधास्तात चेष्टा धर्मात्मनां प्रस्थितानां वनाय ।
01001107c ज्येष्ठप्रीत्या क्लिश्यतां पांडवानां तदा नाशंसे विजयाय संजय ।।

अय्या! यावाग वनक्कॆ तॆरळुवाग ज्येष्ठन मेलिन प्रीतियिंद कष्टगळन्नु सहिसिकॊळ्ळुत्ता धर्मात्मपांडवरु तम्म हृदयद भावगळन्नु प्रकटिसलु विविध चेष्टॆगळन्नु माडुत्तिद्दरु ऎंदु केळिदॆनो अंदे ननगॆ विजयद संशयवित्तु संजय!

01001108a यदाश्रौषं स्नातकानां सहस्रैर् अन्वागतं धर्मराजं वनस्थं ।
01001108c भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय ।।

संजय! सहस्रारु स्नातकरु धर्मराजनन्नु वनक्कॆ अनुसरिसि होदरु मत्तु अवनु आ ऎल्ल महात्म ब्राह्मणरिगॆ भिक्षॆ-भोजनगळन्नित्तनॆंदु केळिदागले ननगॆ विजयद संशयवित्तु.

01001109a यदाश्रौषं अर्जुनो देवदेवं किरातरूपं त्र्यंबकं तोष्य युद्धे ।
01001109c अवाप तत्पाशुपतं105 महास्त्रं तदा नाशंसे विजयाय संजय ।।

संजय! अर्जुननु किरातरूपि देवदेव त्रयंबकनन्नु युद्धदल्लि तृप्तिगॊळिसि महास्त्र पाशुपतवन्नु पडॆदनॆंदु यावाग केळिदॆनो अंदे नानु विजयद आसॆयन्नु तॊरॆदिद्दॆनु.

01001110a 106यदाश्रौषं त्रिदिवस्थं धनंजयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् ।
01001110c अधीयानं शंसितं सत्यसंधं तदा नाशंसे विजयाय संजय ।।

सत्यसंध धनंजयनु देवलोकवन्नु प्रवेशिसि अल्लि साक्षात् शक्रनिंद दिव्यास्त्रगळ उपदेशवन्नु पडॆदनॆंदु यावाग केळिदॆनो अंदे ननगॆ विजयद संशयवागित्तु संजय!

01001111a 107यदाश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान् ।
01001111c तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसे विजयाय संजय ।।

संजय! वैश्रवणनन्नॊडगूडि भीम मत्तु इतर पार्थरु मनुष्यरु मॊदलॆंदू होगदे इद्द प्रदेशगळिगॆ होदरु ऎंदु केळिदागले ननगॆ विजयद कुरितु संशयवागित्तु.

01001112a यदाश्रौषं घोषयात्रागतानां बंधं गंधर्वैर्मोक्षणं चार्जुनेन ।
01001112c स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय ।।

संजय! कर्णनन्ने नंबि अवनु हेळिदंतॆये नडॆदुकॊळ्ळुत्तिद्द नन्न मगनु घोषयात्रॆय वेळॆयल्लि गंधर्वरिंद बंधियागिद्दाग अर्जुननिंद बिडुगडॆ हॊंदिदनॆंदु केळिदागले नानु विजयद कुरितु संशयवन्नु ताळिद्दॆ.

01001113a यदाश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत ।
01001113c प्रश्नानुक्तान्विब्रुवंतं108 च सम्यक्तदा नाशंसे विजयाय संजय ।।

सूत संजय! यक्षरूपदल्लि बंद धर्मनु केळिद प्रश्नॆगळिगॆल्ल धर्मराजनु चॆन्नागिये उत्तरिसिदनु ऎंदु केळिदागले ननगॆ विजयद संशयवागित्तु.

01001114a 109यदाश्रौषं मामकानां वरिष्ठान् धनंजयेनैकरथेन भग्नान् ।
01001114c विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय ।।

विराटराष्ट्रदल्लि वासिसुत्तिद्द महात्म धनंजयनु हिरियरिंदॊडगूडिद नम्मवरन्नु एकाकियागिये सोलिसिदनु ऎंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय!

01001115a यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय ।
01001115c तां चार्जुनः प्रत्यगृह्णात् सुतार्थे तदा नाशंसे विजयाय संजय ।।

मत्स्यराजनु अर्जुननन्नु सत्करिसि तन्न सुतॆ उत्तरॆयन्नु कॊट्टाग अर्जुननु अवळन्नु तन्न सुतनिगागि स्वीकरिसिदनॆंदु केळिदागले ननगॆ विजयद संशयवित्तु, संजय!

01001116a यदाश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य ।
01001116c अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय ।।

राज्य संपत्तुगळन्नु द्यूतदल्लि कळॆदुकॊंडु तन्नवर संपर्कवन्ने कळॆदुकॊंडिद्द युधिष्ठिरनु एळु अक्षौहिणी सेनॆयन्नु ऒंदुगूडिसिद ऎंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय!

01001117a यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य ।
01001117c अहं द्रष्टा ब्रह्मलोके सदेति110 तदा नाशंसे विजयाय संजय ।।

कृष्णार्जुनरु ब्रह्मलोकदल्लि जॊतॆयल्लिये कंडुबरुव नरनारयणरु ऎंदु नारदनु हेळिदुदन्नु यावाग केळिदॆनो अंदे ननगॆ विजयद संशयवित्तु संजय!

01001118a यदाश्रौषं माधवं वासुदेवं सर्वात्मना पांडवार्थे निविष्टं ।
01001118c यस्येमां गां विक्रममेकमाहुस्तदा नाशंसे विजयाय संजय ।।

इडी विश्ववन्ने ऒंदु पाददल्लि अळॆदनॆंदु हेळुव विक्रमि माधव वासुदेवन आत्मवु पांडवर हितवन्ने बयसुत्तदॆ ऎंदु यावाग केळिदॆनो अंदे ननगॆ विजयद संशयवित्तु संजय!

01001119a 111यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य ।
01001119c तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय ।।

केशवनन्नु बंधिसलु योचिसुत्तिद्द कर्ण-दुर्योधनरिगॆ अवनु तन्न बहु रूपगळन्नु तोरिसिदनॆंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय!

01001120a यदाश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्टमानां ।
01001120c आर्तां पृथां सांत्वितां केशवेन तदा नाशंसे विजयाय संजय ।।

वासुदेवनु इल्लिंद हिंदिरुगुवाग कुंतियु अवन रथद ऎदुरिनल्लि निंतु शोकिसलु केशवनु अवळन्नु संतविसिद ऎंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय!

01001121a यदाश्रौषं मंत्रिणं वासुदेवं तथा भीष्मं शांतनवं च तेषां ।
01001121c भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय ।।

अवरिगॆ वासुदेवन मंत्रित्व, शांतनव112 भीष्म, भारद्वाज113 मॊदलादवर आशीर्वादविदॆ ऎंदु केळिदागले नम्म गॆलुविन कुरितु संशय बंदित्तु संजय!

01001122a यदाश्रौषं कर्ण उवाच भीष्मं नाहं योत्स्ये युध्यमाने त्वयीति ।
01001122c हित्वा सेनामपचक्राम चैव114 तदा नाशंसे विजयाय संजय ।।

“नीनु युद्धमाडुववरॆगॆ नानु युद्ध माडुवुदिल्ल!” ऎंदु भीष्मनिगॆ हेळि कर्णनु सेनॆयन्नु बिट्टु होदुदन्नु केळिदागले ननगॆ विजयद संशयवागित्तु संजय!

01001123a यदाश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गांडीवमप्रमेयं ।
01001123c त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय ।।

वासुदेव, अर्जुन मत्तु अप्रमेय गांडीव ई मूवरु उग्रवीर्यरू ऒंदागिद्दारॆ ऎंदु केळिदागले ननगॆ विजयद संशयवागित्तु संजय!

01001124a यदाश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै ।
01001124c कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय संजय ।।

दुःखित अर्जुननु रथद मेलॆ कुसिदु शोकिसुत्तिरुवाग कृष्णनु तन्न शरीरदल्लि विश्ववन्ने तोरिसिदनॆंदु केळिदागले ननगॆ गॆलुविन संशयवागित्तु संजय!

01001125a यदाश्रौषं भीष्मममित्रकर्शनं निघ्नंतमाजावयुतं रथानां ।
01001125c नैषां कश्चिद्वध्यते दृश्यरूप-115 स्तदा नाशंसे विजयाय संजय ।।

अमित्रकर्शन भीष्मनु हत्तुसाविर रथिगळन्नु कॊंदरू यारे प्रमुख पांडवनॊब्बनन्नू कॊल्ललिल्ल ऎंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय!

01001126a 116यदाश्रौषं भीष्ममत्यंतशूरं हतं पार्थेनाहवेष्वप्रधृष्यं ।
01001126c शिखंडिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय ।।

शिखंडियन्नु मुंदॆ निल्लिसिकॊंडु पार्थनु अत्यंत शूर, गॆल्ललसाद्य भीष्मनन्नु उरुळिसिदनु ऎंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय!

01001127a यदाश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुंखैः ।
01001127c भीष्मं कृत्वा सोमकानल्पशेषांस्तदा नाशंसे विजयाय संजय ।।

सोमकरन्नु अल्पगॊळिसिद आ वृद्ध वीर भीष्मनु गायगळिंद बळलुत्ता शरतल्पदमेलॆ मलगिद ऎंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय!

01001128a यदाश्रौषं शांतनवे शयाने पानीयार्थे चोदितेनार्जुनेन ।
01001128c भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय ।।

मलगिद्द शांतनवनु पानीयवन्नु केळिदाग अर्जुननु भूमियन्नु सीळि भीष्मनिगॆ नीरन्नित्त ऎंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001129a यदाश्रौषं शुक्रसूर्यौ च युक्तौ117 कौंतेयानामनुलोमौ118 जयाय ।
01001129c नित्यं चास्मन् श्वापदा व्याभषंतस्119 तदा नाशंसे विजयाय संजय ।।

शुक्र-सूर्य ग्रहगळु ऒंदागि कौंतेयर जयवन्ने बयसुत्तिद्दारॆ मत्तु पशुगळू कूड नित्यवू नम्मन्नु भयपडिसुत्तिवॆ ऎंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय!

01001130a यदा द्रोणो विविधानस्त्रमार्गान्विदर्शयन्समरे चित्रयोधी ।
01001130c न पांडवान् श्रेष्ठतमान्निहंति तदा नाशंसे विजयाय संजय ।।

चित्रयोधि द्रोणनु समरदल्लि विविध अस्त्रगळ प्रदर्शन माडिदरू पांडवरल्लि श्रेष्ठनाद यारन्नू कॊल्ललिल्ल ऎंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001131a यदाश्रौषं चास्मदीयान्महारथान् व्यवस्थितानर्जुनस्यांतकाय ।
01001131c संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय संजय ।।

अर्जुननन्नु कॊल्लुवुदक्कागि हठहिडिदिद्द नम्मवराद महारथि संशप्तकरु अर्जुननिंदले मरणहॊंदिदरॆंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय!

01001132a यदाश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तं ।
01001132c भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय ।।

भारद्वाज120निंद रचितगॊंडु शस्त्रगळिंद रक्षिसल्पट्ट अन्यरिंद अभेध्यवाद व्यूहवन्नु वीर सौभद्रि121यॊब्बने ऒडॆदु ऒळहॊक्किदनु ऎंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001133a यदाभिमन्युं परिवार्य बालं सर्वे हत्वा हृष्टरूपा बभूवुः ।
01001133c महारथाः पार्थमशक्नुवंतस्तदा नाशंसे विजयाय संजय ।।

पार्थनन्नु ऎदुरिसलु अशक्तराद महारथिगळॆल्लरू बालक अभिमन्युवन्नु सुत्तुवरॆदु कॊंदु हर्षितरादरॆंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001134a यदाश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् 01001134c क्रोधं मुक्तं122 सैंधवे चार्जुनेन तदा नाशंसे विजयाय संजय ।।

अभिमन्युवन्नु कॊंदु हर्षितरागि मूढ धार्तराष्ट्ररु हर्षोद्गार माडुत्तिरुवाग क्रोधित अर्जुननु सैंधव123नन्नु कॊल्लुव प्रतिज्ञॆ माडिदनॆंदु केळिदागले ननगॆ विजयद संशयवागित्तु संजय!

01001135a यदाश्रौषं सैंधवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन ।
01001135c सत्यां निस्तीर्णां124 शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय ।।

सैंधवनन्नु कॊल्लुव प्रतिज्ञॆयन्नु माडिद अर्जुननु शत्रुगळ मध्यदल्लिये प्रतिज्ञॆयन्नु सत्यवागिसिदनॆंदु केळिदागले ननगॆ विजयदल्लि संशयवागित्तु संजय!

01001136a यदाश्रौषं श्रांतहये धनंजये मुक्त्वा हयान्पाययित्वोपवृत्तान् ।
01001136c पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय ।।

धनंजयन कुदुरॆगळु बळलिदाग माधवनु रणभूमिय मध्यदल्लिये अवुगळन्नु बिच्चि नीरुकुडिसि पुनः कट्टि मॊदलिनंतॆये रथवन्नु ओडिसिद ऎंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001137a यदाश्रौषं वाहनेष्वाश्वसत्सु125 रथोपस्थे तिष्ठता गांडिवेन126
01001137c सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय संजय ।।

कुदुरॆगळु नीरु कुडियुत्तिरुवाग अर्जुननु रथदल्लिये निंतु गांडीवदिंद सर्व योद्धरन्नू तडॆहिडिदनॆंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001138a यदाश्रौषं नागबलैर्दुरुत्सहं127 द्रोणानीकं युयुधानं प्रमथ्य ।
01001138c यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय ।।

वार्ष्णेय युयुधान128नु द्रोणन आनॆगळ सेनॆयन्नु ऎल्ल कडॆ चदुरुवंतॆ माडि अवनु कृष्णपार्थरिद्दॆडॆ तलुपदंतॆ तडॆगट्टिदनु ऎंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001139a यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः ।
01001139c धनुष्कोट्या तुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय ।।

वीर कर्णनु धनुस्सिन तुदियिंद भीमनन्नु ऎळॆयुत्ता तन्न वशदल्लि तॆगॆदुकॊंडिद्दरू बरिय मूदलिकॆय मातुगळन्नु मात्र हेळि अवनन्नु वधिसदे बिडुगडॆमाडिदनॆंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001140a यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः ।
01001140c अमर्षयन्सैंधवं वध्यमानं तदा नाशंसे विजयाय संजय ।।

द्रोण, कृतवर्म, कृप, कर्ण, द्रौणि129, मत्तु शूर मद्रराज130 इवरॆल्लरू सैंधवन वधॆयागलु बिट्टरु ऎंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001141a यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन ।
01001141c घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय ।।

देवराज131निंद दॊरॆत दिव्य शक्ति132यन्नु माधवन योजनॆयंतॆ घोररूपि राक्षस घटोत्कचन मेलॆ उपयोगिसलायितु ऎंदु केळिदागले ननगॆ विजयद संशयवित्तु, संजय!

01001142a यदाश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिं ।
01001142c यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय ।।

समरदल्लि सव्यसाचिय वधॆगॆंदु मीसलागिट्टिद्द शक्तियन्नु कर्ण-घटोत्कचर युद्धदल्लि सूतपुत्रनु बळसिदनु ऎंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001143a यदाश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मं ।
01001143c रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय ।।

आचार्य द्रॊणनु ऒब्बने रथदल्लि कुळितु प्रायगतनागिद्दाग धर्मवन्नु अतिक्रमिसि धृष्टद्युम्ननु अवनन्नु संहरिसिदनु ऎंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001144a यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीपुत्रं नकुलं लोकमध्ये ।
01001144c समं युद्धे पांडवं युध्यमानं133 तदा नाशंसे विजयाय संजय ।।

माद्रीपुत्र नकुलनु सेनॆय मध्यदल्लि द्रौणिय रथवन्नु अस्तव्यस्त माडि युद्धदल्लि पांडवनाद तानू सरिसाटियॆंदु तोरिसिदलागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001145a यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन् ।
01001145c नैषामंतं गतवान्पांडवानां तदा नाशंसे विजयाय संजय ।।

द्रोणावसानद नंतर द्रोणपुत्रनु बिट्ट दिव्य नारायणास्त्रवु पांडवरन्नु कॊनॆगॊळिसुवल्लि असफलवादागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001146a 134यदाश्रौषं कर्णमत्यंतशूरं हतं पार्थेनाहवेष्वप्रधृष्यं ।
01001146c तस्मिन् भ्रातॄणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय ।।

युद्धदल्लि गॆल्ललसाद्य अति शूर कर्णनु देवतॆगळिगू गुह्यवाद आ सहोदरर समरदल्लि पार्थनिंद हतनादनॆंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001147a यदाश्रौषं द्रोणपुत्रं कृपं च दुःशासनं कृतवर्माणमुग्रं ।
01001147c युधिष्ठिरं शून्यमधर्षयंतं135 तदा नाशंसे विजयाय संजय ।।

युधिष्ठिरनु द्रोणपुत्र, कृप, दुःशासन मत्तु उग्र कृतवर्मरन्नु समरदल्लि सोलिसिदनॆंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001148a यदाश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत ।
01001148c सदा संग्रामे स्पर्धते यः स कृष्णं तदा नाशंसे विजयाय संजय ।।

सूत! संजय! संग्राम सारथ्यदल्लि कृष्णनॊंदिगॆ स्पर्धिसुत्तिद्द शूर मद्रराजनु धर्मराजनिंद रणदल्लि हतनादनु ऎंदु केळिदागले ननगॆ विजयद संशयवित्तु.

01001149a यदाश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पांडवेन ।
01001149c हतं संग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय ।।

कलहद्यूत मूल, मायाबल पापि सौबलनु संग्रामदल्लि पांडव सहदेवनिंद हतनादनॆंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय!

01001150a यदाश्रौषं श्रांतमेकं शयानं ह्रदं गत्वा स्तंभयित्वा तदंभः ।
01001150c दुर्योधनं विरथं भग्नदर्पं तदा नाशंसे विजयाय संजय ।।

भग्नदर्प दुर्योधननु विरथनागि सरोवरक्कॆ होगि अल्लि नीरन्नु स्थिरगॊळिसि ऒब्बने मलगि विश्रांति पडॆद ऎंदु केळिदागले ननगॆ विजयद संशयवागित्तु संजय!

01001151a यदाश्रौषं पांडवांस्तिष्टमान् आंगंगाह्रदे136 वासुदेवेन सार्धं ।
01001151c अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय ।।

वासुदेवनन्नॊडगूडिद पांडवरु अदे सरोवरद दडदमेलॆ निंतु नन्न मगनन्नु असह्य मत्तु अश्लीलवागि मूदलिसिदरु ऎंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय!

01001152a यदाश्रौषं विविधांस्तात मार्गान्137 गदायुद्धे मंडलं संचरंतं138
01001152c मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय ।।

गदायुद्धदल्लि सुत्तुबळसि विविध कुशलतॆगळन्नु तोरिसुत्तिद्द नन्न मगनन्नु वासुदेवन सलहॆयंतॆ अन्यायवागि हॊडॆयलायितु ऎंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय!

01001153a यदाश्रौषं द्रोणपुत्रादिभिस्तैर्हतान् पांचालान्द्रौपदेयांश्च सुप्तान् ।
01001153c कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय ।।

द्रोणपुत्र मत्तु इतररु मलगिद्द पांचाल मत्तु द्रौपदेयरन्नु कॊल्लुव बीभत्स मत्तु अयशस्कर कर्ववन्नॆसगिदरॆंदु यावाग केळिदॆनो अंदे ननगॆ विजयद संशयवित्तु संजय!

01001154a यदाश्रौषं भीमसेनानुयातेनाश्वत्थाम्ना परमास्त्रं प्रयुक्तं ।
01001154c क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय संजय ।।

भीमसेननिंद बॆन्नट्टल्पट्ट अश्वत्थामनु सिट्टिनिंद हुल्लिन मूलक परमास्त्र139वन्नु बिट्टु गर्भवधॆगैदुदन्नु केळिदागले विजयद संशयवित्तु संजय!

01001155a यदाश्रौषं ब्रह्मशिरोऽर्जुनेन मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शांतं140
01001155c अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय ।।

अश्वत्थामन ब्रह्मशिर141वु अर्जुननु स्वस्ति ऎंदु बिट्ट अस्त्रदिंद शांतगॊंडितु मत्तु अश्वत्थामनु तन्न मणिरत्नवन्नु कॊट्टनॆंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय!

01001156a यदाश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रे ।
01001156c द्वैपायनः केशवो द्रोणपुत्रं परस्परेणाभिशापैः शशाप ।।

द्रोणपुत्रन महास्त्रदिंद वैराटिय गर्भवु हननगॊंडाग द्वैपायन, केशव मत्तु द्रोणपुत्ररु परस्पररिगॆ शाप-अभिशापगळन्नित्तरु ऎंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय!

01001157a शोच्या गांधारी पुत्रपौत्रैर्विहीना तथा वध्वः142 पितृभिर्भ्रातृभिश्च ।
01001157c कृतं कार्यं दुष्करं पांडवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः ।।

सरिसाटियिल्लद राज्यवन्नु पुनः पडॆयुव दुष्कर कार्यदल्लि पांडवरु यशस्वियागिद्दारॆ. आदरॆ पुत्र, पौत्र, तंदॆ मत्तु सहोदररन्नु कळॆदुकॊंड गांधारिय बग्गॆ शोकिसबेकु.

01001158a कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पांडवानां च सप्त ।
01001158c द्व्यूना विंशतिराहताक्षौहिणीनां तस्मिन्संग्रामे विग्रहे143 क्षत्रियाणां ।।

आ संग्रामदल्लि १८ अक्षौहिणी क्षत्रियरु हतरागि युद्धदल्लि केवल १० मंदि उळिदुकॊंडिद्दारॆ - नम्मवरु मूरु144 मत्तु पांडवर कडॆयवरु एळु145 - ऎंदु केळलु बहळ कष्टवागुत्तिदॆ.

01001159a तमसात्वभ्यवस्तीर्णो146 मोह आविशतीव मां ।
01001159c संज्ञां नोपलभे सूत मनो विह्वलतीव मे ।।

सूत! नन्न मनस्सु विह्वलवागिदॆ. प्रज्ञॆयन्नु कळॆदुकॊंडंथवनागिद्देनॆ. मोहपरवशनाद नन्नन्नु कत्तलॆयु आवरिसुत्तिदॆ.”

01001160a 147इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः ।
01001160c मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत् ।।

बहु दुःखित धृतराष्ट्रनु ई रीति हेळि विलपिसुत्ता मूर्छॆ हॊंदि, पुनः ऎच्चॆत्तु संजयनिगॆ हेळिदनु:

01001161a 148संजयैवंगते प्राणांस्त्यक्तुमिच्छामि माचिरं ।
01001161c स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ।।

“संजय! ईगले ई प्राणवन्नु त्यजिस बयसुत्तेनॆ. बदुकिरुवुदरल्लि याव फलवन्नू काणुत्तिल्ल.”

01001162a 149तं तथावादिनं दीनं विलपंतं महीपतिं ।
01001162c 150गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ।।

ई रीति हेळि दीननागि विलपिसुत्तिद्द महीपतिगॆ धीमंत गावल्गणियु महार्थवुळ्ळ ई मातुगळन्नाडिदनु:

01001163a 151श्रुतवानसि वै राज्ञो152 महोत्साहान्महाबलान्।
01001163c द्वैपायनस्य वदतो नारदस्य च धीमतः ।।

“धीमंत द्वैपायन मत्तु नारदरु हेळिद महाबलशालिगळू महोत्साहिगळू आद राजर कुरितु केळिद्दीयॆ.

01001164a महत्सु राजवंशेषु गुणैः समुदितेषु च ।
01001164c जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ।।
01001165a धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः ।
01001165c अस्मिन्लोके यशः प्राप्य ततः कालवशं गताः153 ।।

महा राजवंशगळल्लि जनिसिद हलवारु उत्तम गुणशालिगळू, दिव्यास्त्र विदुषरू, शक्रनंतॆ तेजस्विगळू आद राजरु धर्म पूर्वकवागि पृथ्वियन्नु गॆद्दु धाराळ दक्षिणॆगळिंद यज्ञकार्यगळन्नॆसगि ई लोकदल्लि यशवन्नु हॊंदि नंतरदल्लि ऎल्लरू कालवशरादरु.

01001166a वैन्यं154 महारथं वीरं सृंजयं जयतां वरं ।
01001166c सुहोत्रं रंतिदेवं च कक्षीवंतं तथौशिजं155 ।।
01001167a बाह्लीकं दमनं शैब्यं156 शर्यातिमजितं नलं ।
01001167c विश्वामित्रममित्रघ्नं अंबरीषं महाबलं ।।
01001168a मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च ।
01001168c रामं दाशरथिं चैव शशबिंदुं भगीरथं ।।
01001169a 157ययातिं शुभकर्माणं देवैर्यो याजितः स्वयं।
01001169c चैत्ययूपांकिता भूमिर्यस्येयं सवनाकरा158।।

ई राजरल्लि महारथि वीर वैन्य, विजयिगळल्लि श्रेष्ठ सृंजय, सुहोत्र, रंतिदेव, कक्षीवंत, औशिज, बाह्लीक, दमन, शैभ्य, शर्याति, अपराजित नल, अमित्रघ्न विश्वामित्र, महाबलि अंबरीष, मरुत्त, मनु, इक्ष्वाकु, गय, भरत159, दाशरथि राम, शशबिंदु, भगीरथ, महाभाग कृतवीर्य, जनमेजय मत्तु इडी भूमियन्ने यज्ञकुंडवन्नागि गुरुतुहाकि स्वयं देवतॆगळॊंदिगॆ यज्ञ मॊदलाद शुभकर्मगळन्नु माडिद ययाति, सेरिरुत्तारॆ.

01001170a इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा ।
01001170c पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः160 ।।

हिंदॆ पुत्रशोकदिंद बळलुत्तिद्द शैब्यनिगॆ सुरर्षि नारदनु ई २४ राजर कुरितु हेळिद्दनु.

01001171a तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः ।
01001171c महारथा महात्मानः सर्वैः समुदिता गुणैः ।।
01001172a पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः161
01001172c अनेना162 युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ।।
01001173a विजिती वीतिहोत्रश्च163 भवः श्वेतो बृहद्गुरुः ।
01001173c उशीनरः शतरथः कंको दुलिदुहो द्रुमः ।।
01001174a दंभोद्भवः परो वेनः सगरः संकृतिर्निमिः ।
01001174c अजेयः परशुः पुंड्रः शंभुर्देवावृधोऽनघः ।।
01001175a देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः ।
01001175c महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ।।
01001176a सत्यव्रतः शांतभयः सुमित्रः सुबलः प्रभुः ।
01001176c जानुजंघोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः164 ।।
01001177a बलबंधुर्निरामर्दः केतुशृंगो बृहद्बलः ।
01001177c धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ।।
01001178a अविक्षित्प्रबलो165 धूर्तः कृतबंधुर्दृडेषुधिः ।
01001178c महापुराणः संभाव्यः प्रत्यंगः परहा श्रुतिः ।।

इवरल्लदे इन्नू इतर बलशालि महात्म महारथि सर्व सुगुणोपेत राजरु ई हिंदॆ कालवशरागिद्दारॆ: पुरु, कुरु, यदु, शूर, विष्वगश्व, महाधृति, अनेन, युवनाश्व, कुकुत्स्थ, विक्रमी रघु, विजिति, वीतिहोत्र, भव, श्वेत, बृहद्गुरु, उशीनर, शतरथ, कंक, दुलिदुह, दृम, दंभोद्भव, पर, वेन, सगर, संकृति, निमि, अजेय, परशु, पुंड्र, शंभु, देवावृध, अनघ, देवाह्वय, सुप्रतिम, सुप्रतीक, बृहद्रथ, महोत्साह, विनीतात्म, सुक्रतु, नैषध नल, सत्यव्रत, शांतभय, सुमित्र, सुबल, प्रभु, जानुजंघ, अनरण्य, अर्क, प्रियभृत्य, शुभव्रत, बलबंधु, निरामर्द, केतुशृंग, बृहद्बल, धृष्टकेतु, बृहत्केतु, दीप्तकेतु, निरामय, अविक्षित्, प्रबल, धूर्त, कृतबंधु, दृढेषुधि, महापुराण, संभाव्य, प्रत्यंग, परहा मत्तु श्रुति.

01001179a एते चान्ये च बहवः166 शतशोऽथ सहस्रशः ।
01001179c श्रूयंतेऽयुतशश्चान्ये संख्याताश्चापि पद्मशः167 ।।
01001180a हित्वा सुविपुलान्भोगान्बुद्धिमंतो महाबलाः।
01001180c राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः168 ।।

इवरु मत्तु इन्नू हलवरु नूरारु सहस्रारु संख्यॆगळल्लि बुद्धिवंत महाबल राजरु विपुल भोगगळन्नु तॊरॆदु निन्न पुत्रर हागॆ महत्तम निधन हॊंदिद्दारॆ.

01001181a येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च ।
01001181c माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवं ।।
01001182a विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः ।
01001182c सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः ।।

यार दिव्य कर्मगळु, विक्रम, त्याग, महात्मॆ, आस्तिक्य, सत्यतॆ, शुद्धतॆ मत्तु सरळतॆयन्नु लोकद विद्वांस कविसत्तमरु पुराणगळल्लि हेळुत्तारो आ ऎल्ल गुणसंपन्नरू एष्टो कालद हिंदॆये निधनरागि होगिद्दारॆ.

01001183a तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना ।
01001183c लुब्धा दुर्वृत्तभूयिष्ठा न तान्शोचितुमर्हसि ।।

निन्न मक्कळादरो दुरात्मरागिद्दरु. सिट्टु मत्तु लोभदिंद उरियुत्तिद्दरु. दुर्वृत्तिगळागिद्दरु. अंथवरिगागि नीनु शोचिसुवुदु सरियल्ल.

01001184a श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः ।
01001184c येषां शास्त्रानुगा बुद्धिर्न ते मुह्यंति भारत ।।

भारत! नीनु श्रुतिगळन्नु अरितवनू, मेधावियू, बुद्धिवंतनू, प्राज्ञसम्मतनू आगिद्दीयॆ. शास्त्रगळन्नु अनुसरिसुववरु हीगॆ शोकिसुवुदिल्ल.

01001185a निग्रहानुग्रहौ चापि विदितौ ते नराधिप ।
01001185c नात्यंतमेवानुवृत्तिः श्रूयते169 पुत्ररक्षणे ।।

नराधिप! नीनु पांडवरॊंदिगॆ माडिद निग्रह मत्तु निन्न मक्कळिगॆ माडिद अनुग्रहगळु निनगॆ तिळिदे इदॆ. पुत्ररक्षणॆय वृत्तिगॆ अंत्यवे इल्लवॆंदु केळिद्देवॆ.

01001186a भवितव्यं तथा तच्च नातः शोचितुमर्हसि170
01001186c दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति ।।

हीगॆये आगबेकॆंदु इद्दुदक्कॆ शोचिसुवुदु सरियल्ल. विषेश प्रज्ञॆयिंद यारुतानॆ दैववन्नु तडॆगट्टलु साद्य?

01001187a विधातृविहितं मार्गं न कश्चिदतिवर्तते ।
01001187c कालमूलमिदं सर्वं भावाभावौ सुखासुखे ।।

विधातनिंद हाकि कॊट्ट मार्गवन्नु बिट्टु होगुवुदु यारिगू साद्यविल्ल. आगुवंतद्दु-आगदिरुवंतद्दु, सुख-दुःख इवॆल्लवू कालदिंदले हुट्टुत्तवॆ.

01001188a कालः पचति171 भूतानि कालः संहरति प्रजाः ।
01001188c निर्दहंतं172 प्रजाः कालं कालः शमयते पुनः ।।

इरुव ऎल्लवन्नू कालवे सृस्टिसुत्तदॆ मत्तु इरुव ऎल्लवन्नू अदे नाशपडिसुत्तदॆ. हुट्टिद ऎल्लवन्नू कालवु सुडुत्तदॆ मत्तु कालवे आ अग्नियन्नु आरिसुत्तदॆ.

01001189a कालो विकुरुते भावान्सर्वान्लोके173 शुभाशुभान्।
01001189c कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ।
01001189e 174कालः सर्वेषु भूतेषु चरत्यविधृतः समः ।।

लोकदल्लिरुव सर्व शुभाशुभ भावगळन्नू कालवे हुट्टिसिदॆ. हुट्टिसिद ऎल्लवन्नू कालवु नाशगॊळिसि पुनः सृस्टिसुत्तदॆ. इरुव ऎल्लदरल्लियू कालवु ऒंदे समनॆ कॆलसमाडुत्तिरुत्तदॆ.

01001190a अतीतानागता भावा ये च वर्तंति सांप्रतं ।
01001190c तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि।।

हिंदॆ नडॆद मत्तु मुंदॆ नडॆयुव ऎल्लवू कालनिर्मितवादवु ऎंदु तिळिदू शोकिसि बळलुवुदु सरियल्ल.””

01001191 सूत उवाच।
01001191a 175अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्।
01001191c 176भारताध्ययनात्पुण्यादपि पादमधीयतः ।
01001191e श्रद्दधानस्य पूयंते सर्वपापान्यशेषतः ।।

सूतनु हेळिदनु: “इदु कृष्णद्वैपायननु हेळिद पुण्य उपनिषत्तु. भारतद ऒंदु श्लोकद ऒंदे पदद अध्ययन माडुवुदरिंदलू पुण्यवु दॊरॆयुत्तदॆ. श्रद्धॆयिंद ओदुववन सर्व पापगळू अशेषवागि नाशवागुत्तवॆ.

01001192a देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा177
01001192c कीर्त्यंते शुभकर्माणस्तथा यक्षमहोरगाः ।।

ई पुण्य कृतियल्लि देवर्षि, ब्रह्मर्षि, मत्तु राजर्षिगळ हागू यक्ष, महोरगगळ शुभकर्मगळ कीर्तनॆयिदॆ.

01001193a भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः ।
01001193c स हि सत्यं ऋतं चैव पवित्रं पुण्यमेव च ।।

इदरल्लि सनातननू सत्यनू, ऋतनू, पवित्रनू, पुण्यनू आद भगवान् वासुदेवन कीर्तनॆयिदॆ.

01001194a शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनं ।
01001194c यस्य दिव्यानि कर्माणि कथयंति मनीषिणः ।।

अवनु शाश्वत, ब्रह्म, परम, ध्रुव, सनातन ज्योति. अवन दिव्यकर्मगळन्नु मनुष्यरु हॊगळुत्तिरुत्तारॆ.

01001195a असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते178
01001195c संततिश्च प्रवृत्तिश्च जन्ममृत्युः पुनर्भवः179 ।।

इरुववु मत्तु इल्लदिरुववॆल्लवू - संतति, प्रवृत्ति, जन्म, मृत्यु, पुनर्जन्म - ऎल्लवू अवनिंदले हुट्टुत्तवॆ.

01001196a अध्यात्मं श्रूयते यच्च पंचभूतगुणात्मकं ।
01001196c अव्यक्तादि परं यच्च स एव परिगीयते ।।

अवनन्नु अध्यात्मनॆंदू, पंचभूतगुणात्मकनॆंदू, अव्यक्त, आदि, मत्तु पर ऎंदू वर्णिसिद्दारॆ.

01001197a यत्तद्यतिवरा युक्ता180 ध्यानयोगबलान्विताः ।
01001197c प्रतिबिंबमिवादर्शे पश्यंत्यात्मन्यवस्थितं ।।

ध्यानयोगबलान्वित यतिवररु आत्मनल्लिरुव अवनन्नु प्रतिबिंबदल्लि काणुवंतॆ नोडुत्तारॆ.

01001198a श्रद्दधानः सदोद्युक्तः181 सत्य182धर्मपरायणः ।
01001198c आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ।।

सत्यधर्मपरायण, श्रद्धावंत, ऒळ्ळॆयदन्ने मातनाडुव नरनु ई अध्यायवन्नु ओदिदरॆ पापदिंद विमुक्तनागुत्तानॆ.

01001199a अनुक्रमणिमध्यायं183 भारतस्येममादितः ।
01001199c आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ।।

भारतद ई अनुक्रमणिका अध्यायवन्नु सततवू केळुव आस्तीकनु सर्व कष्टगळिंदलू मुक्तनागुत्तानॆ.

01001200a उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात्।
01001200c अनुक्रमण्या यावत्स्यादह्नारात्र्या च संचितं ।।

हगलु मत्तु रात्रिय ऎरडू संध्यासमयगळल्लि अनुक्रमणिका पर्वद यावुदे भागवन्नु ओदुववरु हगलु अथवा रात्रियल्लि माडिद संचित पापगळिंद मुक्तरागुत्तारॆ.

01001201a भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च ।
01001201c नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा।।

द्विजरल्लि ब्राह्मणरु हेगो, मॊसरिगॆ बॆण्णॆयु हेगो, हागॆ भारतक्कॆ ई अध्यायवु निजवागियू अमृतविद्दंतॆ.

01001202a 184ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदां ।
01001202c यथैतानि वरिष्ठानि185 तथा भारतमुच्यते ।।

ऎल्ल सरोवरगळल्लि सागरवु हेगॆ श्रेष्ठवो, ऎल्ल चतुष्पदिगळल्लि गोवु हेगॆ श्रेष्ठवो, हागॆये ऎल्ल इतिहासगळल्लि भारतवु वरिष्ठवॆंदु हेळल्पट्टिदॆ.

01001203a यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमंततः।
01001203c अक्षय्यमन्नपानं तत्पितॄंस्तस्योपतिष्ठति ।।

श्राद्धदल्लि ब्राह्मणनु ई अध्यायद कालुभागवन्नु पठिसिदरू, पितृगळिगॆ नीडिद अन्न-पानीयगळु अक्षयवागुत्तवॆ.

01001204a इतिहासपुराणाभ्यां वेदं समुपबृह्मयेत् ।
01001204c बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति186 ।।

इतिहास-पुराणगळन्नु बळसिये वेदवन्नु विवरिसबेकु मत्तु समर्थिसबेकु. इवुगळन्नु अरियदिद्द अल्पविदरिगॆ वेदगळू हॆदरिकॊळ्ळुत्तदॆ.

01001205a कार्ष्णं वेदमिमं विद्वान् श्रावयित्वार्थमश्नुते ।
01001205c भ्रूणहत्याकृतं चापि पापं जह्यान्नसंशयः187 ।।

कृष्ण188न ई वेदवन्नु इतररिगॆ तिळिसि हेळुव विद्वांसनु संपत्तन्नु पडॆदुकॊळ्ळुत्तानॆ. भ्रूणहत्यवन्नु माडिद पापवू इदरिंद नाशवागुत्तदॆ ऎन्नुवुदरल्लि संशयविल्ल.

01001206a य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि ।
01001206c अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ।।

नन्न अभिप्रायदल्लि शुचियागि ई अध्यायवन्नु पर्व पर्वगळल्लि ओदिदरॆ इडी भारतवन्ने ओदिदहागॆ.

01001207a यश्चेमं189 शृणुयान्नित्यमार्षं श्रद्धासमन्वितः ।
01001207c स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ।।

महर्षिय ई कृतियन्नु नित्यवू श्रद्धासमन्वितनागि केळुव नरनु दीर्घायस्सु, कीर्ति मत्तु स्वर्गगतियन्नु हॊंदुत्तानॆ.

01001208a चत्वार एकतो वेदा भारतं चैकमेकतः190
01001208c समागतैः सुरर्षिभिस्तुलां आरोपितं पुरा191
01001208e 192महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकं ।।

हिंदॆ सुरर्षिगळु नाल्कू वेदगळन्नु ऒंदुकडॆ मत्तु भारतवन्नु इन्नॊंदु कडॆ इट्टु तुलनॆ माडिदाग महत्त्व मत्तु गुरुत्वगळल्लि भारतवे हॆच्चागिरुवुदन्नु कंडरंतॆ.

01001209a महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ।
01001209c निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।।

महत्वदल्लि भारवागिरुवुदरिंद इदन्नु महाभारतवॆंदु करॆयुत्तारॆ. इदर निजवाद अर्थवन्नु तिळिदुकॊंडवनु सर्व पापगळिंद मुक्तनागुत्तानॆ.

01001210a तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः ।
01001210c प्रसह्य वित्ताहरणं न कल्कस्तान्येव भावोपहतानि कल्कः ।।

तपस्सु कॆट्टद्दल्ल; अध्ययनवु कॆट्टद्दल्ल, स्वाभाविक वेदविधिगळू कॆट्टवल्ल; दुडिदु धनवन्नु संपादिसुवुदू कॆट्टदल्ल. आदरॆ अवुगळल्लिरुव भावगळन्नु मीरि माडिदरॆ अवॆल्लवू कॆट्टवागुत्तवॆ193.”

समाप्ति

इति श्री महाभारते आदिपर्वणि अनुक्रमणिकापर्वणि प्रथमोऽध्यायः।।
इदु श्री महाभारतदल्लि आदिपर्वदल्लि अनुक्रमणिकापर्वदल्लि मॊदलनॆय अध्यायवु. इति श्री महाभारते आदिपर्वणि अनुक्रमणिकापर्वः।।
इदु श्री महाभारतदल्लि आदिपर्वदल्लि अनुक्रमणिकापर्ववु. इदूवरॆगिन ऒट्टु महापर्वगळु-०/१८, उपपर्वगळु-१/१००, अध्यायगळु-१, श्लोकगळु-२१८194


  1. सरस्वतीं चैव ऎन्नुवुदर बदलु सरस्वतीं व्यासं ऎन्नुव पाठांतरवू इदॆ. इदु व्यासभारतद मंगळश्लोकवाद कारण व्यासरु मंगळ श्लोकदल्लि तावे तमगॆ नमस्कारवन्नु हेळिकॊळ्ळुवुदिल्लवादुदरिंद देवीं सरस्वतीं चैव ऎन्नुवुदे सरि ऎंदु ऒंदु अभिप्राय. आदरॆ इन्नु कॆलवरु व्यास ऎन्नुवुदु ऒंदु पदवियन्नु सूचिसुवुदरिंद वेदव्यासरू आ पदविगॆ नमस्करिसुवुदु अनुचितवादद्दल्ल ऎंदु देवीं सरस्वतीं व्यासं ऎन्नुवुदू सरि ऎंदु हेळुत्तारॆ. बहुषः व्यासभारतद मूलदल्लि देवीं सरस्वतीं चैव ऎंदिद्दु नंतरद पाठकरु भारतवन्नु रचिसिद व्यासनिगू वंदनॆगळन्नु सल्लिसुव निट्टिनल्लि देवीं सरस्वतीं व्यासं ऎंदु मार्पडिसिरबहुदु. ई भारत पठणवन्नु माडुवुदर मुन्न देवीं सरस्वती व्यासं ऎन्नुवुदरिंद इंथह अद्भुत काव्यवन्नु नमगित्त व्यासनिगॆ नमस्करिसुवुदु ऎन्नबहुदु. ↩︎

  2. नारायणने विष्णु. अवने कृष्ण. अर्जुनने नर. आपो नारा इति प्रोक्ता आपो वै नरसूनवः। अयनं तस्य ताः पूर्वं नारायणः स्मृतः।। अर्थात्: नीरन्नु नारा ऎंदु करॆयुत्तारॆ. नीरिनिंदले नरनु हुट्टिदनु. हिंदॆ नीरे अवन हासिगॆयागिद्दुदरिंद अवनु नारायणनॆंदादनु (महाभारत, हरिवंश, अध्याय 1). नर मत्तु नारायणरु सत्ययुगदल्लि धर्मन मक्कळागिद्दरु मत्तु अवरु बदरिकाश्रमदल्लि दीर्घकाल तपस्सन्नाचरिसुत्तिद्दरु (महाभारत, शांतिपर्व, नारायणीय – अध्याय 322-337). अर्जुन मत्तु कृष्णरु नर-नारायणरु ऎन्नुव विषयवु महाभारतदल्लि हलवु बारि बरुत्तदॆ. उदाहरणॆगॆ, कृष्णनु संधिगॆंदु होदाग जमदग्निय मग परशुरामनु कुरुसंसदियल्लि अर्जुन-केशवरे नर-नारायणरु ऎंदु हेळुत्तानॆ: नरनारायणौ यौ तौ तावेवार्जुनकेशवौ। विजानीहि महाराज प्रवीरौ पुरुषर्षभौ।। अर्थात्: “महाराज! ई प्रवीर पुरुषर्षभ अर्जुन-केशवरे आ नर-नारायणरॆंदु तिळिदुको (महाभारत, उद्योगपर्व, अध्याय 94). ↩︎

  3. इदु महाभारतद मंगळ श्लोकवल्लदे इतर ग्रंथगळ मंगळश्लोकवू हौदु. ‘जय’ ऎन्नुवुदु महाभारतद अंतिम युद्ध मत्तु विजयद वर्णनॆयिरुव भागद हळॆय हॆसरागित्तॆंदु हेळुत्तारॆ. अष्टादश पुराणानि रामस्य चरितं तथा। कार्ष्णं वेदं पंचमं च यं महाभारतं विदुः।। तथैव विष्णुधर्माश्च शिवधर्माश्च शाश्वता। जयेति नाम तेषां च प्रवदंति मनीषिणः।। (भविष्य पुराण). ↩︎

  4. महाभारतवु गद्यदिंद प्रारंभवागुत्तिरुवुदन्नु गमनिसबेकु. इंतह गद्य रचनॆगळु महाभारतद अनेक कडॆगळल्लि बरुत्तदॆ. ↩︎

  5. लोमहर्षण (कॆलवु कृतिगळल्लि रोमहर्षण ऎंदिदॆ) नु महर्षि व्यासन शिष्यरल्लि ऒब्बनु. सूतनाद इवनु व्यासनिंद इतिहास-पुराणगळन्नु उपदेशवागि पडॆदुकॊंडनु. रोमहर्षणनामानं महाबुद्धिं महामुनिः। सूतं जग्राह शिष्यं स इतिहासपुराणयोः।। (विष्णुपुराण 3.4.10); प्रख्यातो व्यासशिष्योऽभूत् सूतो वै लोमहर्षणः। पुराणसंहितां तस्मै ददौ व्यासो महामुनिः।। (विष्णुपुराण 3.6.16). लोमहर्षणनु सुमारु 12 (अग्नि, ब्रह्म, ब्रह्मांड, गरुड, कूर्म, लिंग, मत्स्य, नारदीय, पद्म, शिव, वराह मत्तु वायु) पुराणगळन्नु हेळिदनॆंदु तोरुत्तदॆ. अवनु पुराणगळन्नु हेळुत्तिद्दाग केळुववर मैनविरेळुत्तिद्दुदरिंद अवनिगॆ लोमहर्षणनॆंब हॆसरु बंदितु: तस्य ते सर्वरोमाणि वचसा हृषितानि यत् । द्वैपायनस्य भगवांस्ततो वै रोमहर्षणः ।। (कूर्म पुराण, 1.1.4). ↩︎

  6. महाभारतदल्लि सूत पदवु संदर्भक्कनुसारवागि अनेक अर्थगळन्नु सूचिसुत्तदॆ. इल्लि सूत पदवु पुराण-इतिहासगळन्नु हेळुव व्यासन शिष्यरन्नु सूचिसुत्तदॆ. इन्नॊंदॆडॆ सूत शब्दवु क्षत्रियनिगॆ ब्राह्मणियल्लि हुट्टि स्तुतिक्रियॆगळल्लि तॊडगुव सूत जातियन्नु सूचिसुत्तदॆ (अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम्। - अनुशासन पर्व, अध्याय 48, श्लोक 10). धृतराष्ट्रन सख संजयनु सूतनागिद्दनु. कर्णन साकु तंदॆयु सूतनागिद्दुदरिंद कर्णनिगॆ सूतत्ववुंटायितु. सारथिगळिगू सूत पदवन्नु बळसलागिदॆ. विराट राजन सेनापति कीचकनन्नू सूतनॆंदु सूचिसलागिदॆ. राजन मंत्रिमंडलदल्लि गुणयुक्त पुराणज्ञ सूतनू इरबेकॆंदु भीष्मनु युधिष्ठिरनिगॆ हेळिदुदु मुंदॆ शांतिपर्वद राजधर्मपर्वदल्लि बरुत्तदॆ (अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत्। ). पद्मपुराणद सृष्टिखंडद मॊदलनॆय अध्यायदल्लि (श्लोक 27-35) उग्रश्रवनु शौनकनिगॆ हीगॆ हेळुत्तानॆ: एष धर्मस्तु सूतस्य सद्भिर्दृष्टस्सनातनः। देवतानामृषीणां च राज्ञाममिततेजसां।। तद्वंशकारणं कार्यं स्तुतीनां च महात्मनां। इतिहासपुराणेषु दृष्टा ये ब्रह्मवादिनः।। न हि वेदेष्वधिकारः कश्चित्सूतस्य दृश्यते। वैन्यस्य हि पृथोर्यज्ञे वर्तमाने महात्मन।। मागधश्चैव सूतश्च स्तुवंतौ तं नरेश्वरं। तुष्टेनाथ तयोर्दत्तो वरो राज्ञा महात्मना।। सूताय सूतविषयं मगधं मागधाय च। तत्र सूत्यां समुत्पन्नः सूतो नामेह जायते।। ऐंद्रे सत्रे प्रवृत्ते तु ग्रहयुक्तं बृहस्पतिं। तमिवेंद्रं ब्रार्हस्पत्ये तत्र सूतो व्यजायत।। शिष्यहस्तेन यःप्रोक्तमभिभूतं गुरोर्हविः। अधरोत्तरधारेण जज्ञे तद्वर्णसंकरं।। यश्च क्षेत्रात्समभवद्ब्राह्मण्यास्स च योनितः। पूर्वेणैव तु साधर्म्याद्वे धर्मास्ते प्रकीर्तिताः।। मध्यमो ह्येष सूतस्य धर्मः क्षेत्रोपजीविनः। पुराणेष्वधिकारो मे विहितो ब्राह्मणैरिह।। अर्थात्: देवतॆगळु, ऋषिगळु, शूर राजरु, इतिहास-पुराणगळल्लि प्रसिद्धराद ब्रह्मवादिगळु – इवरन्नु मत्तु इवर वंशगळन्नु हॊगळुवुदे सूतनिगॆ हेळिरुव सनातन धर्मवॆंदु सत्पुरुषरु हेळुत्तारॆ. सूतनिगॆ वेददल्लि याव अधिकारवू काणुवुदिल्ल. वेनन मग पृथुविन यज्ञदल्लि मागधनू, सूतनू आ पृथुवन्नु हॊगळिदरु. संतोषगॊंड आ पृथुवु अवरिगॆ वरवन्नित्तनु. सूतनिगॆ सूतदेशवन्नू मागधनिगॆ मागध देशवन्नू कॊट्टनु. अल्लि सूतियल्लि हुट्टिदवनन्नु सूतनॆन्नुत्तारॆ. इंद्रन यागदल्लि ग्रहगळिंद कूडिद बृहस्पतियन्नू इंद्रनन्नू सूतरु हॊगळिदरु. आग सूतनु प्रसिद्धनादनु. आ यज्ञदल्लि गुरुविंद तिरस्कृतवाद हविस्सन्नू शिष्यनु प्रोक्षिसि सरिमाडिदनु. आ यागदल्लि गुरुवु कॆडिसिदुदन्नु शिष्यनु सरिमाडिदनु. ई एरुपेरिनिंद वर्णसांकर्य (मेलु कीळु) वु बंदितु. क्षत्रियनिंद ब्राह्मणनु उत्पन्ननादनु. आदरॆ क्षेत्रवु ब्राह्मणनदे आदुदरिंद ब्राह्मणसाधर्म्यविद्दंतॆये आयितु. अदरिंद सूतनिगॆ ब्राह्मणधर्मवू उक्तवागिदॆ. सूतनु क्षेत्रदिंद मात्र ब्राह्मणनागि बीजदिंद क्षत्रियनादुदरिंद मध्यस्थ धर्मदवनादनु. आग ब्राह्मणरु इवनिगॆ पुराणदल्लि मात्र अधिकारविदॆयॆंदु निर्णयिसि आ अधिकारवन्नु कॊट्टरु. ↩︎

  7. उग्रश्रवनु लोमहर्षणन मग. पद्मपुराणद सृष्टिखंडदल्लि लोमहर्षणनु उग्रश्रवनिगॆ पुराणगळॆल्लवन्नू तिळिसिकॊट्टु केळिदवरिगॆ विस्तारवागि तिळिसु ऎंदु हेळिदुदर वर्णनॆयिदॆ: सूतमेकांतमासीनं व्यासशिष्यो महामतिः। लोमहर्षणनामा वै उग्रश्रवसमाह तत्।। ऋषीणामाश्रमांस्तात सर्वधर्मान्समासतः। पृच्छतां विस्तराद्ब्रूहि यन्मत्तः श्रुतवानसि।। वेदव्यासन्मया पुत्र पुराणान्यखिलानि च। तवाख्यातानि प्राप्तानि मुनिभ्यो वद विस्तरात्।। (पद्मपुराण, सृष्टिखंड, अध्याय 1, श्लोक 2-4). ↩︎

  8. नैमिषारण्यवु महाभारत मत्तु पुराणगळल्लि उल्लेखवागिरुव ऒंदु तीर्थक्षेत्रवु. वराह पुराणद प्रकार ई अरण्यदल्लि गौरमुख ऎंब ऋषियु वासिसुत्तिद्दनु. ऒम्मॆ अवनल्लिगॆ दुर्जय ऎंब दानवनु तन्न अक्षोहिणी सेनॆयॊंदिगॆ आगमिसिदनु. विष्णुविनिंद पडॆदु कॊंडिद्द ऒंदु दिव्य मणिय सहायदिंद गौरमुखनु दानवन सेनॆगॆ आतिथ्यवन्नु नीडिदनु. दुर्जयनु आ मणियन्नु बलत्कारवागि पडॆदुकॊळ्ळलु मुंदादाग विष्णुवु ऒंदे क्षणदल्लि दुर्जयन इडी सेनॆयन्नु सुदर्शन चक्रवन्नु प्रयोगिसि नाशगॊळिसिदनु. एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा। उवाच निमिषेणेदं निहतं दानवं बलं।। अरण्येऽस्मिंस्ततस्त्वेतन्नैमिषारण्य संज्ञितं। अर्थात् इदन्नु माडिद देवनु गौरमुख मुनिगॆ हेळिदनु: “निमिष मात्रदल्लि दानव बलवन्नु इल्लि संहरिसिदुदरिंद ई अरण्यवु नैमिषारण्यवॆंदु करॆयल्पडलि.” इदु उत्तर प्रदेशदल्लि गोमती नदीतीरदल्लि लख्नौदिंद सुमारु 90 किलोमीटर् दूरदल्लि ईगलू इदॆ हागू अल्लि चक्रतीर्थवॆंब बावि मत्तु विष्णुविन मंदिरविदॆ. इदु विष्णुविन ऎंटु स्वयंव्यक्त क्षेत्रगळल्लि ऒंदु ऎंदु हेळुत्तारॆ. ऒंदु कालदल्लि इदे नैमिषारण्यवु ऋषि दधीचिय आश्रमवागित्तॆंदू, अल्लि अवनु इंद्रन वज्रायुधक्कागि तन्न देहवन्नु तॊरॆदु ऎलुबुगळन्नित्तनु ऎंब प्रतीतियिदॆ. इन्नॊंदु पुराण कथॆय प्रकार ऋषिगळु तपस्सिगागि उत्तम स्थळवन्नु हुडुकुत्तिरलु ब्रह्मनु दर्बॆय ऒंदु उंगुरवन्नु भूमिय मेलॆ बीळिसलु अदु नैमिषारण्यदल्लि बिद्दु, तपस्सिगॆ पवित्र स्थळवॆनिसिकॊंडितु. इदे नैमिषारण्यदल्लि हलवारु यज्ञकार्यगळु नडॆदवु मत्तु इल्लिये हलवारु पुराणगळन्नु ऋषि-मुनिगळु केळिदरु. पद्मपुराणद सृष्टिखंडद प्रकार प्रयागदल्लि ऋषिगळु अतिपुण्यप्रदेशद कुरितु बृहस्पतियन्नु केळलु अवर हितैषियाद बृहस्पतियु गट्टियाद अच्चुळ्ळ, सत्यदिंद नडॆयुव अत्युत्तम चक्रवन्नु बिट्टु “जागरूकतॆयिंद इदन्नु अनुसरिसुत्ता होदरॆ निमगॆ बेकादुदु दॊरॆयुत्तदॆ. होगुत्तिरुवाग ई धर्मचक्रद अंचु ऎल्लि हूळिकॊळ्ळुत्तदॆयो अदे पुण्यदेशवॆंदु तिळियिरि” ऎंदनु. गंगॆयन्ने अनुसरिसि बरुत्तिद्द आ चक्रद अंचु (नेमियु) ऒंदॆडॆ हूतुकॊंडितु. अदे नैमिषारण्यवु. ↩︎

  9. हत्तु साविर ऋषि-मुनिगळिगॆ अन्न-पानादिगळन्नित्तु पोषिसुव ब्रह्मर्षिगॆ कुलपति ऎंदु हॆसरु. ↩︎

  10. शौनकनु भृगुवंशीय भार्गवनु. अवन वंशप्रवरवु इदे आदिपर्वद अध्याय 5रल्लि पौलोमपर्वदल्लि बरुत्तदॆ. अदर प्रकार भृगुविनिंद च्यवन, च्यवननिंद प्रमति, प्रमतियिंद रुरु, रुरुविनिंद शुनकरादरु. शुनकन मग शौनक. ↩︎

  11. सत्र ऎंदरॆ दीर्घवाद याग ऎंदर्थ. ↩︎

  12. अधिक श्लोकगळु: एवं पृष्टोऽब्रवीत् सम्यग्यथावल्लौमहर्षणिः। वाक्यं वचनसंपन्नस्तेषां च चरिताश्रयं। तस्मिन् सदसिविस्तीर्णे मुनीनां भावितात्मनां।। अर्थात्: हीगॆ केळिद वचनसंपन्न लोमहर्षणिय मगनु आ विस्तीर्ण सभॆयल्लिद्द भावितात्म संपन्न चरित मुनिगळिगॆ ई सुंदर मातुगळन्नाडिदनु. ↩︎

  13. परीक्षितनु अभिमन्युविन मग, अर्जुनन मॊम्मग. अश्वत्थामन ब्रह्मास्त्रदिंद पीडितनागिद्द परिक्षितनु मृतनागिये हुट्टिद्दनु. कृष्णनु ब्रह्मास्त्रवन्नु उपशमनगॊळिसि परिक्षितनन्नु बदुकिसिद्दनु. परिक्षेणे कुले यस्माज्जातोऽयमभिमन्युजः। परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा।। अर्थात् आग कृष्णनु “परिक्षीणिसुत्तिरुव कुलदल्लि हुट्टिरुवदरिंद ई अभिमन्युविन मगन हॆसरु परिक्षित् ऎंदागुत्तदॆ” ऎंदनु (महाभारत, अश्वमेधिकपर्व, अध्यायगळु 65-69). परिक्षितनु ऋषि शमीकन मग शृंगिय शापक्कॊळगागि तक्षकनिंद अकालमृत्युवन्नु हॊंदिदनु (महाभारत, आदिपर्व, अध्याय 31-32). शापग्रस्तनाद परिक्षितनिगॆ व्यासन मग शुकनु श्री भागवत महापुराणवन्नु हेळिदनु (भागवतमहापुराण, स्कंद 1, अध्याय 19). ↩︎

  14. तन्न तंदॆय मृत्युविगॆ कारणनाद तक्षक मत्तु अवन नागकुलवन्नु नाशगॊळिसलु जनमेजयनु नडॆसिद सर्पसत्रद कुरिताद वर्णनॆयु इदे पर्वद आस्तीकपर्व (अध्याय 13-52) दल्लि बरुत्तदॆ. ↩︎

  15. वैशंपायननु व्यासन शिष्यनु. मनुष्यलोकदल्लि महाभारत मत्तु हरिवंशगळन्नु मॊट्टमॊदलु हेळिदवनु. व्यासनिंद (कृष्ण) यजुर्वेदवन्नु पडॆदुकॊंडवनु. ब्रह्मणा चोदितो व्यासो वेदान् व्यस्तुं प्रचक्रमे। अथ शिष्यान् स जग्राह चतुरो वेदपारगान्।। ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः। वैशंपायननामानं यजुर्वेदस्य चाग्रहीत्।। जैमिनिं सामवेदस्य तथैवाथर्ववेदवित्। सुमंतुस्तस्य शिष्योऽभूद्वेसव्यासस्य धीमतः।। (विष्णुपुराण, अंश 3, अध्याय 4, श्लोकगळु 7-9). अश्वलायन गृह्यसूत्रवु इवनन्नु महाभारताचार्य ऎंदु करॆयुत्तदॆ. ↩︎

  16. वेदगळन्नु विंगडिसिदवनु वेदव्यास. अदॊंदु पदविय हॆसरु. प्रति महायुगगळिगॆ ऒंदु व्यासनिरुत्तानॆ. अष्टाविंशतिकृत्वो वै वेदो व्यस्तो महर्षिभिः। वैवस्वतेंऽतरे तस्मिन् द्वापरेषु पुनः पुनः।। वेदव्यासा व्यतीता ये अष्टाविंशति सत्तम। चतुर्धा यैः कृतो वेदो द्वापरेषु पुनः पुनः।। अर्थात्: ई वैवस्वत मन्वंतरदल्लि 28 महर्षिगळु प्रतियॊंदु द्वापर युगगळल्लियू पुनः पुनः वेदगळन्नु विंगडिसिदरु. (विष्णुपुराण, अंश 3, अध्याय 3, श्लोकगळु 9-10). ई मन्वंतरद 28ने व्यासनु कृष्ण द्वैपायननु. कृष्ण ऎन्नुवुदु अवन मूल हॆसरु. द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत्। अर्थात् द्वीपदल्लि हुट्टिदनादुदरिंद अवनु द्वैपायननादनु. (महाभारत, आदिपर्व, अध्याय 57). ↩︎

  17. त्रेतायुगदल्लि कुरुक्षेत्रक्किद्द हॆसरु. त्रेतायुगदल्लि परशुरामनु 21 बारि क्षत्रियरन्नु नाशगॊळिसि अवर रक्तदिंद ऐदु सरोवरगळन्नु रचिसि पितृगळिगॆ तर्पणगळन्नु इत्तिदुदरिंद आ प्रदेशक्कॆ समंतपंचक ऎंब हॆसरु बंदितु (महाभारत, आदि पर्व, अध्याय 2). अदे प्रदेशदल्लि, द्वापर युगदल्लि, कुरु ऎंब चंद्रवंशीय राजनु तपस्सन्नाचरिसि, आ क्षेत्रदल्लि युद्धमाडि मडिद क्षत्रियरिगॆ स्वर्गप्राप्तियागलॆंब वरवन्नु इंद्रनिंद पडॆदुदरिंद अदु कुरुक्षेत्रवॆंदू तपःक्षेत्रवॆंदू आयितु (महाभारत, शल्यपर्व, अध्याय 52). ↩︎

  18. पुराणगळु सनातन धर्मद ऒंदु अंग. पुराण ऎंदरॆ “पुरातन” अथवा “हळॆयदु” ऎंदर्थ. पुराणमाख्यानम् अर्थात् हळॆय कथॆगळु पुराण ऎंदिदॆ. यस्मात्पुरा ह्यनतीदं पुराणं तेन तत्स्मृतम्। पुरातन कालवन्नु उसिराडुवुदरिंद अदु पुराणवॆंदॆनिसिकॊंडितु (वायु पुराण, 1.203). यस्मात्पुरा ह्यभूच्चैततपुराणं तेन तत्स्मृतम्। अदु पुरातन कालदल्लि इद्दुदरिंद अदु पुराणवॆंदायितु (ब्रह्मांड पुराण 1.1.173). मत्य्सपुराणद प्रकार पुराण पुरुष विश्वात्मा नारायणने ई वैवस्वत मन्वंतरद प्रारंभदल्लि मत्स्यरूपदल्लि बंदु वैवस्वत मनुविगॆ पुराणद कुरितु हेळिदनु: पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम्। अनंतरं च वक्त्रेभ्यो वेदस्तस्य विनिर्गताः।। पुराणमेकमेवासीत्तदा कल्पांतरेऽनघ। त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम्।। (मत्यपुराण, 53.3-4) अर्थात् सर्व शास्त्रगळ मॊदलु ब्रह्मनु पुराणवन्नु नॆनपिसिकॊंडनु. नंतरवे अवन बायिगळिंद वेदगळु स्फुरिसिदवु. कल्पद प्रारंभदल्लि ऒंदु नूरु कोटि श्लोकगळिंद विस्तारवागिद्द, त्रिवर्गगळ (धर्म-अर्थ-कामगळ) साधकवाद ऒंदे ऒंदु पुराणवित्तु. नंतर कालक्रमेणवागि मनुष्यरिगॆ पुराणवन्नु ग्रहिसिकॊळ्ळुव शक्तियु कडिमॆयादुदन्नु नोडि विष्णुवे व्यासन रूपदल्लि बंदु प्रति महायुगद द्वापरयुगदल्लि पुराणवन्नु 4 लक्ष श्लोकगळिगॆ इळिसि 18 पुराणगळन्नु रचिसिदनु. प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः। कालेनाग्रहणं दृष्ट्वा पुराणस्य ततो नृप।। व्यासरूपमहं कृत्वा संहरामि युगे युगे। चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा ।। तथाष्टादशधा कृत्वा भूर्लोकेऽस्मिन्प्रकाश्यते। अद्यापि देवलोकेऽस्मिं चतकोटिप्रविस्तरम् ।। (मत्स्यपुराण, 53.8-10) ऒट्टु हदिनॆंटु महापुराणगळिवॆयॆंदिदॆ. आद्यं सर्वपुराणानां पुराणं ब्राह्ममुच्यते। अष्टादश पुराणानि पुराणज्ञाः प्रचक्षते।। ब्राह्मं पाद्म्यं वैष्णवं च शैवं भागवतं तथा। तथान्यं नारदीयं च मार्कंडेयं च सप्तमम्।। आग्नेयमष्टमं चैव भविष्यं नवमं तथा। दशमं ब्रह्मवैवर्तं लैंगमेकादशं स्मृतम्।। वाराहं द्वादशं चैव स्कांदं चात्र त्रयोदशम्। चतुर्दशं वामनं च कौर्मं पंचदशं स्मृतम्। मात्स्यं च गारुडं चैव ब्रह्मांडं च ततः परम्।। अर्थात्: हदिनॆंटु पुराणगळु - 1.ब्रह्म 2.पद्म 3.विष्णु 4.शिव 5.भागवत 6.नारदीय 7.मार्कंडेय 8.अग्नि 9.भविष्य 10.ब्रह्मवैवर्त 11.लिंग 12.वराह 13.स्कंद 14.वामन 15.कूर्म 16.मत्स्य 17.गरुड 18.ब्रह्मांड (विष्णुपुराण, अंश 3, अध्याय 6, श्लोकगळु 20-23). ↩︎

  19. इतिहासवू सनातन धर्मद इन्नॊंदु अंग. इतिहास अंदरॆ नडॆदद्दुदन्नु हेळुवुदु. ऎरडु इतिहासगळन्नु हेळुत्तारॆ: रामायण – ई महायुगद त्रेतायुगदल्लि नडॆदुदु मत्तु महाभारत – ई महायुगद द्वापरयुगदल्लि नडॆदुदु. रामायणदल्लि अदर कर्तृ वाल्मीकियु इद्दानॆ. महाभारतदल्लि अदर कर्तृ व्यासनिद्दानॆ. ↩︎

  20. व्यासस्याद्भुतकर्मणः (गीता प्रॆस्). ↩︎

  21. पुरुहूतं पुरुभिर्बहुभिर्होतृभिः हूतं आहुतं। (कुंभकोण) ↩︎

  22. पुरुभिः सामगैः स्तुतं पुरुष्टुतं। (कुंभकोण) ↩︎

  23. ऋतं सत्यं (कुंभकोण) ↩︎

  24. एकश्चासावक्षरश्च तं एकाक्षरं। एकं अद्वितीयं समाधिकरहितमिति वा। अक्षरं नाशरहितं। (कुंभकोण) ↩︎

  25. मंगल्यं मंगलप्रदं। (कुंभकोण) ↩︎

  26. ऒट्टु हदिनाल्कु लोकगळिवॆ. अवुगळल्लि भूलोक (पादगम्यं तु यत्किंचिद्वस्त्वस्ति पृथिवीं), भुवर्लोक (भूमिसूर्यांतरं यत्तु …भुवर्लोकस्तु द्वितीयो) मत्तु स्वर्लोक (ध्रुवसूर्यांतरं यत्तु स्वर्लोकः) गळन्नु त्रैलोक्यमेतत्कृतकं त्रैलोक्यगळॆंदु हेळुत्तारॆ. (ब्रह्ममहापुराण, अध्याय 23, श्लोकगळु 17-19). ↩︎

  27. समासः संक्षेपः। व्यास् विस्तारः।। (कुंभकोण) ↩︎

  28. अधिक श्लोकगळु: पुण्ये हिमवतः पादे मध्ये गिरिगुहालये। विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः।।
    शुचिः सनियमो व्यासः शांतात्मा तपसिस्थितः। भारतस्येतिहासस्य धर्मेणन्वीक्ष्य तां गतिं। प्रविश्य योगं ज्ञानेन सोऽपश्यत् सर्वमंततः।। अर्थात्: पुण्य हिमवत्पर्वतद इळुविन गुहालयदल्लि देहशुद्धि माडि धर्मात्म व्यासनु धर्भासनद मेलॆ कुळितु शुचि संयम मत्तु शांतात्मनागि तपस्थितनागिरलु योग ज्ञानदिंद धर्मपूर्वक भारत इतिहासवन्नु आदियिंद अंत्यद वरॆगॆ कंडनु. ↩︎

  29. बीजमव्ययं । ↩︎

  30. यस्मिन् संश्रूयते ↩︎

  31. इल्लि बळसिरुव युग शब्दवु कल्प अथवा ब्रह्मन ऒंदु हगलन्नु सूचिसुत्तदॆ. ऒंदु कल्पवु 432 कोटि वर्षगळु. ऒंदु कल्पदल्लि 14 मन्वंतरगळिवॆ. प्रति मन्वंतरदल्लि सुमारु 71 महायुगगळु बरुत्तवॆ. प्रतियॊंदु महायुगदल्लियू कृत, त्रेत, द्वापर मत्तु कलि ऎंब नाल्कु युगगळु उंटागुत्तवॆ. ऒट्टु 1,000 महायुगगळु कळॆदरॆ अदु ब्रह्मन ऒंदु हगलागुत्तदॆ. ब्रह्मन हगलिनल्लि सृष्टियागुत्तिरुत्तदॆ. ब्रह्मन हगलु मुगिदाग इन्नॊंदु कल्पदष्टु समय ब्रह्मन रात्रियागुत्तदॆ. अवनिगॆ रात्रियादाग, अवनु निद्दॆमाडुत्तिद्दाग, ऎल्लवू प्रलयहॊंदिरुत्तदॆ. बॆळगादाग ब्रह्मनु पुनः हिंदिन दिनदंतॆये सृष्टियन्नु माडुत्तानॆ. हीगॆ 30 हगलु-रात्रिगळु सेरि ब्रह्मन ऒंदु तिंगळागुत्तदॆ. मत्य्स पुराणदल्लि ब्रह्मन मूवत्तु हगलुगळ हॆसरुगळु हीगिवॆ: (1) श्वेत – ईगिन कल्प (2) नीललोहित (3) वामदेव (4) रथंतर (5) रौरव (6) देव (7) बृहत् (8) कंदर्प (9) सद्य (10) ईशान (11) तमस् (12) सारस्वत (13) उदान (14) गरुड (15) कूर्म (16) नारसिंह (17) समान (18) आग्नेय (19) सोम (20) मानव (21) तत्पुरुष (22) वैकुंठ (23) लक्ष्मि (24) सावितृ (25) अघोर (26) वराह (27) वैराज (28) गौरि (29) माहेश्वर (30) पितृ. ↩︎

  32. तत् सृष्ट्वा तदेवानु प्रविशत् अर्थात् ब्रह्मनु अंडवन्नु रचिसि स्वयं ताने अदरल्लि प्रवेशिसिदनॆंदु तैत्तिरीय उपनिषत् हेळुत्तदॆ. ↩︎

  33. वै । ↩︎

  34. क्रोध, तम, दम, विकृत, अंगीर, कर्दम मत्तु अश्व. ↩︎

  35. सप्त ऋषिगळु (मरीचि, अत्रि, अंगीरस, पुलस्त्य, पुलह, क्रतु मत्तु कश्यप) मत्तु हदिनाल्कु मनुगळु (विष्णु पुराणद प्रकार हदिनाल्कु मनुगळु: स्वायंभुव मनु, स्वारोचिष मनु, उत्तम मनु, तापस मनु, रैवत मनु, चाक्षुष मनु, वैवस्वत मनु, सावर्णिक मनु, दक्षसावर्णिक मनु, ब्रह्मसावर्णिक मनु, धर्म सावर्णिक मनु, रुद्र सावर्णिक मनु, रुचिर मनु मत्तु भौम मनु). ब्रह्मांडपुराणदल्लि इदर वर्णनॆ ई रीति इदॆ: ऋषयः सप्त पूर्वे ये मनवश्च चतुर्दशः। एते प्रजानां पतय एभिः कल्पः समाप्यते।। ↩︎

  36. आदित्यरु अदितिय मक्कळु. ऒट्टु हन्नॆरडु आदित्यरु: विवस्वान्, आर्यमान्, त्वष्ट, सवितृ, भग, धाता, मित्र, वरुण, अंश, पूषान, इंद्र मत्तु विष्णु. ↩︎

  37. ब्रह्मर्षिसत्तमाः । ↩︎

  38. साधारणवागि मंगळवन्नुंटुमाडुव मत्तु कॆलवॊम्मॆ चेष्टॆ माडुव यक्षरु नीरिरुव सरोवरादि जागगळु, वृक्षगळु, काडु-वनगळु इवुगळल्लि नॆलॆसुव अमानुष जीविगळु. इवरु धनाधिपति मत्तु उत्तराधिपति कुबेरन किंकररु. ↩︎

  39. ऋग्वेददल्लि बरुव साध्यरु धर्म मत्तु दक्षन मगळु साध्यळल्लि हुट्टिद 12 मक्कळु: मानस, मंत्रि, प्राण, नर, पण, नरक, विनिर्भय, नय, दंश, नारायण, वृक्ष, मत्तु प्रभु. इवरु भूमि मत्तु स्वर्गगळ मध्यद भुवर्लोकदल्लि वासिसुत्तारॆ. ↩︎

  40. मांसवन्नु तिन्नुव जीविगळु. दक्षन मगळु क्रोधा अथवा पिशाचाळ मक्कळु. ↩︎

  41. गुह्यक अंदरॆ अडगिकॊंडिरुववरु ऎंदर्थ. यक्षरंतॆये इवरु अतिमानुष जीविगळु. अवरंतॆ कुबेरन किंकररु. कैलास मत्तु गंधमादन पर्वतगळ गुहॆगळल्लि वासिसुववरु. ↩︎

  42. मनुष्य मत्तु देव पितृगळॆंब ऎरडु जातिय पितृगळ कुरितु हेळिद्दारॆ. वंशदल्लि हिंदॆ आगि मरणहॊंदिद हिरियरु मनुष्य पितृगळु. कव्यगळन्नित्तु अवरन्नु पूजिसुत्तारॆ. मनुष्यर मूलगळॆंदु हेळिरुव देवपितृगळे बेरॆ. देवपितृगळ एळु पंगडगळन्नु हेळिद्दारॆ: (1) अग्निश्वत्त – देवतॆगळ पितृगळु (2) बर्हिशद् – राक्षसर पितृगळु (3) वैराज – महा ऋषिगळ पितृगळु (4) सोमप – ब्राह्मणर पितृगळु (5) हविष्मत् – क्षत्रियर पितृगळु (6) आज्यप – वैश्यर पितृगळु (7) सुकालिन् – शूद्रर पितृगळु. पितृगळु ब्रह्मन पक्कॆगळिंद हुट्टिदरॆंदु हेळिद्दारॆ. ↩︎

  43. ऋषिगळल्लिये अत्यंत उन्नत स्थानदल्लिरुववरु ब्रह्मर्षिगळु. इवरु ऋग्वेद मंत्रदृष्टाररु. आत्मज्ञान-ब्रह्मज्ञानगळन्नु पडदुकॊंडिरुववरु. साधारणवागि ब्रह्मर्षिगळु ब्रह्मन मनस्सिनिंद हुट्टिदवरॆंदु हेळुत्तारॆ. सप्तर्षिगळन्नु ब्रह्मर्षिगळॆंदु करॆयुत्तारॆ. प्रति मन्वंतरगळल्लि सप्तर्षिगळु बेरॆ बेरॆ आगुत्तारॆ. ई वैवस्वत मन्वंतरदल्लि भृगु, अंगिरस, अत्रि, विश्वामित्र, कश्यप, वसिष्ठ मत्तु शांडिल्यरु सप्तर्षिगळु. ↩︎

  44. सर्वे । ↩︎

  45. तपस्सन्नाचरिसि, ऋषिगळ स्थानवन्नु पडॆदिरुव क्षत्रिय राजरु राजर्षिगळु. उदाहरणॆगॆ ययातियु राजर्षियु. ↩︎

  46. भूमि मत्तु स्वर्गगळ नडुविन जाग ↩︎

  47. संवत्सर ऎंदरॆ वर्ष ऎंदर्थ. हिंदू संप्रदायवु 60 वर्षगळ चक्रवन्नु परिगणिसि, प्रतियॊंदु वर्षक्कू प्रभव, विभव मॊदलाद हॆसरुगळन्नु बळसुत्तारॆ (https://kn.wikipedia.org/wiki/संवत्सरगळु). ई संवत्सरगळु सुरर्षि नारदन मक्कळु ऎंब प्रतीतियू इदॆ. ↩︎

  48. हवामानगळन्नु सूचिसुव ऋतुगळु आरु: वसंत (चैत्र-वैशाख), ग्रीष्म (ज्येष्ठ-आषाढ), वर्ष (श्रावण-भाद्रपद), शरत् (आश्वयुज-कार्तीक), हेमंत (मार्गशिर-पुष्य) मत्तु शिशिर (माघ-फाल्गुण). ↩︎

  49. हिंदू पंचांगद प्रकार मास ऎंदरॆ तिंगळु. इरडु प्रकारद मासगळिवॆ: सौरमान मत्तु चांद्रमान. मेषादि राशिगळल्लि सूर्यन परिभ्रमणॆय चलनॆयन्नु अनुसरिसि 12 सौरमान मासगळु ई रीति इवॆ: मेष (एप्रिल्/मे), वृषभ (मे/जून्), मिथुन (जून्/जुलै), कटक (जुलै/आगस्ट्), सिंह (आगस्ट्/सॆप्टॆंबर्), कन्या (सॆप्टॆंबर्/अक्टोबर्), तुला (अक्टोबर्/नवॆंबर्), वृश्चिक (नवॆंबर्/डिसॆंबर्), धनु (डिसॆंबर्/जनवरि), मकर (जनवरि/फॆब्रवरि), कुंभ (फॆब्रवरि/मार्च्), मीन (मार्च्/एप्रिल्). नक्षत्रमंडलदल्लि चंद्रन परिभ्रमणॆयन्नवलंबिसि 12 चांद्रमान मासगळु ई रीति इवॆ: चैत्र (एप्रिल्/मे), वैशाख (मे/जून्), ज्येष्ठ (जून्/जुलै), आषाढ (जुलै/आगस्ट्), श्रावण (आगस्ट्/सॆप्टॆंबर्), भाद्रपद (सॆप्टॆंबर्/अक्टोबर्), आश्वयुज (अक्टोबर्/नवॆंबर्), कार्तीक (नवॆंबर्/डिसॆंबर्), मार्गशिर (डिसॆंबर्/जनवरि), पुष्य (जनवरि/फॆब्रवरि), माघ (फॆब्रवरि/मार्च्), फाल्गुण (मार्च्/एप्रिल्). ↩︎

  50. ऒंदु तिंगळिन ऎरडु भागगळु पक्षगळु. अहोरात्राः पंचदश पक्ष इत्यभिशब्दितः। अर्थात्: हदिनैदु अहोरात्रिगळिगॆ पक्ष ऎंदु करॆयुत्तारॆ (महाभारत, हरिवंश, अध्याय 8). अमवास्यॆ मत्तु हुण्णिमॆय नडुविन दिनगळन्नु गौरपक्ष अथवा शुक्ल पक्ष अथवा शुद्ध ऎंदू हुण्णिमॆयिंद अमवास्यॆगळ नडुविन दिनगळन्नु कृष्ण पक्ष अथवा वद्यपक्ष अथवा बहुळ ऎंदू करॆयुत्तारॆ. ↩︎

  51. ऒंदागुत्तवॆ । ↩︎

  52. भारत दर्शनदल्लि 33,000+3,300+33 ऒट्टु 36,333 ऎंदु हेळिदॆ. बिबेक् दॆब्रोय् अवर आंग्ल अनुवाददल्लि 33,333 ऎंदु हेळिदॆ. ↩︎

  53. दिवःपुत्रो । ↩︎

  54. अदिति, हॊळॆयुववळु, हॊळॆयुव लोक, दिव. ↩︎

  55. ई श्लोकक्कॆ बेरॊंदु अनुवादवू इदॆ: “ज्योतिर्मय आदित्यनिगॆ विवस्वंतनॆंब हॆसरू इदॆ. अवनिगॆ दिवःपुत्र, बृहद्भानु, चक्षु, आत्मा, विभावसु, सविता, ऋचीक, अर्क, भानु, आशावह, रवि मत्तु मनु ऎंब पुत्ररिद्दरु.” (भारत दर्शन) आदरॆ विभावसु, सविता, अर्क, भानु, रवि इवु सूर्यन अन्वर्थनामगळे हॊरतु अवन मक्कळॆंदॆनिसुवुदिल्ल. ↩︎

  56. पुरा । ↩︎

  57. सुभ्राडिति ततः स्मृतः। ↩︎

  58. अथवा मनु? ↩︎

  59. देवभ्राटनु मनुविन मगनॆंदू सुभ्राजनु देवभ्राटन मगनॆंब अनुवादवू इदॆ (भारत दर्शन). ↩︎

  60. सहस्रज्योतिरेव च। ↩︎

  61. सर्वं तद् ↩︎

  62. संक्षिप्य चाब्रवीत्। ↩︎

  63. केचिद् ग्रंथान् ↩︎

  64. गीता प्रॆस् संपुटदल्लि इदक्कॆ मॊदलु महाभारतद रचनॆय कुरिताद 36 श्लोकगळिवॆ. संग्रहाध्यायवॆनिसिकॊंडिरुव ई श्लोकगळन्नु अनुवाददॊंदिगॆ अनुबंध-1 रल्लि नीडलागिदॆ. ↩︎

  65. विदुर । ↩︎

  66. इदं शतसहस्रं तु लोकानां पुण्यकर्मणां। उपाख्यानैः सह ज्ञेयमाद्यं भारतमुत्तमं।। अर्थात्: लोकद पुण्यशालिगळ उपाख्यानगळिंद कूडिरुव ई आद्यभारतवु ऒंदु लक्ष श्लोकगळिंद कूडिरुवुदॆंदु तिळियबेकु. ↩︎

  67. ततोऽप्यर्धशतं । ↩︎

  68. अनुक्रमणिकाध्यायं वृत्तांतं सर्वपर्वणाम्।। ↩︎

  69. विभुः । ↩︎

  70. षष्टिं शत सहस्राणि चकारान्यां स संहितां। त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितं।। पित्र्ये पंचदश प्रोक्तं गंधर्वेषु चदुर्दश। एकं शतसहस्रं तु मानुषेशु प्रतिष्ठितं।। अर्थात्: अनंतर अवनु 60 लक्ष श्लोकगळुळ्ळ मत्तॊंदु महाग्रंथवन्नु रचिसिदनु. अदरल्लिय 30 लक्ष श्लोकगळु देवलोकदल्लियू, 15 लक्ष श्लोकगळु पितृलोकदल्लियू, 14 लक्ष श्लोकगळु गंधर्वलोकदल्लियू, उळिद 1 लक्ष श्लोकगळु मनुष्यलोकदल्लियू प्रचारदल्लिवॆ. ↩︎

  71. अस्मिंस्तु मानुषे लोके वैशंपायन उक्तवान्। शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः। एकं शतसहस्रं तु मयोक्तं वै निबोधत।। अर्थात्: व्यासशिष्य धर्मात्म वैशंपायननु मनुष्यलोकदल्लि इदर प्रचारकनादनु. नानू कूड ऒंदु लक्ष श्लोकगळ पाठवन्नु हेळुत्तेनॆ, केळि! ↩︎

  72. बुध्या । ↩︎

  73. निधनात् । ↩︎

  74. ततो धर्मोपनिषदः शृत्वा भर्तुः प्रिया पृथा। धर्मानिलेंद्रान् स्तुतिभिर्जुहाव सुतवांछया।। तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च।। अर्थात्: अनंतर धर्मोपनिषत्तुगळन्नु तिळिदिद्द पतिय मातन्नु केळि पृथॆयु मक्कळिगागि धर्म-अनिल-इंद्ररन्नु स्तुतिगळिंद आह्वानिसिदळु. अदर नंतर माद्रियु अश्विनीकुमाररन्नु आह्वानिसिदळु. ↩︎

  75. ऋषिभिर्यत्तदाऽऽनीता । ↩︎

  76. तेऽधीत्य निखिनान् वेदान् ↩︎

  77. क्षांत्या । ↩︎

  78. आचारापरिहारश्च संसर्गश्चाप्यनिंदितैः। आचारे च व्यवस्थानं शौचमित्यभिधीयते।। अर्थात् शास्त्रोक्तवाद आचारगळन्नु परित्यागमाडदिरुवुदु, सत्पुरुषरॊडनॆ सहवास, सदाचरदल्लि दृढविशास – इवक्कॆ शौचवॆंदु हॆसरु. ↩︎

  79. इष्टार्थसंपत्तौ चित्तस्याव्कृतिर्धृतिः अर्थात् इष्टवादुदे नडॆयलि अनिष्टवादुदे नडॆयलि – मनस्सन्नु विकारगॊळिसदिरुवुदे धृति अथवा धैर्य. ↩︎

  80. सर्वातिशयसामर्थ्यं विक्रमं परिचक्षते। अर्थात्: सर्वरन्नू मीरिसुव सामर्थ्यविरुविकॆयु विक्रमवॆनिसिकॊळ्ळुत्तदॆ. ↩︎

  81. वृत्तानुवृत्तिः शुश्रूषा। अर्थात्: सदाचारपरायणराद गुरुजनरन्नु अनुसरणॆमाडिकॊंडिरुवुदे शुश्रूषॆ. ↩︎

  82. जितेंद्रियत्वं विनयोऽथवानुद्धतशीलता। अर्थात्: जितेंद्रियतॆ अथवा उद्धतनागदिरुवुदक्कॆ विनयवॆंदु करॆयुत्तारॆ. ↩︎

  83. शौर्यमध्यवसायस्स्याद्बलिनोऽपि पराभवे। अर्थात्: शत्रुवु महाबलिष्ठनागिद्दरू अवनन्नु पराजयगॊळिसलु माडुव प्रयत्नक्कॆ शौर्यवॆंदु हॆसरु. ↩︎

  84. द्रौपदि । ↩︎

  85. आदित्य इव ↩︎

  86. चेदि देशद राज, शिशुपाल ↩︎

  87. आचार्य, ब्रह्मा, ऋत्विक्, सदस्यरु, यजमान, यजमान पत्नी, धनसंपत्ति, श्रद्धॆ, उत्साह, विधि-विधानगळन्नु यथावत्तागि परिपालिसुवुदु मत्तु सद्बुद्धि – इवे यज्ञद महागुणगळु. ↩︎

  88. दुर्योधनं समागच्छन् ↩︎

  89. विचित्राणि च वासांसि प्रावाराभरणानि च। कंबलजिनरत्नानि रांकवास्तरणानि च।। अर्थात्: विचित्र वस्त्रगळु, मणि-आभरणगळु, कंबळि, जिन, रत्नगळु मत्तु बॆळ्ळि-धनसंपत्तुगळन्नु अवनु नोडिदनु. ↩︎

  90. भीष्मं द्रोणं ↩︎

  91. दहन् । ↩︎

  92. शरद्वत ऋषिय मग. ↩︎

  93. न चासूयितुमर्हसि। ↩︎

  94. वा । ↩︎

  95. अमर्षणः । ↩︎

  96. निरुत्साहश्च संप्राप्तं सश्रियं क्षत्रियोऽपिसन्। ↩︎

  97. तु । ↩︎

  98. बुद्धि । ↩︎

  99. ई श्लोकवन्नू सेरि मुंदिन यदाश्रौषं ऎंब शब्धदिंद प्रारंभवागुव ५५ श्लोकगळ संकलनवन्नु यदाश्रौषपर्ववॆंदू करॆयुत्तारॆ. इदु ई उपपर्वदल्लिरुव महाभारतद ऎरडनॆय सारांशवॆन्नबहुदु. ↩︎

  100. प्रसह्योढां । ↩︎

  101. मधुवंशदल्लि जनिसिदवळु; माधवन तंगि. ↩︎

  102. वृष्णि वंशदल्लि हुट्टिद वीररु: श्रीकृष्ण-बलरामरु. ↩︎

  103. यदाश्रौषं जातुषाद्वेश्मनस्तान्मुक्तान् पार्थान् पंच कुंत्या समेतान्। युक्तं चैषां विदुरं स्वार्थसिद्धौ तदा नाशंसे विजयाय संजय।। अर्थात्: जातुगृहदिंद पंच पार्थरु कुंतियॊडनॆ मुक्तरागुवुदरल्लि स्वार्थसिद्धि विदुरन कैवाडवित्तॆंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय! यदाश्रौषं द्रौपदीं रंगमध्ये लक्ष्यं भित्वा निर्जितामर्जुनेन। शूरान् पांचालान् पांडवेयांश्च युक्तांस्तदा नाशंसे विजयाय संजय।। अर्थात् रंगमध्यदल्लि लक्ष्यवन्नु भेदिसि अर्जुननु द्रौपदियन्नु गॆद्दनु मत्तु पांडवरु शूर पांचालरॊंदिगॆ सेरिदरु ऎंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय! यदाश्रौषं मागधानां वरिष्ठं जरासंधं क्षत्रमध्ये ज्वलंतं। दोर्भो हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय।। अर्थात्: क्षत्रियर मध्यदल्लि बॆळगुत्तिद्द मागधर वरिष्ठ जरासंधनन्नु भीमसेननु अवनल्लिगॆ होगि बाहुबलदिंदले संहरिसिदनु ऎंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय! यदाश्रौषं दिग्विजये पांडुपुत्रैर्वशीकृतान् भूमिपालान् प्रसह्य। महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय।। अर्थात्: दिग्विजयदल्लि पांडुपुत्ररु भूमिपालरन्नु बलदिंद सोलिसि वशीकरिसिद संपत्तिनिंद महाक्रतु राजसूयवन्नु नडॆसिदरॆंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय! ↩︎

  104. यदाश्रौषं वाससां तत्र राशिं समाक्षिपत् कितवो मंदबुद्धिः। दुःशासनो गतवान्नैव चांतं तदा नाशंसे विजयाय संजय।। अर्थात्: जूजुगार मंदबुद्धि दुःशासननु द्रौपदिय वस्त्रवन्नु ऎळॆदु राशिहाकिदरू अदर कॊनॆयन्नु काणलिल्ल ऎंदु केळिदागले ननगॆ विजयद कुरितु संशयवित्तु संजय! ↩︎

  105. अवाप्तवंतं पशुपतं ↩︎

  106. यदाश्रौषं वनवासे तु पार्थान् समागतान् महर्षिभिः पुराणैः। उपास्यमानान् सगणैर्जातसख्यान् तदा नाशंसे विजयाय संजय।। अर्थात्: वनवासदल्लिरुवागलू पार्थरन्नु पुरातन महर्षिगळु संदर्शिसुत्तिद्दरु, मत्तु अवर सख्यगणगळॊंदिगॆ सेरिकॊंडिद्दरु ऎंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय! ↩︎

  107. यदाश्रौषं कालकेयास्ततस्ते पौलोमानो वरदानाच्च दृप्ताः। देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय संजय।। अर्थात्: वरप्राप्तियिंद कॊब्बिहोगिद्द, देवतॆगळिंदलू जयिसलु असाध्यरागिद्द पौलोमरू कालकेयरू अर्जुननिंद पराजितरादरॆंदु केळिदागले ननगॆ विजयद संशयवित्तु संजय. यदाश्रौषमसुराणां वधार्थे किरीटीनं यांतममित्रकर्शनम्। कृतार्थं चाप्यागतं शक्रलोकात्तदा नाशंसे विजयाय संजय।। अर्थात्: अमित्रकर्शन किरीटियु संहारक्कागि होगि कृतार्थनागि इंद्रलोदिंद हिंदिरुगिदनॆंब वार्तॆयन्नु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय! यदाश्रौषं तीर्थयात्राप्रवृत्तं पांडोः सुतं सहितं लोमशेन। तस्मादश्रौषीदर्जुनस्यार्थलाभं तदा नाशंसे विजयाय संजय।। अर्थात्: लोमशनॊंदिगॆ तीर्थयात्रॆयल्लि तॊडगिद्दाग पांडुसुत युधिष्ठिरनु अर्जुननिगॆ अर्थलाभवादुदन्नु तिळिदुकॊंड ऎंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय! ↩︎

  108. प्रश्नान् कांश्चिद् विब्रुवाणं ↩︎

  109. यदाश्रौषं न विदुर्मामकास्तान्प्रच्छन्नरूपान्वसतः पांडवेयान्। विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय संजय।। अर्थात्: विराटराष्ट्रदल्लि कृष्णॆयॊंदिगॆ वेषमरॆसिकॊंडु वासिसुत्तिद्द पांडवेयरन्नु नम्मवरिगॆ गुरुतिसलिक्कागलिल्लवॆंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय! यदाश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम्। द्रौपद्यर्थं भीमसेनेन संख्ये तदा नाशंसे विजयाय संजय।। अर्थात्: द्रौपदिगागि भीमसेननु कीचकर हिरियनन्नु, अवन नूरु सहोदररॊंदिगॆ युद्धदल्लि कॊंदनॆंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय! ↩︎

  110. ब्रह्मलोके च सम्यक् ↩︎

  111. यदाश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम्। शमं कुर्वाणमकृतार्थं च यातं तदा नाशंसे विजयाय संजय।। अर्थात्: लोकहितक्कागि मत्तु कुरुगळल्लि शांतियन्नु स्थापिसलु कृष्णने बंदाग अवनु शांतियन्नु स्थापिसुवुदरल्लि कृतकृत्यनागदे हिंदिरुगबेकायितु ऎंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय! ↩︎

  112. राजा शंतनुविन मग ↩︎

  113. भरद्वाजन मग, द्रोण ↩︎

  114. चापि । ↩︎

  115. नैषां कश्चिद्बध्यते ख्यातरूपः ↩︎

  116. यदाश्रौषं चापगेयेन संख्ये स्वयं मृत्युं विहितं धार्मिकेण। तच्चाकार्षुः पांडवेयाः प्रहृष्टास्तदा नाशंसे विजयाय संजय।। अर्थात्: धर्मात्म आपगेय भीष्मने तन्न मरणद रहस्यवन्नु पांडवरिगॆ हेळिदनु मत्तु अदरिंद पांडवरु संतोषपट्टु अदरंतॆये माडिदरु ऎंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय! ↩︎

  117. यदा वायुश्चंद्रसूर्यौ च युक्तौ ↩︎

  118. कौंतेयानामनुलोमा । ↩︎

  119. भीषयंति । ↩︎

  120. द्रोण । ↩︎

  121. सुभद्रॆय मग, अभिमन्यु ↩︎

  122. क्रोधायुक्तं । ↩︎

  123. सिंधु देशद राजकुमार, जयद्रथ ↩︎

  124. सत्यां तीर्णां ↩︎

  125. वाहनेष्वक्षमेषु । ↩︎

  126. पांडवेन । ↩︎

  127. नागबलैः सुदुःसहं ↩︎

  128. वृष्णिकुलदल्लि हुट्टिद वार्ष्णेय, युयुधान सात्यकि. ↩︎

  129. द्रोणन मग, अश्वत्थाम ↩︎

  130. शल्य । ↩︎

  131. इंद्र । ↩︎

  132. शक्तियु ऒंदु आयुध ↩︎

  133. समं युद्धे मंडलेभ्यश्चरंतं ↩︎

  134. यदाश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य। निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय संजय।। अर्थात्: युद्धदल्लि भीमसेननु तम्म दुःशासनन रक्तवन्नु कुडियुवाग यारॊब्बरू आ घोर कृत्यवन्नु तडॆयुव धैर्यमाडलिल्लवॆंदु केळिदागले ननगॆ विजयदल्लि संशयवित्तु संजय! ↩︎

  135. युधिष्ठिरं धर्मराजं जयंतं ↩︎

  136. गत्वा ह्रदे ↩︎

  137. विविधान् चित्रमार्गान् ↩︎

  138. मंडलशश्चरंतम् । ↩︎

  139. ब्रह्मास्त्र । ↩︎

  140. स्वस्तीत्युक्त्वास्त्रमस्त्रेण शांतम्। ↩︎

  141. ब्रह्मास्त्र । ↩︎

  142. बंधुभिः । ↩︎

  143. भैरवे । ↩︎

  144. कृप, कृतवर्म मत्तु अश्वत्थाम ↩︎

  145. पंचपांडवरु, कृष्ण मत्तु सात्यकि ↩︎

  146. तमस्त्वतीव विस्तीर्णं ↩︎

  147. सौतिरुवाच । ↩︎

  148. धृतराष्ट्र उवाच। ↩︎

  149. सौतिरुवाच । ↩︎

  150. निःश्वसंतं यथा नागं मुह्यमानं पुनः पुनः। अर्थात्: नागदंतॆ भुसुगुट्टुत्ता पुनः पुनः मूर्छितनागुत्तिद्द ↩︎

  151. संजय उवाच। ↩︎

  152. राजन् । ↩︎

  153. गतान् । ↩︎

  154. शैब्यं । ↩︎

  155. कक्षीवंतमथौशिजम् । ↩︎

  156. चैद्यं । ↩︎

  157. कृतवीर्यं महाभागं तथैव जनमेजयं।। अर्थात्: महाभाग कृतवीर्य, जनमेजय ↩︎

  158. मुंदिन श्लोकद प्रकार नारदनु शैत्यराजनिगॆ २४ राजरुगळ कुरितु हेळुत्तानॆ. आदरॆ पुणॆय विमर्शात्मक आवृत्तियल्लिरुव श्लोकगळु केवल २२ मंदि राजरुगळ हॆसरुगळन्नु हेळुत्तवॆ. ↩︎

  159. दुःषंतन मग भरत ↩︎

  160. श्वैत्याय कीर्तितम्। ↩︎

  161. महाद्युतिः । ↩︎

  162. अणुहो । ↩︎

  163. विजयो वीतिहोत्रोऽंगो ↩︎

  164. शुचिव्रतः । ↩︎

  165. अवीक्षिच्चपलो । ↩︎

  166. राजानः । ↩︎

  167. श्रूयंते शतशश्चान्ये संख्यातश्चैव पद्मशः। ↩︎

  168. तव पुत्रा इव प्रभो। ↩︎

  169. कार्या ते ↩︎

  170. नानुशोचितुमर्हसि। । ↩︎

  171. सृजति । ↩︎

  172. संहरंतं । ↩︎

  173. भावान् सर्वलोके ↩︎

  174. कालं सुप्तेषु जागर्ति कालो हि दुरतिक्रमः। अर्थात्: मलगिद्दरू कालवु जागृतवागिरुत्तदॆ. कालवन्नु अतिक्रमिसलु साध्यविल्ल. ↩︎

  175. इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरं। आश्वास्य स्वस्थमकरोत् सूतो गावल्गणिस्तदा।। अर्थात्: हीगॆ पुत्रशोकदिंद आर्तनागिद्द जनेश्वर धृतराष्ट्रनन्नु सूत गावल्गणियु समाधानगॊळिसि स्वस्थनन्नागिसिदनु. ↩︎

  176. विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः। अर्थात्: लोकदल्लि विद्वज्जनरु मत्तु पुराणगळल्लि कविसत्तमरु इदर वर्णनॆयन्नु माडुत्तारॆ. ↩︎

  177. देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः। ↩︎

  178. असच्च सदसच्चैव यस्माद् विश्वं प्रवर्तते। ↩︎

  179. पुनर्भवाः । ↩︎

  180. मुक्ता । ↩︎

  181. सदा युक्तः ↩︎

  182. सदा । ↩︎

  183. अनुक्रमणिकाध्यायं । ↩︎

  184. आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा। अर्थात् वेदगळल्लि उपनिषत्तु हेगो, ओषधिगळल्लि अमृतवु हेगो ↩︎

  185. यथैतानीतिहासानां । ↩︎

  186. प्रहरिष्यति। । ↩︎

  187. भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम्। ↩︎

  188. कृष्णद्वैपायन व्यास ↩︎

  189. यश्चैनं । ↩︎

  190. एकतश्चतुरो वेदान् भारतं चैतदेकतः। ↩︎

  191. पुरा किल सुरैः सर्वैः समेत्य तुलया दृतम्। ↩︎

  192. चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा। तदा प्रभृति लोकेऽस्मिन् महाभारतमुच्यते। अर्थात्: आदरॆ रहस्यसहित नाल्कू वेदगळिगिंत इदु अधिकवादाग अंदिनिंद ई लोकदल्लि इदन्नु महाभारत ऎंदु करॆयुत्तारॆ. ↩︎

  193. तपस्सु, अध्ययन, वेदविधिगळु, धनसंपादनॆ इवु यावुवू स्वाभाविकवागि कॆट्टवल्ल. आदरॆ इवे क्रियॆगळन्नु अवुगळल्लि स्वाभाविकवागिरुव उद्देशगळिगू बेरॆये उद्देशगळिगॆ माडिदरॆ अवु कॆट्टवॆनिसुत्तवॆ. उदाहरणॆगॆ, दुष्ट संकल्पदिंद तपस्सन्नाचरिसुवुदु दोष मत्तु प्रतिष्ठॆय साधनॆगागि अध्ययनवन्नु माडुवुदु दोष. ↩︎